Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatho etat ṣaṇṇivartanīti // (1.1) Par.?
ṣaḍ eva nivartanāni nirupahatāni karoti / (2.1) Par.?
svāmine bhāgam utsṛjaty anujñātaṃ vā gṛhṇāti // (2.2) Par.?
prāk prātarāśāt karṣī syād asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan // (3.1) Par.?
etena vidhinā ṣaṇnivartanāni karotīti ṣaṇṇivartanī // (4.1) Par.?
kauddālīti / (5.1) Par.?
jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati // (5.2) Par.?
kuddālena karotīti kauddālī // (6.1) Par.?
dhruvayā vartamānaḥ śuklena vāsasā śiro veṣṭayati / (7.1) Par.?
bhūtyai tvā śiro veṣṭayāmīti / (7.2) Par.?
brahmavarcasam asi brahmavarcasāya tveti kṛṣṇājinam ādatte 'bliṅgābhiḥ pavitram / (7.3) Par.?
balam asi balāya tveti kamaṇḍalum / (7.4) Par.?
dhānyam asi puṣṭyai tveti vīvadham / (7.5) Par.?
sakhā mā gopāyeti daṇḍam // (7.6) Par.?
athopaniṣkramya vyāhṛtīr japitvā diśām anumantraṇaṃ japati / (8.1) Par.?
pṛthivī cāntarikṣaṃ ca dyaur nakṣatrāṇi yā diśaḥ / (8.2) Par.?
agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti // (8.3) Par.?
mānastokīyaṃ japitvā grāmaṃ praviśya gṛhadvāre gṛhadvāra ātmānaṃ vīvadhena saha darśanāt saṃdarśanīty ācakṣate // (9.1) Par.?
vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā // (10.1) Par.?
saṃprakṣālanīti / (11.1) Par.?
utpannānām oṣadhīnāṃ prakṣepaṇam / (11.2) Par.?
nikṣepaṇaṃ nāsti nicayo vā / (11.3) Par.?
bhājanāni saṃprakṣālya nyubjatīti saṃprakṣālanī // (11.4) Par.?
samūheti / (12.1) Par.?
avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā // (12.2) Par.?
phālanīty ahiṃsikety evedam uktaṃ bhavati / (13.1) Par.?
tuṣavihīnāṃs taṇḍulān icchati sajjanebhyo bījāni vā / (13.2) Par.?
phālayatīti phālanī // (13.3) Par.?
śiloñcheti / (14.1) Par.?
avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā // (14.2) Par.?
kāpoteti / (15.1) Par.?
avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā // (15.2) Par.?
siddheccheti / (16.1) Par.?
vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā // (16.2) Par.?
tasyātmani samāropaṇaṃ vidyate saṃnyāsivad upacāraḥ pavitrakāṣāyavāsovarjam // (17.1) Par.?
vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām / (18.1) Par.?
vanyābhir vartayatīti vānyā // (18.2) Par.?
athāpy udāharanti / (19.1) Par.?
mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca / (19.2) Par.?
tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam // (19.3) Par.?
pratyakṣaṃ svargalakṣaṇam iti // (20.1) Par.?
Duration=0.073386907577515 secs.