Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7523
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gandharvadattayā sārdhaṃ divasān dattakena ca / (1.1) Par.?
yathā rativasantābhyāṃ smaraḥ sukham ayāpayam // (1.2) Par.?
atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn / (2.1) Par.?
sānudāso namaskṛtya vadati sma kṛtāsanaḥ // (2.2) Par.?
yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā / (3.1) Par.?
yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām // (3.2) Par.?
āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ / (4.1) Par.?
nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi // (4.2) Par.?
tasya mitravatī nāma nāmnā susadṛśī priyā / (5.1) Par.?
bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī // (5.2) Par.?
tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ / (6.1) Par.?
aputrān ātmanaḥ paurāḥ saputrān api menire // (6.2) Par.?
ekadā piṇḍapātāya sānur nāma digambaraḥ / (7.1) Par.?
trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ // (7.2) Par.?
daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā / (8.1) Par.?
apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān // (8.2) Par.?
praśnādigranthasārajñaś cittaṃ buddhvā tayor asau / (9.1) Par.?
ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam // (9.2) Par.?
yaś ca putras tayor jātas tasya nāmākarot pitā / (10.1) Par.?
ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti // (10.2) Par.?
ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ / (11.1) Par.?
vidyāḥ śikṣayatā nīto bālalīlānabhijñātām // (11.2) Par.?
upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā / (12.1) Par.?
svadārān eva savrīḍaḥ paradārān amanyata // (12.2) Par.?
tenātivinayenāsya lokabāhyena pārthivaḥ / (13.1) Par.?
pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ // (13.2) Par.?
ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ / (14.1) Par.?
aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ // (14.2) Par.?
mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā / (15.1) Par.?
sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat // (15.2) Par.?
udyānanalinīkūle sadārāḥ suhṛdas tava / (16.1) Par.?
anubhūtajalakrīḍāḥ khādanti ca pibanti ca // (16.2) Par.?
bhavatāpi sadāreṇa tatra gatvā mayā saha / (17.1) Par.?
sāphalyaṃ kriyatām adya rūpayauvanajanmanām // (17.2) Par.?
dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam / (18.1) Par.?
viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ // (18.2) Par.?
janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate / (19.1) Par.?
tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ // (19.2) Par.?
na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase / (20.1) Par.?
tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā // (20.2) Par.?
pratyupasthitakālasya sukhasya parivarjanam / (21.1) Par.?
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ // (21.2) Par.?
mayā tu sa vihasyoktas tuccha eva prayojane / (22.1) Par.?
idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ // (22.2) Par.?
yadi pītaṃ na vā pītaṃ svadārasahitair madhu / (23.1) Par.?
lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ // (23.2) Par.?
rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate / (24.1) Par.?
tam indhayati yan mitra tatra kiṃ nāma pauruṣam // (24.2) Par.?
yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam / (25.1) Par.?
vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ // (25.2) Par.?
phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate / (26.1) Par.?
dharmasyābhavanirbhūyāt tatphalasya sukhasya ca // (26.2) Par.?
yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati / (27.1) Par.?
nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate // (27.2) Par.?
goṣṭhīmaṇḍalamadhyasthā madopahatacetanā / (28.1) Par.?
viṣamūrcchāparīteva bhartur bhāryā viḍambanā // (28.2) Par.?
athavā gacchatu bhavān yathāsukham ahaṃ punaḥ / (29.1) Par.?
na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti // (29.2) Par.?
sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam / (30.1) Par.?
haste sasmitam ālambya saviṣāda ivāvadat // (30.2) Par.?
suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ / (31.1) Par.?
sānudāso 'yam ānītaḥ sadāro dṛśyatām iti // (31.2) Par.?
tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama / (32.1) Par.?
pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum // (32.2) Par.?
tat prasīdāsatāṃ nāma dārā yadi virudhyate / (33.1) Par.?
tvayaikena pratijñāyāḥ sāphalyam upapādyatām // (33.2) Par.?
sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ / (34.1) Par.?
suhṛdaḥ pibataḥ paśya sadāratanayān iti // (34.2) Par.?
tatas tatsahito gatvā puropavanapadminīm / (35.1) Par.?
tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām // (35.2) Par.?
ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ / (36.1) Par.?
kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva // (36.2) Par.?
tataḥ samañjarījālair mādhavīcūtapallavaiḥ / (37.1) Par.?
kalpitaṃ dhruvako mahyam uccam āharad āsanam // (37.2) Par.?
apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān / (38.1) Par.?
pibataś ca madhu prītapriyākaratalārpitam // (38.2) Par.?
kvacid vasantarāgaṃ ca veṇutantrīrutānvitam / (39.1) Par.?
gīyamānaṃ śṛṇomi sma rudantaś cālikokilāḥ // (39.2) Par.?
hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu / (40.1) Par.?
patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ // (40.2) Par.?
ā mūlaśikharaṃ phullās tilakāśokakiṃśukāḥ / (41.1) Par.?
asārasya hi jāyante naṭasyātyutkaṭā rasāḥ // (41.2) Par.?
atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ / (42.1) Par.?
utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ // (42.2) Par.?
ādāya nalinīpatrapuṭaṃ kenāpi pūritam / (43.1) Par.?
bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat // (43.2) Par.?
pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ / (44.1) Par.?
na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ // (44.2) Par.?
yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ / (45.1) Par.?
paramāṇupramāṇo 'pi bindur aṃśo na jāyate // (45.2) Par.?
dīyate yadi vā rājñe durlabhaṃ pārthivair api / (46.1) Par.?
aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ // (46.2) Par.?
taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ / (47.1) Par.?
rājann aparam apy asti tatra prāptam idaṃ yataḥ // (47.2) Par.?
etāvad eva tatrāsīn nātiriktam iti bruvan / (48.1) Par.?
abhāvam atiriktasya kenopāyena sādhayet // (48.2) Par.?
iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ / (49.1) Par.?
haret sarvasvam asmākaṃ tasmāt tasmai na dīyate // (49.2) Par.?
kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ / (50.1) Par.?
idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti // (50.2) Par.?
durlabhatvāt tatas tasya suhṛdabhyarthanena ca / (51.1) Par.?
na ca madyam iti śrutvā pītavān asmi tan madhu // (51.2) Par.?
āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet / (52.1) Par.?
lakṣyate na hi sādṛśyam etasya madhurādibhiḥ // (52.2) Par.?
na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ / (53.1) Par.?
sarvajñair api durjñānā yenāsminn ekaśo rasāḥ // (53.2) Par.?
tena manyata evāyaṃ saptamaḥ suraso rasaḥ / (54.1) Par.?
rasite 'mṛtam apy asmin gacched virasatām iti // (54.2) Par.?
tatas tadrasagandhena tṛṣā ca gamitatrapaḥ / (55.1) Par.?
bādhate māṃ pipāseti śanair dhruvakam abruvam // (55.2) Par.?
tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ / (56.1) Par.?
tat puropavanaṃ vegāc cakravad bhramad abhramam // (56.2) Par.?
tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi / (57.1) Par.?
dīnamantharam aśrauṣaṃ pramadākranditadhvanim // (57.2) Par.?
atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe / (58.1) Par.?
striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām // (58.2) Par.?
ākhyāyikākathākāvyanāṭakeṣv api tādṛśī / (59.1) Par.?
varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā // (59.2) Par.?
tatas tām abravaṃ sāmnā bhadre yadi na duṣyati / (60.1) Par.?
duḥkhasyāsya tato hetur mahyam ākhyāyatām iti // (60.2) Par.?
tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā / (61.1) Par.?
duḥsahasyāsya duḥkhasya nanu hetur bhavān iti // (61.2) Par.?
lajjāprahvaśiraskena tato nīcair mayoditam / (62.1) Par.?
yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ // (62.2) Par.?
yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam / (63.1) Par.?
śarīrakam apīdaṃ me kvacid vyāpāryatām iti // (63.2) Par.?
athāvocad asau smitvā harṣāśrukaluṣekṣaṇā / (64.1) Par.?
anenaiva tvadīyena śarīreṇāham arthinī // (64.2) Par.?
ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī / (65.1) Par.?
saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi // (65.2) Par.?
tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi / (66.1) Par.?
śarīrasyāsya te tatra viniyogo bhavatv iti // (66.2) Par.?
kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam / (67.1) Par.?
asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram // (67.2) Par.?
tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām / (68.1) Par.?
sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām // (68.2) Par.?
sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram / (69.1) Par.?
abravīd adhvakhinno 'si putra viśramyatām iti // (69.2) Par.?
ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ / (70.1) Par.?
tat puṣkaramadhu svādu śīghram ānīyatām iti // (70.2) Par.?
mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ / (71.1) Par.?
gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti // (71.2) Par.?
gandhena puṣkaramadhu prabhaveṇādhivāsitam / (72.1) Par.?
vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram // (72.2) Par.?
pītvā ca puṣkaramadhu prītayā sahitas tayā / (73.1) Par.?
asyai pūrvapratijñātaṃ svaśarīram upāharam // (73.2) Par.?
svaśarīrapradānena mahyaṃ pūrvopakāriṇe / (74.1) Par.?
sāpi pratyupakārāya svaśarīraṃ nyavedayat // (74.2) Par.?
āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam / (75.1) Par.?
tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam // (75.2) Par.?
iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye / (76.1) Par.?
kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt // (76.2) Par.?
yadi te draṣṭum icchāsti mayaiva sahitas tataḥ / (77.1) Par.?
gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām // (77.2) Par.?
mayālambitahastaṃ tvāṃ na kaścid api paśyati / (78.1) Par.?
tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti // (78.2) Par.?
gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ / (79.1) Par.?
paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām // (79.2) Par.?
atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata / (80.1) Par.?
na dṛśyate sānudāsaḥ kva nu yāto bhaved iti // (80.2) Par.?
apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi / (81.1) Par.?
sānudāsena duḥsādhyā sādhitā yakṣakanyakā // (81.2) Par.?
yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam / (82.1) Par.?
sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti // (82.2) Par.?
gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ / (83.1) Par.?
bhadre katham anenoktam adṛśyo dṛśyatām iti // (83.2) Par.?
tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā / (84.1) Par.?
pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ // (84.2) Par.?
teṣām anyatamo nṛtyan satālahasitadhvaniḥ / (85.1) Par.?
mām avocad adṛśyāya yakṣībhartre namo 'stu te // (85.2) Par.?
kva puṣkaramadhu kvātra durlabhā yakṣakanyakā / (86.1) Par.?
drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī // (86.2) Par.?
sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ / (87.1) Par.?
suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ // (87.2) Par.?
sa bhavān gaṅgadattāyā gṛhaṃ yātu nirāmayaḥ / (88.1) Par.?
suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham // (88.2) Par.?
ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ / (89.1) Par.?
jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam // (89.2) Par.?
āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ / (90.1) Par.?
vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ // (90.2) Par.?
ahaṃ tu sakṛd āsvādya pramadāmadirārasam / (91.1) Par.?
na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti // (91.2) Par.?
atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ / (92.1) Par.?
madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam // (92.2) Par.?
tatra prasannayā kālaṃ priyayā ca prasannayā / (93.1) Par.?
prasanno dhruvakādīnāṃ suhṛdām atyavāhayam // (93.2) Par.?
daśabhir daśabhir yāti sahasrair divasavyaye / (94.1) Par.?
dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān // (94.2) Par.?
kadācic cāham āhūya nīto dārikayā gṛham / (95.1) Par.?
duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam // (95.2) Par.?
guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ / (96.1) Par.?
samāhvāyyāvadat putra mitravarmāham eva te // (96.2) Par.?
kulaputrakavṛttena sthātavyam adhunā tvayā / (97.1) Par.?
sa hīha paraloke ca sukhāya prāṇinām iti // (97.2) Par.?
alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ / (98.1) Par.?
pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata // (98.2) Par.?
kālastoke prayāte ca sadainyo dhruvako 'bravīt / (99.1) Par.?
saśokā gaṅgadattāpi sā samāśvasyatām iti // (99.2) Par.?
mayā tūktam idānīṃ me bālakālaś calo gataḥ / (100.1) Par.?
anya evāyam āyātaḥ kuṭumbabharadāruṇam // (100.2) Par.?
kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ / (101.1) Par.?
na hi vānaraśāvasya yuktā syandanadhuryatā // (101.2) Par.?
adhunā gaṅgadattāyā bālatā lolatāṃ gatā / (102.1) Par.?
mārgam āsevatāṃ sāpi mātṛmātāmahīgatam // (102.2) Par.?
durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam / (103.1) Par.?
na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate // (103.2) Par.?
sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ / (104.1) Par.?
itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti // (104.2) Par.?
tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām / (105.1) Par.?
na tu śokopataptāyā gaṇikāyāḥ sabhājanam // (105.2) Par.?
tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām / (106.1) Par.?
ayam āgata evāsi tyaja niṣṭhuratām iti // (106.2) Par.?
tasyām udbhūtarāgatvād dhruvakābhyarthitena ca / (107.1) Par.?
doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham // (107.2) Par.?
atha sā madviyogena madduḥkhena ca karśitā / (108.1) Par.?
krandatparijanā kṛcchrāt parisaṃsthāpitā mayā // (108.2) Par.?
mayaiva ca saha snātā niruptasalilāñjaliḥ / (109.1) Par.?
śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe // (109.2) Par.?
mātā tu gaṅgadattāyā gṛhītacaṣakāvadat / (110.1) Par.?
putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti // (110.2) Par.?
mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā / (111.1) Par.?
nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati // (111.2) Par.?
īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ / (112.1) Par.?
nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ // (112.2) Par.?
avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati / (113.1) Par.?
prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ // (113.2) Par.?
athavā gaṅgadattaiva kṣetraṃ dānasya pūjitam / (114.1) Par.?
dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati // (114.2) Par.?
iti ceti ca niścitya trāsāsvāditacetasā / (115.1) Par.?
triphalāvirasāsvādaṃ pānam āsevitaṃ mayā // (115.2) Par.?
na vartate sakṛt pātum atas triḥ pīyatām iti / (116.1) Par.?
gaṇikāmātur ādeśam om iti pratyapūjayam // (116.2) Par.?
yathā yathā ca māṃ mandam ārohan madirāmadaḥ / (117.1) Par.?
pitṛśoko 'pi balavān avārohat tathā tathā // (117.2) Par.?
ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ / (118.1) Par.?
madirāmandirān madyam āharanti sma saṃtatam // (118.2) Par.?
tadīyāś ca madīyāś ca gataśokam avekṣya mām / (119.1) Par.?
gāyanti sma hasanti sma kecit tatrārudann api // (119.2) Par.?
iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā / (120.1) Par.?
divasān gamayāmi sma surāsmaraparāyaṇaḥ // (120.2) Par.?
ekadā gaṇikāmātrā preṣitā gaṇikāvadat / (121.1) Par.?
śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava // (121.2) Par.?
gaṅgadattāpi paruṣā jātā snehavivarjanāt / (122.1) Par.?
tasmād iyam api sneham aṅgeṣu nidadhātv iti // (122.2) Par.?
śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam / (123.1) Par.?
skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama // (123.2) Par.?
uktaś cāsmi punar yāvad dārikāyā muhūrtakam / (124.1) Par.?
abhyaṅgaḥ kriyate tāvad bhavān avataratv iti // (124.2) Par.?
athoparipurāt ṣaṣṭham anantaram avātaram / (125.1) Par.?
śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān // (125.2) Par.?
sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham / (126.1) Par.?
śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam // (126.2) Par.?
sarvavidyākalāśilpakovidasya puras tava / (127.1) Par.?
sarvajñānām api trāsāt prasaranti na pāṇayaḥ // (127.2) Par.?
tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram / (128.1) Par.?
alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti // (128.2) Par.?
evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ / (129.1) Par.?
pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ // (129.2) Par.?
sāntaḥkarmārikābhiś ca ghaṭadāsībhir aṅgaṇāt / (130.1) Par.?
sicyase gomayāmbhobhir iti nirdhārito bahiḥ // (130.2) Par.?
śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ / (131.1) Par.?
bandinaḥ paṭhataḥ ślokam uccakair uccarann iti // (131.2) Par.?
jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā / (132.1) Par.?
parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase // (132.2) Par.?
cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ / (133.1) Par.?
raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ // (133.2) Par.?
kuto 'sya guṇagandho 'pi yena lajjaiva khāditā / (134.1) Par.?
veśanārīgrahasthena svayaṃ khyāpayatā guṇān // (134.2) Par.?
ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ / (135.1) Par.?
svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ // (135.2) Par.?
ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam / (136.1) Par.?
sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan // (136.2) Par.?
yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā / (137.1) Par.?
tatra gomayapānīyaṃ pātayanti sma nāgarāḥ // (137.2) Par.?
evaṃprāyaprapañcābhir janatābhir jugupsitaḥ / (138.1) Par.?
apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam // (138.2) Par.?
tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ / (139.1) Par.?
tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ // (139.2) Par.?
tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ / (140.1) Par.?
bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti // (140.2) Par.?
tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ / (141.1) Par.?
tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti // (141.2) Par.?
mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā / (142.1) Par.?
tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti // (142.2) Par.?
ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ / (143.1) Par.?
lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ // (143.2) Par.?
jīvaty eva mṛtā tāta mātā mitravatī tava / (144.1) Par.?
spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api // (144.2) Par.?
ekenaiva pravṛddhena kāmenāgantunā tava / (145.1) Par.?
saṃhatāv api dharmārthāv ucchinnau svakulocitau // (145.2) Par.?
gṛhaṃ vikrīya niḥsāram anāthā jananī tava / (146.1) Par.?
saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati // (146.2) Par.?
yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ / (147.1) Par.?
āste mitravatī yatra tad ayaṃ pṛcchyatām iti // (147.2) Par.?
sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt / (148.1) Par.?
hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt // (148.2) Par.?
hṛtārthajanadāridryāt tvatprasādāt saha snuṣā / (149.1) Par.?
daridravāṭake tāta jananī tava tiṣṭhati // (149.2) Par.?
daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ / (150.1) Par.?
caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata // (150.2) Par.?
śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā / (151.1) Par.?
daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn // (151.2) Par.?
atha nimbataror mūle dattakaṃ nāma putrakam / (152.1) Par.?
dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam // (152.2) Par.?
bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila / (153.1) Par.?
dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ // (153.2) Par.?
yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām / (154.1) Par.?
kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat // (154.2) Par.?
dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan / (155.1) Par.?
agacchat kuṭikām ekāṃ saṃkārasthagitājirām // (155.2) Par.?
kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ / (156.1) Par.?
anantapaṭalacchidrapraviṣṭātapacandrikām // (156.2) Par.?
pṛṣṭhato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam / (157.1) Par.?
dāsyā ca pratyabhijñāya mitravatyai niveditam // (157.2) Par.?
sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham / (158.1) Par.?
gāḍhanidrāprasupteva nākampata na cāśvasīt // (158.2) Par.?
sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā / (159.1) Par.?
anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ // (159.2) Par.?
nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm / (160.1) Par.?
alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām // (160.2) Par.?
satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ / (161.1) Par.?
tadduṣṭaceṭikādattam ādarāt svayam ambayā // (161.2) Par.?
lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā / (162.1) Par.?
ānītoṣṇodakaṃ dātum ālukā paragehataḥ // (162.2) Par.?
snapayantyā ca māṃ bhagnā karmakaryā pramattayā / (163.1) Par.?
athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī // (163.2) Par.?
ayi tvayi vipannāyām ālukādevi gomini / (164.1) Par.?
śūnyam adya jagajjātam adya mātā mṛtā mama // (164.2) Par.?
mama mātur vivāhe tvaṃ labdhā jñātikulāt kila / (165.1) Par.?
tena tvām anuśocāmi dvitīyāṃ jananīm iva // (165.2) Par.?
vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ / (166.1) Par.?
śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān // (166.2) Par.?
puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ / (167.1) Par.?
kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam // (167.2) Par.?
athavālam idaṃ śrutvā daridracaritaṃ ciram / (168.1) Par.?
śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām // (168.2) Par.?
so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām / (169.1) Par.?
jātadurvāravairāgyaḥ prātar mātaram abravam // (169.2) Par.?
tataḥ prakṣapitād dravyād upādāya caturguṇam / (170.1) Par.?
gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā // (170.2) Par.?
tasmād ajātaputreva mātar mṛtasuteva vā / (171.1) Par.?
duḥkhakarmavinodena gamayer divasān iti // (171.2) Par.?
tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam / (172.1) Par.?
jīvayāmi sukhāsīnaṃ karmabhir garhitair iti // (172.2) Par.?
mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ / (173.1) Par.?
yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam // (173.2) Par.?
tenālam avalambyemām amba kātaratāṃ tava / (174.1) Par.?
nanu tātasya dārāḥ stha sumerugurucetasaḥ // (174.2) Par.?
ity avasthitanirbandhaḥ praṇamya jananīm aham / (175.1) Par.?
daridravāṭakād ghorān nirayāṃ nirayād iva // (175.2) Par.?
ambā dūram anuvrajya hitaṃ mahyam upādiśat / (176.1) Par.?
tāmraliptīṃ vraje putra yatrāste mātulas tava // (176.2) Par.?
narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ / (177.1) Par.?
tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ // (177.2) Par.?
evamādi samādiśya dattvā caudanamallakam / (178.1) Par.?
sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā // (178.2) Par.?
paśyāmi sma ca vaideśāñ jarjaracchattrapādukān / (179.1) Par.?
skandhāsaktajaraccarmasthagikāpacanālikān // (179.2) Par.?
evamādiprakārās te tatprakāraṃ nirīkṣya mām / (180.1) Par.?
karuṇāgocarībhūtam abhāṣanta parasparam // (180.2) Par.?
aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ / (181.1) Par.?
kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā // (181.2) Par.?
athavā naiva śocyo 'yam avipannamahādhanaḥ / (182.1) Par.?
avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām // (182.2) Par.?
māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ / (183.1) Par.?
etasmād asahāyatvān mā sma śaṅkāṃ karor iti // (183.2) Par.?
atha māṃ ramayantas te ramaṇīyakathāḥ pathi / (184.1) Par.?
agacchan kaṃcid adhvānam acetitapathaklamam // (184.2) Par.?
saṃkocitajagacchāye pratāpena visāriṇā / (185.1) Par.?
sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ // (185.2) Par.?
vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam / (186.1) Par.?
tat kodravānnam asnehalavaṇaṃ bhuktavān aham // (186.2) Par.?
te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam / (187.1) Par.?
sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ // (187.2) Par.?
uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam / (188.1) Par.?
dhik pramādahatān asmān bhavatā chalitā vayam // (188.2) Par.?
asmābhiḥ kāritaṃ kandau khāditavyam anekadhā / (189.1) Par.?
bhavatā ca na saṃbhuktam etad asmād anarthakam // (189.2) Par.?
idānīm api yat kiṃcit tvayā tatropayujyatām / (190.1) Par.?
anyathāsmābhir apy adya sthātavyaṃ kṣudhitair iti // (190.2) Par.?
tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ / (191.1) Par.?
sāyāhne prasthito grāmam agacchaṃ siddhakacchapam // (191.2) Par.?
tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ / (192.1) Par.?
praṇipatyābravīd ehi svagṛhaṃ gamyatām iti // (192.2) Par.?
anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama / (193.1) Par.?
svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ // (193.2) Par.?
abhyaṅgocchādanasnānagamitāṅgaśramāya me / (194.1) Par.?
dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam // (194.2) Par.?
tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake / (195.1) Par.?
śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ // (195.2) Par.?
tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama / (196.1) Par.?
bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ // (196.2) Par.?
merusāgarasārasya prasādān mitravarmanaḥ / (197.1) Par.?
sahasrāṇi samṛddhāni mādṛśām anujīvinām // (197.2) Par.?
ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava / (198.1) Par.?
tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama // (198.2) Par.?
mūlam etad upādāya vardhantāṃ te vibhūtayaḥ / (199.1) Par.?
bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ // (199.2) Par.?
dinastokeṣu yāteṣu sārthena sahito mayā / (200.1) Par.?