Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vānaprastha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Forest hermit
atha vānaprasthadvaividhyam // (1.1) Par.?
pacamānakā apacamānakāś ceti // (2.1) Par.?
tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti // (3.1) Par.?
tatra sarvāraṇyakā nāma dvividhā dvividham āraṇyam āśrayanta indrāvasiktā retovasiktāś ceti // (4.1) Par.?
tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ // (5.1) Par.?
retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ // (6.1) Par.?
vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ // (7.1) Par.?
kandamūlaphalaśākabhakṣāṇām apy evam eva // (8.1) Par.?
pañcaivāpacamānakā unmajjakāḥ pravṛttāśino mukhenādāyinas toyāhārā vāyubhakṣāś ceti // (9.1) Par.?
tatronmajjakā nāma lohāśmakaraṇavarjam // (10.1) Par.?
hastenādāya pravṛttāśinaḥ // (11.1) Par.?
mukhenādāyino mukhenādadate // (12.1) Par.?
toyāhārāḥ kevalaṃ toyāhārāḥ // (13.1) Par.?
vāyubhakṣā nirāhārāś ca // (14.1) Par.?
iti vaikhānasānāṃ vihitā daśa dīkṣāḥ // (15.1) Par.?
yaḥ svaśāstram abhyupetya daṇḍaṃ ca maunaṃ cāpramādaṃ ca // (16.1) Par.?
vaikhānasāḥ śudhyanti nirāhārāś ceti // (17.1) Par.?
śāstraparigrahaḥ sarveṣāṃ brahmavaikhānasānām // (18.1) Par.?
na druhyed daṃśamaśakān himavāṃs tāpaso bhavet / (19.1) Par.?
vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ // (19.2) Par.?
atithīn pūjayet pūrvaṃ kāle tv āśramam āgatān / (20.1) Par.?
devaviprāgnihotre ca yuktas tapasi tāpasaḥ // (20.2) Par.?
kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ / (21.1) Par.?
tadaharjanasaṃbhārāṃ kaṣāyakaṭukāśrayām // (21.2) Par.?
parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām / (22.1) Par.?
vanavāsam upāśritya brāhmaṇo nāvasīdati // (22.2) Par.?
mṛgaiḥ saha parispandaḥ saṃvāsas tebhir eva ca / (23.1) Par.?
tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam // (23.2) Par.?
pratyakṣaṃ svargalakṣaṇam iti // (24.1) Par.?
Duration=0.082695007324219 secs.