Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha, kṛcchra, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'naśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ // (1.1) Par.?
śucivāsāḥ syāc cīravāsā vā // (2.1) Par.?
haviṣyam annam icched apaḥ phalāni vā // (3.1) Par.?
grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt / (4.1) Par.?
agnaye svāhā / (4.2) Par.?
prajāpataye svāhā / (4.3) Par.?
somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca // (4.4) Par.?
hutvā vedādim ārabheta saṃtatam adhīyīta // (5.1) Par.?
nāntarā vyāharen na cāntarā viramet // (6.1) Par.?
athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta // (7.1) Par.?
apratibhāyāṃ yāvatā kālena na veda tāvantaṃ kālaṃ tad adhīyīta sa yadā jānīyād ṛkto yajuṣṭaḥ sāmata iti // (8.1) Par.?
tadbrāhmaṇaṃ tacchāndasaṃ taddaivatam adhīyīta // (9.1) Par.?
dvādaśa vedasaṃhitā adhīyīta / (10.1) Par.?
yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte / (10.2) Par.?
śuddham asya pūtaṃ brahma bhavati // (10.3) Par.?
ata ūrdhvaṃ saṃcayaḥ // (11.1) Par.?
aparā dvādaśa vedasaṃhitā adhītya tābhir uśanaso lokam avāpnoti // (12.1) Par.?
aparā dvādaśa vedasaṃhitā adhītya tābhir bṛhaspater lokam avāpnoti // (13.1) Par.?
aparā dvādaśa vedasaṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti // (14.1) Par.?
anaśnan saṃhitāsahasram adhīyīta / (15.1) Par.?
brahmabhūto virajo brahma bhavati // (15.2) Par.?
saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate // (16.1) Par.?
ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti // (17.1) Par.?
tām etāṃ devaniśrayaṇīty ācakṣate // (18.1) Par.?
etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam // (19.1) Par.?
tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre // (20.1) Par.?
taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ / (21.1) Par.?
brāhmaṇebhyaḥ // (21.2) Par.?
Duration=0.062420129776001 secs.