Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iron:: aśuddha:: medic. properties
aśuddhamamṛtaṃ lauham āyurhānirujākaram / (1.1) Par.?
hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // (1.2) Par.?
kāntaloha:: parīkṣā
pātre yasminprasarati na cettailabindurvisṛṣṭaḥ / (2.1) Par.?
hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca / (2.2) Par.?
pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / (2.3) Par.?
kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // (2.4) Par.?
kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam / (3.1) Par.?
svāduryato bhavennimbakalko rātriniveśitaḥ // (3.2) Par.?
kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / (4.1) Par.?
sarvarogaharam etat sarvakuṣṭhaharaṃ param // (4.2) Par.?
iron:: subtypes:: śodhana
śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / (5.1) Par.?
kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // (5.2) Par.?
iron:: śodhana:: adri
triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / (6.1) Par.?
tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // (6.2) Par.?
kṛtvā patrāṇi taptāni saptavārāṇi secayet / (7.1) Par.?
evaṃ pralīyate doṣo girijo lauhasambhavaḥ // (7.2) Par.?
iron:: śodhana
trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet / (8.1) Par.?
prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt // (8.2) Par.?
iron:: subtypes:: śodhana
raktamālā haṃsapādo gojihvā triphalāmṛtā / (9.1) Par.?
gopālī tumbururdantī tulyagomūtrapeṣitam // (9.2) Par.?
asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / (10.1) Par.?
secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // (10.2) Par.?
sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / (11.1) Par.?
tasmāt sarvaṃ prayatnena lauhamādau vimārayet // (11.2) Par.?
ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt / (12.1) Par.?
ādau mantrastataḥ karma yathākartavyam ucyate // (12.2) Par.?
iron:: māraṇa
hiṅgulasya palān pañca nārīstanyena peṣayet / (13.1) Par.?
tena lauhasya patrāṇi lepayetpalapañcakam // (13.2) Par.?
ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ / (14.1) Par.?
jambīrairāranālairvā viṃśatyaṃśena hiṅgulam // (14.2) Par.?
piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ / (15.1) Par.?
catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // (15.2) Par.?
ho mriyate trālasande dattvā dattvā ca hiṅgulam / (16.1) Par.?
iron:: māraṇa
arjunasya tvacā peṣyā kāñjikenātilohitā // (16.2) Par.?
tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / (17.1) Par.?
dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // (17.2) Par.?
arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ / (18.1) Par.?
iron:: māraṇa
dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet // (18.2) Par.?
dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ / (19.1) Par.?
ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet // (19.2) Par.?
evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ / (20.1) Par.?
iron:: māraṇa
ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam // (20.2) Par.?
mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / (21.1) Par.?
patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ // (21.2) Par.?
mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / (22.1) Par.?
iron:: māraṇa
kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // (22.2) Par.?
ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / (23.1) Par.?
trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // (23.2) Par.?
gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / (24.1) Par.?
dhātakyāśca tato mardyaṃ kramāddeyaṃ puṭaṃ puṭam // (24.2) Par.?
ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet / (25.1) Par.?
iron:: māraṇa
dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet // (25.2) Par.?
dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / (26.1) Par.?
vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ // (26.2) Par.?
gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet / (27.1) Par.?
trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // (27.2) Par.?
ruddhvā gajapuṭe pañcādiṃ kvāthena mardayet / (28.1) Par.?
divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai // (28.2) Par.?
ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ / (29.1) Par.?
iron:: māraṇa:: niruttha
mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // (29.2) Par.?
piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet / (30.1) Par.?
saptadhā triphalākvāthe jalena kṣālayetpunaḥ // (30.2) Par.?
kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / (31.1) Par.?
ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā // (31.2) Par.?
amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / (32.1) Par.?
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // (32.2) Par.?
iron:: māraṇa
tindūphalasya majjābhirliptvā sthāpyātape khare / (33.1) Par.?
dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // (33.2) Par.?
lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet / (34.1) Par.?
triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // (34.2) Par.?
iron:: māraṇa:: vāritara
sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / (35.1) Par.?
pācayettriphalākvāthe dinaikaṃ lohacūrṇakam // (35.2) Par.?
tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / (36.1) Par.?
ṣoḍaśāṃśena mūṣāyāṃ nirvāte'harniśaṃ pacet // (36.2) Par.?
evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram / (37.1) Par.?
bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam // (37.2) Par.?
śatāvarī vidāryāśca mūlakvāthe ca traiphale / (38.1) Par.?
piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // (38.2) Par.?
tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ / (39.1) Par.?
bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ // (39.2) Par.?
brahmabījas tathāśigrukvāthe gopayasāpi vā / (40.1) Par.?
pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // (40.2) Par.?
bhāvayettu dravenaiva puṭānte yāmamātrakam / (41.1) Par.?
pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet // (41.2) Par.?
mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / (42.1) Par.?
sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ / (42.2) Par.?
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ bhavet // (42.3) Par.?
iron:: māraṇa
madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / (43.1) Par.?
ruddhvā dabhāyaṃ tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // (43.2) Par.?
tadā lauhaṃ mṛtaṃ vidyādamṛtaṃ mārayet punaḥ // (44) Par.?
iron:: māraṇa:: niruttha
gandhakaṃ tu mṛtaṃ lauhaṃ tulyaṃ khalve vimardayet / (45.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet // (45.2) Par.?
ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ // (46) Par.?
iron:: māraṇa:: vāritara
śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / (47.1) Par.?
dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // (47.2) Par.?
yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake / (48.1) Par.?
ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet // (48.2) Par.?
dhānyarāśau nyaset paścāt tridinānte samuddharet / (49.1) Par.?
sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // (49.2) Par.?
kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / (50.1) Par.?
svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat // (50.2) Par.?
siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam / (51.1) Par.?
iron:: mṛta:: medic. use
annabhūtam āyasādyaṃ sarvarogajvarāpaham // (51.2) Par.?
triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // (52) Par.?
mṛtāni lauhāni vaśībhavanti / (53.1) Par.?
nighnanti yuktyā hyakhilāmayāni / (53.2) Par.?
abhyāsayogād dṛḍhayogasiddham / (53.3) Par.?
kurvanti ruṅmṛtyujarāvināśam // (53.4) Par.?
iron:: mṛta:: amṛtīkaraṇa
toyāṣṭabhāgaśeṣena triphalāpalapañcakam / (54.1) Par.?
ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam // (54.2) Par.?
pācayet tāmrapātre ca lauhadarvyā vicālayet / (55.1) Par.?
mṛdvagninā pacettāvad yāvajjīryati gandhakam // (55.2) Par.?
lauhatulyā śivā yojyā supakvenaivāvatārayet / (56.1) Par.?
yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam // (56.2) Par.?
evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / (57.1) Par.?
iron:: mṛta:: amṛtīkaraṇa
guḍasya kuḍave pakvaṃ lauhabhasma palānvitam // (57.2) Par.?
kolapramāṇaṃ rogeṣu tacca yogena yojayet / (58.1) Par.?
ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet // (58.2) Par.?
jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet // (59) Par.?
oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / (60.1) Par.?
iron:: mṛta:: medic. properties
āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / (60.2) Par.?
āmavātaharaṃ lauhaṃ valīpalitanāśanam // (60.3) Par.?
upaloha:: śodhana
trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / (61.1) Par.?
kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // (61.2) Par.?
ruddhvā gajapuṭe pacyācchuddhimāyāti nānyathā / (62.1) Par.?
upaloha:: māraṇa
tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet // (62.2) Par.?
bronze:: medic. properties
kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / (63.1) Par.?
kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam // (63.2) Par.?
brass:: medic. properties
rītikā ca galaṃ rūkṣam atiktalavaṇaṃ saram / (64.1) Par.?
śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam // (64.2) Par.?
maṇḍūra:: production
alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ / (65.1) Par.?
secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ // (65.2) Par.?
maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / (66.1) Par.?
kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // (66.2) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / (67.1) Par.?
tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ param // (67.2) Par.?
Duration=0.22579884529114 secs.