Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Bath
atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ // (1.1) Par.?
atha haike bruvate / (2.1) Par.?
śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti // (2.2) Par.?
athāpo 'bhiprapadyate / (3.1) Par.?
hiraṇyaśṛṅgaṃ varuṇaṃ prapadye tīrthaṃ me dehi yācitaḥ / (3.2) Par.?
yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ // (3.3) Par.?
yan me manasā vācā karmaṇā vā duṣkṛtaṃ kṛtam / (4.1) Par.?
tan na indro varuṇo bṛhaspatiḥ savitā ca punantu punaḥpunar iti // (4.2) Par.?
athāñjalināpa upahanti / (5.1) Par.?
sumitrā na āpa oṣadhayaḥ santv iti // (5.2) Par.?
tāṃ diśaṃ nirukṣati yasyām asya diśi dveṣyo bhavati / (6.1) Par.?
durmitrās tasmai bhūyāsur yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti // (6.2) Par.?
athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati / (7.1) Par.?
yad apāṃ krūraṃ yad amedhyaṃ yad aśāntaṃ tad apagacchatād iti // (7.2) Par.?
apsu nimajjyonmajjya // (8.1) Par.?
nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam // (9.1) Par.?
yady uparuddhāḥ syur etenopatiṣṭhate / (10.1) Par.?
namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti // (10.2) Par.?
uttīryācamyācāntaḥ punar ācāmet / (11.1) Par.?
āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām / (11.2) Par.?
punantu brahmaṇaspatir brahma pūtā punātu mām // (11.3) Par.?
yad ucchiṣṭam abhojyaṃ yad vā duścaritaṃ mama / (12.1) Par.?
sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti // (12.2) Par.?
pavitre kṛtvādbhir mārjayati / (13.1) Par.?
āpo hi ṣṭhā mayobhuva iti tisṛbhiḥ / (13.2) Par.?
hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ / (13.3) Par.?
pavamānaḥ suvarjana iti / (13.4) Par.?
etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram // (13.5) Par.?
athādityam upatiṣṭhate / (14.1) Par.?
ud vayaṃ tamasas pari / (14.2) Par.?
ud u tyam / (14.3) Par.?
citram / (14.4) Par.?
tac cakṣur devahitam / (14.5) Par.?
ya udagād iti // (14.6) Par.?
athāpy udāharanti / (15.1) Par.?
praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti // (15.2) Par.?
pūtaḥ pañcabhir brahmayajñair athottaraṃ devatās tarpayati // (16.1) Par.?
Duration=0.060103178024292 secs.