Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃnyāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15296
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Procedure of renunciation
athātaḥ saṃnyāsavidhiṃ vyākhyāsyāmaḥ // (1.1) Par.?
so 'ta eva brahmacaryavān pravrajatīty ekeṣām // (2.1) Par.?
atha śālīnayāyāvarāṇām anapatyānām // (3.1) Par.?
vidhuro vā prajāḥ svadharme pratiṣṭhāpya vā // (4.1) Par.?
saptatyā ūrdhvaṃ saṃnyāsam upadiśanti // (5.1) Par.?
vānaprasthasya vā karmavirāme // (6.1) Par.?
eṣa nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyān / (7.1) Par.?
tasyaivātmā padavit taṃ viditvā na karmaṇā lipyate pāpakeneti // (7.2) Par.?
apunarbhavaṃ nayatīti nityaḥ // (8.1) Par.?
mahad enaṃ gamayatīti mahimā // (9.1) Par.?
keśaśmaśrulomanakhāni vāpayitvopakalpayate // (10.1) Par.?
yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti // (11.1) Par.?
etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset // (12.1) Par.?
apo vā // (13.1) Par.?
oṃ bhūḥ sāvitrīṃ praviśāmi tat savitur vareṇyam / (14.1) Par.?
oṃ bhuvaḥ sāvitrīṃ praviśāmi bhargo devasya dhīmahi / (14.2) Par.?
oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti / (14.3) Par.?
paccho 'rdharcaśas tataḥ samastayā ca vyastayā ca // (14.4) Par.?
ātmānam ātmana āśramād āśramam upanīya brahmapūto bhavatīti vijñāyate // (15.1) Par.?
athāpy udāharanti / (16.1) Par.?
āśramād āśramaṃ gatvā hutahomo jitendriyaḥ / (16.2) Par.?
bhikṣābalipariśrāntaḥ paścād bhavati bhikṣuka iti // (16.3) Par.?
sa eṣa bhikṣur ānantyāya // (17.1) Par.?
purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti / (18.1) Par.?
oṃ svāheti // (18.2) Par.?
etad brahmānvādhānam iti vijñāyate // (19.1) Par.?
atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti // (20.1) Par.?
ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām // (21.1) Par.?
atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti // (22.1) Par.?
atha pṛṣṭhyāṃ stīrtvāpaḥ praṇīya vaiśvānaraṃ dvādaśakapālaṃ nirvapati / (23.1) Par.?
sā prasiddheṣṭiḥ saṃtiṣṭhate // (23.2) Par.?
āhavanīye 'gnihotrapātrāṇi prakṣipaty amṛnmayāny anaśmamayāni // (24.1) Par.?
gārhapatye 'raṇī / (25.1) Par.?
bhavataṃ naḥ samanasāv iti // (25.2) Par.?
ātmany agnīn samāropayate / (26.1) Par.?
yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati // (26.2) Par.?
athāntarvedi tiṣṭhan / (27.1) Par.?
oṃ bhūr bhuvaḥ suvaḥ saṃnyastaṃ mayā saṃnyastaṃ mayā saṃnyastaṃ mayeti / (27.2) Par.?
trir upāṃśūktvā trir uccaiḥ // (27.3) Par.?
triṣatyā hi devā iti vijñāyate // (28.1) Par.?
abhayaṃ sarvabhūtebhyo matta iti cāpāṃ pūrṇam añjaliṃ ninayati // (29.1) Par.?
athāpy udāharanti / (30.1) Par.?
abhayaṃ sarvabhūtebhyo dattvā yaś carate muniḥ / (30.2) Par.?
na tasya sarvabhūtebhyo bhayaṃ cāpīha jāyata iti // (30.3) Par.?
sa vācaṃyamo bhavati // (31.1) Par.?
sakhā mā gopāyeti daṇḍam ādatte // (32.1) Par.?
yad asya pāre rajasa iti śikyaṃ gṛhṇāti // (33.1) Par.?
yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti // (34.1) Par.?
yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti // (35.1) Par.?
saptavyāhṛtibhiḥ pātraṃ gṛhṇāti // (36.1) Par.?
yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya / (37.1) Par.?
oṃ bhūr bhuvaḥ suvar iti / (37.2) Par.?
jalapavitram ādāya tarpayati / (37.3) Par.?
oṃ bhūs tarpayāmi / (37.4) Par.?
oṃ bhuvas tarpayāmi / (37.5) Par.?
oṃ suvas tarpayāmi / (37.6) Par.?
oṃ mahas tarpayāmi / (37.7) Par.?
oṃ janas tarpayāmi / (37.8) Par.?
oṃ tapas tarpayāmi / (37.9) Par.?
oṃ satyaṃ tarpayāmīti // (37.10) Par.?
devavat pitṛbhyo 'ñjalim ādāya / (38.1) Par.?
oṃ bhūḥ svadhā / (38.2) Par.?
oṃ bhuvaḥ svadhā / (38.3) Par.?
oṃ suvaḥ svadhā / (38.4) Par.?
oṃ bhūr bhuvaḥ suvar mahar nama iti // (38.5) Par.?
atha / (39.1) Par.?
ud u tyam / (39.2) Par.?
citram iti / (39.3) Par.?
dvābhyām ādityam upatiṣṭhate // (39.4) Par.?
om iti brahma brahma vā eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati / (40.1) Par.?
evam evaiṣa ātmānaṃ tarpayati / (40.2) Par.?
ātmane namaskaroti / (40.3) Par.?
ātmā brahmātmā jyotiḥ // (40.4) Par.?
sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā // (41.1) Par.?
oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti // (42.1) Par.?
nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet // (43.1) Par.?
na cāta ūrdhvaṃ śuklaṃ vāso dhārayet // (44.1) Par.?
Duration=0.26069808006287 secs.