Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kūśmāṇḍair juhuyād yo 'pūta iva manyeta // (1.1) Par.?
yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati // (2.1) Par.?
yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti // (3.1) Par.?
ayonau retaḥ siktvānyatra svapnād arepā vā pavitrakāmaḥ // (4.1) Par.?
amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti // (5.1) Par.?
saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro vā // (6.1) Par.?
na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt // (7.1) Par.?
payobhakṣa iti prathamaḥ kalpaḥ / (8.1) Par.?
yāvakaṃ vopayuñjānaḥ kṛcchradvādaśarātraṃ cared bhikṣed vā // (8.2) Par.?
tadvidheṣu yavāgūṃ rājanyo vaiśya āmikṣām // (9.1) Par.?
pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti / (10.1) Par.?
yad devā devaheḍanam / (10.2) Par.?
yad adīvyann ṛṇam ahaṃ babhūva / (10.3) Par.?
āyuṣ ṭe viśvato dadhad iti / (10.4) Par.?
etais tribhir anuvākaiḥ // (10.5) Par.?
pratyṛcam ājyasya juhuyāt // (11.1) Par.?
siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ / (12.1) Par.?
agne 'bhyāvartin / (12.2) Par.?
agne aṅgiraḥ / (12.3) Par.?
punar ūrjā / (12.4) Par.?
saha rayyeti catasro 'bhyāvartinīr hutvā samitpāṇir yajamānaloke 'vasthāya / (12.5) Par.?
vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate // (12.6) Par.?
yan mayā manasā vācā kṛtam enaḥ kadācana / (13.1) Par.?
sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti / (13.2) Par.?
samidham ādhāya varaṃ dadāti // (13.3) Par.?
jayaprabhṛti siddham ā dhenuvarapradānāt // (14.1) Par.?
eka evāgnau paricārī // (15.1) Par.?
athāgnyādheye / (16.1) Par.?
yad devā devaheḍanam / (16.2) Par.?
yad adīvyann ṛṇam ahaṃ babhūva / (16.3) Par.?
āyuṣ ṭe viśvato dadhad iti / (16.4) Par.?
pūrṇāhutīḥ // (16.5) Par.?
hutvāgnihotram ārapsyamāno daśahotrā / (17.1) Par.?
hutvā darśapūrṇamāsāv ārapsyamānaś caturhotrā / (17.2) Par.?
hutvā cāturmāsyāny ārapsyamānaḥ pañcahotrā / (17.3) Par.?
hutvā paśubandhe ṣaḍḍhotrā / (17.4) Par.?
hutvā some saptahotrā // (17.5) Par.?
vijñāyate ca / (18.1) Par.?
karmādiṣv etair juhuyāt / (18.2) Par.?
pūto devalokān samaśnuta iti hi brāhmaṇam / (18.3) Par.?
iti hi brāhmaṇam // (18.4) Par.?
Duration=0.15560507774353 secs.