Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra, loss of caste, becoming a patita, patanīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Sins causing loss of caste
atha patanīyāni // (1.1) Par.?
samudrasaṃyānam // (2.1) Par.?
brahmasvanyāsāpaharaṇam // (3.1) Par.?
bhūmyanṛtam // (4.1) Par.?
sarvapaṇyair vyavaharaṇam // (5.1) Par.?
śūdrasevanam // (6.1) Par.?
śūdrābhijananam // (7.1) Par.?
tadapatyatvaṃ ca // (8.1) Par.?
eteṣām anyatamaṃ kṛtvā // (9.1) Par.?
caturthakālā mitabhojinaḥ syur apo 'bhyaveyuḥ savanānukalpam / (10.1) Par.?
sthānāsanābhyāṃ viharanta ete tribhir varṣais tad apaghnanti pāpam // (10.2) Par.?
yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ / (11.1) Par.?
caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam // (11.2) Par.?
Secondary sinds causing loss of caste
athopapātakāni // (12.1) Par.?
agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti // (13.1) Par.?
teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau // (14.1) Par.?
Sins making a man sordid
athāśucikarāṇi // (15.1) Par.?
dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti // (16.1) Par.?
teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ // (17.1) Par.?
Outcastes
atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ / (18.1) Par.?
putrān saṃniṣpādya brūyur vipravrajatāsmat ta evam āryān sampratipatsyatheti // (18.2) Par.?
athāpi na sendriyaḥ patati // (19.1) Par.?
tad etena veditavyam / (20.1) Par.?
aṅgahīno 'pi sāṅgaṃ janayet // (20.2) Par.?
mithyaitad iti hārītaḥ // (21.1) Par.?
dadhidhānīsadharmāḥ striyaḥ syuḥ / (22.1) Par.?
yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti // (22.2) Par.?
evam aśuci śukraṃ yan nirvartate na tena saha saṃprayogo vidyate // (23.1) Par.?
aśuciśukrotpannānāṃ teṣām icchatāṃ prāyaścittiḥ // (24.1) Par.?
patanīyānāṃ tṛtīyo 'ṃśaḥ strīṇām aṃśas tṛtīyaḥ // (25.1) Par.?
athāpy udāharanti / (26.1) Par.?
bhojanābhyañjanād dānād yad anyat kurute tilaiḥ / (26.2) Par.?
śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti // (26.3) Par.?
pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte / (27.1) Par.?
prāṇān vā eṣa vikrīṇīte yas taṇḍulān vikrīṇīte / (27.2) Par.?
sukṛtāṃśān vā eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti // (27.3) Par.?
tṛṇakāṣṭham avikṛtaṃ vikreyam // (28.1) Par.?
athāpy udāharanti / (29.1) Par.?
paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ / (29.2) Par.?
etad brāhmaṇa te paṇyaṃ tantuś cārajanīkṛta iti // (29.3) Par.?
Types of penance
pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt // (30.1) Par.?
kūśmāṇḍair vā dvādaśāham // (31.1) Par.?
yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti // (32.1) Par.?
pātakābhiśaṃsane kṛcchraḥ // (33.1) Par.?
tadabdo 'bhiśaṃsituḥ // (34.1) Par.?
saṃvatsareṇa patati patitena samācaran / (35.1) Par.?
yājanādhyāpanād yaunān na tu yānāsanāśanād iti // (35.2) Par.?
amedhyaprāśane prāyaścittir naiṣpurīṣyam / (36.1) Par.?
tat saptarātreṇāvāpyate // (36.2) Par.?
apaḥ payo ghṛtaṃ parāka iti pratitryaham uṣṇāni sa taptakṛcchraḥ // (37.1) Par.?
tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchraḥ // (38.1) Par.?
prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ // (39.1) Par.?
yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ // (40.1) Par.?
abbhakṣas tṛtīyaḥ sa kṛcchrātikṛcchraḥ // (41.1) Par.?
kṛcchre triṣavaṇam udakopasparśanam // (42.1) Par.?
adhaḥśayanam // (43.1) Par.?
ekavastratā keśaśmaśrulomanakhavāpanam // (44.1) Par.?
etad eva striyāḥ keśavapanavarjam / (45.1) Par.?
keśavapanavarjam // (45.2) Par.?
Duration=0.13859701156616 secs.