Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti śeṣaṃ vasantasya tanupāṭalakuḍmalam / (1.1) Par.?
divasāṃś ca nayāmi sma subhagānilacandanān // (1.2) Par.?
ekadā dattakenāham āgatya hasatoditaḥ / (2.1) Par.?
aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam // (2.2) Par.?
rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā / (3.1) Par.?
nāgarair devi devīti vandyamānā varārthibhiḥ // (3.2) Par.?
sā cāha prabhavantīva dāraka pratigṛhyatām / (4.1) Par.?
tava bhartre mayā dattā kanyājinavatīti mām // (4.2) Par.?
uktā sā ca mayā devi bhṛtyatvāt paravān aham / (5.1) Par.?
dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti // (5.2) Par.?
sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe / (6.1) Par.?
tenāgacchatu sātraiva madvacaś cedam ucyatām // (6.2) Par.?
bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau / (7.1) Par.?
praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham // (7.2) Par.?
anyac cāgamyatām etad gṛhaṃ yadi na duṣyati / (8.1) Par.?
tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti // (8.2) Par.?
tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ / (9.1) Par.?
mām abhāṣata bhāratyā gambhīrabhayagarbhayā // (9.2) Par.?
yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā / (10.1) Par.?
aho mahākulīnānām ācāraḥ sādhusevinām // (10.2) Par.?
kim atrodayano rājā praṣṭavyaḥ suhṛdā tava / (11.1) Par.?
devī vāsavadattā vā kiṃvā magadhavaṃśajā // (11.2) Par.?
rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ / (12.1) Par.?
āha yat santi me kecit tāvat pṛcchāmi tān iti // (12.2) Par.?
ājñāpayati yac caiṣa mām ihāgamyatām iti / (13.1) Par.?
kim evam apamānyante guravo gurusevibhiḥ // (13.2) Par.?
athavā kim ahaṃ tasya samīpaṃ kim asau mama / (14.1) Par.?
acirād yāsyatīty etat sa evānubhaviṣyati // (14.2) Par.?
ity uktvā niścarantībhir jvālāmālābhir ānanāt / (15.1) Par.?
dagdhvā campaikadeśaṃ sā maholkeva tirohitā // (15.2) Par.?
mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam / (16.1) Par.?
indrajālābhiyuktā vā māyākārī bhaved iti // (16.2) Par.?
bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ / (17.1) Par.?
asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat // (17.2) Par.?
mṛṇālānilamuktālījalārdrapaṭacandanaiḥ / (18.1) Par.?
asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata // (18.2) Par.?
tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ / (19.1) Par.?
nirambudāmbaracchāyaiś channam ambaram ambudaiḥ // (19.2) Par.?
saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ / (20.1) Par.?
samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ // (20.2) Par.?
tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ / (21.1) Par.?
pāścātyamarudādyoti jaḍaṃ jalam adhārayam // (21.2) Par.?
tatrānyeṣām uromātre majjantaḥ kubjavāmanāḥ / (22.1) Par.?
śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat // (22.2) Par.?
iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade / (23.1) Par.?
jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam // (23.2) Par.?
bharadvājatanūjā tu niṣevya śiśiraṃ ciram / (24.1) Par.?
praśāntāgantusaṃtāpā śītapīḍāturābhavat // (24.2) Par.?
tām urobāhuvāsobhiḥ samācchādya nirantaram / (25.1) Par.?
viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ // (25.2) Par.?
apanītapidhānaiś ca praṇālair makarānanaiḥ / (26.1) Par.?
prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ // (26.2) Par.?
prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam / (27.1) Par.?
munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata // (27.2) Par.?
tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale / (28.1) Par.?
dānaiḥ paricarāmi sma samānaiḥ paricārakān // (28.2) Par.?
iti kānte triyāmādau gamite mānitapriyaḥ / (29.1) Par.?
upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm // (29.2) Par.?
yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ / (30.1) Par.?
gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram // (30.2) Par.?
anumāya ca taṃ pretaṃ mantragarbham upāgatam / (31.1) Par.?
kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam // (31.2) Par.?
bharadvājātmajā trastā mā sma nidrāṃ jahād iti / (32.1) Par.?
na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ // (32.2) Par.?
tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram / (33.1) Par.?
sa māṃ sopānamārgeṇa prāsādāgrād avātarat // (33.2) Par.?
tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau / (34.1) Par.?
kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ // (34.2) Par.?
niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata / (35.1) Par.?
kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam // (35.2) Par.?
gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam / (36.1) Par.?
prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ // (36.2) Par.?
yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ / (37.1) Par.?
kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati // (37.2) Par.?
āśākāśaviśālāsu viśikhāsu prasāritāḥ / (38.1) Par.?
apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama // (38.2) Par.?
etāvanti kutaḥ santi dvīpicarmāṇi kānane / (39.1) Par.?
āstīrṇāni kimarthaṃ vā kenāpi viśikhāsv iti // (39.2) Par.?
yāvat prāsādam ālābhyo jālavātāyanacyutaiḥ / (40.1) Par.?
saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ // (40.2) Par.?
apanītavitarkaś ca tair gataḥ stokam antaram / (41.1) Par.?
prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ // (41.2) Par.?
ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām / (42.1) Par.?
nākarṇayasi kūjantam ulūkaṃ subhagadhvanim // (42.2) Par.?
asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca / (43.1) Par.?
ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti // (43.2) Par.?
anantaraṃ ca sāraṅgadardūrāmbhodabandhunā / (44.1) Par.?
utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam // (44.2) Par.?
tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt / (45.1) Par.?
duṣṭasya caṭakasyāsya mastakaś chidyatām iti // (45.2) Par.?
mayā tarkayatā cedaṃ viruddham iti niścitam / (46.1) Par.?
ājñātam anayor nyāyye saṃmānanavimānane // (46.2) Par.?
bhāryā nāgarakasyāsya parasaṃkrāntamānasā / (47.1) Par.?
ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī // (47.2) Par.?
tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam / (48.1) Par.?
trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ // (48.2) Par.?
tato viraktabhāryeṇa bhāryāraktena cāmunā / (49.1) Par.?
ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ // (49.2) Par.?
tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam / (50.1) Par.?
yenāsya vimukhī kāntā trāsād abhimukhī kṛtā // (50.2) Par.?
śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ / (51.1) Par.?
patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī // (51.2) Par.?
tenānena mayūrasya mastakaś chedito ruṣā / (52.1) Par.?
yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā // (52.2) Par.?
athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ / (53.1) Par.?
kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā // (53.2) Par.?
manoghrāṇaharā gandhā yayā pratanutuṅgayā / (54.1) Par.?
āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā // (54.2) Par.?
kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau / (55.1) Par.?
karṇau mama tathā bhūtau bhavatāṃ bhavato yathā // (55.2) Par.?
sāham evaṃvidhā jātā vipralabdhā khalu tvayā / (56.1) Par.?
kṛtaghna tvam apīdānīm avajānāsi mām iti // (56.2) Par.?
athāvocat patis tasyāḥ kiṃ māṃ indasi nandini / (57.1) Par.?
mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate // (57.2) Par.?
devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ / (58.1) Par.?
samastās tarpitā yena dakṣiṇābhir dvijātayaḥ // (58.2) Par.?
śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām / (59.1) Par.?
yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ // (59.2) Par.?
pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ / (60.1) Par.?
ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ // (60.2) Par.?
sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ / (61.1) Par.?
kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ // (61.2) Par.?
adhunā vāmapādasya śṛṇu caṇḍi parākramam / (62.1) Par.?
yena krāntā samudrāntā tīrthasnānāya medinī // (62.2) Par.?
yena cāntaḥpurārakṣaparikṣiptena līlayā / (63.1) Par.?
vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ // (63.2) Par.?
so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ / (64.1) Par.?
pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām // (64.2) Par.?
athavā yaḥ samudrasya tulayā tulayej jalam / (65.1) Par.?
sa guṇān pāṇipādasya gaṇayen mandadhīr girā // (65.2) Par.?
sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ / (66.1) Par.?
ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti // (66.2) Par.?
athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ / (67.1) Par.?
āgatas taṃ likhāmy āśu datta me vartikām iti // (67.2) Par.?
evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī / (68.1) Par.?
āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ // (68.2) Par.?
mama tv āsīn na mām eṣa gataprāṇo jighāṃsati / (69.1) Par.?
uttareṇa hi nīyante na dvāreṇa jighāṃsitum // (69.2) Par.?
cintayann iti niryātaḥ prākāraṃ samayā vrajan / (70.1) Par.?
kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam // (70.2) Par.?
athācintayam ālokya kṣaṇaṃ bālacikitsitam / (71.1) Par.?
śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ // (71.2) Par.?
yadi jīvantam adrakṣyaṃ likhitvā maṇḍalaṃ tataḥ / (72.1) Par.?
atrāsye maraṇād enam iṣṭvā krūragrahān iti // (72.2) Par.?
dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam / (73.1) Par.?
puruṣaṃ proṣitaprāṇam athedam abhavan mama // (73.2) Par.?
rajjuśastrāgnipānīyajarājvaragarakṣudhām / (74.1) Par.?
nāyam anyatamenāpi kena nāma mṛto bhavet // (74.2) Par.?
aye nūnam ayaṃ kāmī kāmayitvānyakāminīm / (75.1) Par.?
nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ // (75.2) Par.?
sukhasupteti cānena na sā strī pratibodhitā / (76.1) Par.?
gavākṣasthodapātrastham udakaṃ pītam ātmanā // (76.2) Par.?
apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam / (77.1) Par.?
svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ // (77.2) Par.?
tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam / (78.1) Par.?
tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ // (78.2) Par.?
tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam / (79.1) Par.?
prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe // (79.2) Par.?
amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā / (80.1) Par.?
mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti // (80.2) Par.?
athānyatrāham adrākṣaṃ ninditāsurakanyakām / (81.1) Par.?
aśokaśākhiśākhāyām udbaddhāṃ kāmapi striyam // (81.2) Par.?
aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ / (82.1) Par.?
nīlārdhorukasaṃvītaviśālajaghanasthalām // (82.2) Par.?
nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam / (83.1) Par.?
cīnapaṭṭāṃśukanyastam anarghyaṃ ratnamaṇḍanam // (83.2) Par.?
kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham / (84.1) Par.?
parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā // (84.2) Par.?
iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā / (85.1) Par.?
na vimānitavān etāṃ patiḥ parihasann api // (85.2) Par.?
tena suptena mattena jijñāsākupitena vā / (86.1) Par.?
gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā // (86.2) Par.?
tena cāśrutapūrveṇa vajrapātapramāthinā / (87.1) Par.?
gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā // (87.2) Par.?
sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ / (88.1) Par.?
nāsti yas tānitasnehāl lālayaty eva kevalam // (88.2) Par.?
varaṃ cātitiraskāro bālānāṃ nātilālanā / (89.1) Par.?
dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ // (89.2) Par.?
vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam / (90.1) Par.?
tat taskarakarasparśaparihārārtham etayā // (90.2) Par.?
niścaurā cedṛśī campā yan merugurur apy ayam / (91.1) Par.?
alaṃkāro 'py asatkāraḥ saṃkāra iva dṛśyate // (91.2) Par.?
etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni / (92.1) Par.?
citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam // (92.2) Par.?
athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ / (93.1) Par.?
dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ // (93.2) Par.?
ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam / (94.1) Par.?
paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit // (94.2) Par.?
kvacit puruṣam utkhaḍgam upāttaghaṭakarparam / (95.1) Par.?
mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam // (95.2) Par.?
saśastrapuruṣavrātarakṣitāśācatuṣṭayam / (96.1) Par.?
sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit // (96.2) Par.?
ityādibahuvṛttāntaṃ paśyatā pretaketakam / (97.1) Par.?
yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā // (97.2) Par.?
vaṭamūle citāvahnau vāmahastārpitasruvā / (98.1) Par.?
haṃkārāntena mantreṇa juhvatī naraśoṇitam // (98.2) Par.?
taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam / (99.1) Par.?
guruharṣaviśālākṣī karmaśeṣaṃ samāpayat // (99.2) Par.?
taṃ ca dattārghasatkāram avocat kṛtakarmaṇe / (100.1) Par.?
svāgataṃ candravaktrāya kumāro mucyatām iti // (100.2) Par.?
mama tv āsīd aho kaṣṭā candramasyāpad āgatā / (101.1) Par.?
yena kākamukhasyāsya mukham etena tulyate // (101.2) Par.?
sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca / (102.1) Par.?
dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau // (102.2) Par.?
atha mātaṅgavṛddhā mām avocad dattaviṣṭarā / (103.1) Par.?
śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ // (103.2) Par.?
śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ / (104.1) Par.?
samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate // (104.2) Par.?
yatra rudraḥ surās tatra sarve haripuraḥsarāḥ / (105.1) Par.?
na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ // (105.2) Par.?
mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ / (106.1) Par.?
prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam // (106.2) Par.?
yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām / (107.1) Par.?
na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate // (107.2) Par.?
āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ / (108.1) Par.?
śarīrīva mahadbāhor mahāsiṃhaḥ patir mama // (108.2) Par.?
ahaṃ dhanamatī nāma mantraśaktiś ca yā mama / (109.1) Par.?
sā dineṣu gamiṣyatsu vijñātā bhavatā svayam // (109.2) Par.?
caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ / (110.1) Par.?
phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ // (110.2) Par.?
sutājinavatī nāma caṇḍasiṃhasya kanyakā / (111.1) Par.?
rātriṃ divam asūyanti yasyai tridaśakanyakāḥ // (111.2) Par.?
tayā mahāsaroyātrām asmābhiḥ saha yātayā / (112.1) Par.?
bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ // (112.2) Par.?
athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā / (113.1) Par.?
durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī // (113.2) Par.?
sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam / (114.1) Par.?
yadā nākathayaj jñātā mantraśaktyā mayā tadā // (114.2) Par.?
prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā / (115.1) Par.?
pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ // (115.2) Par.?
dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā / (116.1) Par.?
sādhayitvā tathā pretaṃ tvam ihānāyito mayā // (116.2) Par.?
tenājinavatīṃ tubhyaṃ prayacchāmi balād api / (117.1) Par.?
mālām adhārayanto 'pi labhante hi divaukasaḥ // (117.2) Par.?
sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata / (118.1) Par.?
athādṛśyata tatraiva sāpy anāgatm āgatā // (118.2) Par.?
cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam / (119.1) Par.?
varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī // (119.2) Par.?
madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā / (120.1) Par.?
sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā // (120.2) Par.?
tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ / (121.1) Par.?
apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram // (121.2) Par.?
atha mām avadad vṛddhā śvaśuro dṛśyatām iti / (122.1) Par.?
tatas tām avadaṃ devi jano 'yaṃ paravān iti // (122.2) Par.?
tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram / (123.1) Par.?
āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam // (123.2) Par.?
dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ / (124.1) Par.?
gaurimuṇḍo mahāgaurīm ārādhayitum icchati // (124.2) Par.?
vyālakāṅgārakau cāsya bhrātārau paricārakau / (125.1) Par.?
yāv etau pārśvayor asya bhujāv iva mahābalau // (125.2) Par.?
yenāmitagatir baddhaḥ kadambe mocitas tvayā / (126.1) Par.?
so 'yam aṅgārako yo 'sau jahāra kusumālikām // (126.2) Par.?
ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ / (127.1) Par.?
dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati // (127.2) Par.?
tena mānasavegaś ca gaurimuṇḍādayaś ca te / (128.1) Par.?
anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ // (128.2) Par.?
pramattam asahāyaṃ ca divyasāmarthyadurgatam / (129.1) Par.?
tvām etadviparītāriṃ pāntu devagurudvijāḥ // (129.2) Par.?
tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ / (130.1) Par.?
caṇḍasiṃhasahāyo 'pi mahad asya prayojanam // (130.2) Par.?
mama tv abhūd abhūn mitram eko 'mitagatir mama / (131.1) Par.?
idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ // (131.2) Par.?
iti saṃkalpayann eva chāyācchuritacandrikam / (132.1) Par.?
vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ // (132.2) Par.?
gacchatāpi sthireṇeva tena mānasaraṃhasā / (133.1) Par.?
kham agacchann ivāgacchaṃ vahaneneva sāgaram // (133.2) Par.?
athāpaśyaṃ vimānasya dūrād avanimaṇḍalam / (134.1) Par.?
lokālokādiparyantam ādarśaparimaṇḍalam // (134.2) Par.?
idam īdṛśam ākāśam anāvaraṇam īkṣyate / (135.1) Par.?
sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ // (135.2) Par.?
apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam / (136.1) Par.?
nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam // (136.2) Par.?
so 'ham evam anantāni kāntimanti mahānti ca / (137.1) Par.?
gacchāmi sma vimānāni paśyann āyānti yānti ca // (137.2) Par.?
kasminn api tato deśe kasyāpi śikhare gireḥ / (138.1) Par.?
kasyām api diśi sphītam adṛśyata puraḥ puram // (138.2) Par.?
tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ / (139.1) Par.?
śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam // (139.2) Par.?
māmakena vimānena saha tat samagacchata / (140.1) Par.?
śarīram iva mātaṅgyāḥ śarīreṇa nirantaram // (140.2) Par.?
kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ / (141.1) Par.?
āgamat puruṣas tasmāt prabhāva iva dehavān // (141.2) Par.?
tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave / (142.1) Par.?
kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi // (142.2) Par.?
asau cānandajasvedastimitair uttanūruhaiḥ / (143.1) Par.?
aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api // (143.2) Par.?
apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ / (144.1) Par.?
jyogbhartar jaya deveti sa mām uktvedam abravīt // (144.2) Par.?
asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu / (145.1) Par.?
āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān // (145.2) Par.?
bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ / (146.1) Par.?
mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati // (146.2) Par.?
ityādi bahu tat tan māṃ yāvad eva vadaty asau / (147.1) Par.?
caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam // (147.2) Par.?
tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam / (148.1) Par.?
citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ // (148.2) Par.?
etena parikhāśālaprāsādasurasadmanām / (149.1) Par.?
avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam // (149.2) Par.?
tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ / (150.1) Par.?
na stanyam api yāvante jananīr api bālakāḥ // (150.2) Par.?
tasya kiṃ varṇyate yatra paśupālasutair api / (151.1) Par.?
sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ // (151.2) Par.?
tasya kiṃ varṇyate yatra yoginām eva kevalam / (152.1) Par.?
prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ // (152.2) Par.?
yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ / (153.1) Par.?
sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ // (153.2) Par.?
yacca dūṣitasaṃsārair vastudoṣair adūṣitam / (154.1) Par.?
akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ // (154.2) Par.?
na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate / (155.1) Par.?
anyeṣām api siddhānām īdṛśāny adhikāny api // (155.2) Par.?
avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt / (156.1) Par.?
prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram // (156.2) Par.?
tasmin parijano divyaiḥ prakārair mām upācarat / (157.1) Par.?
kimartham api cāhutā mātrājinavatī gatā // (157.2) Par.?
sā yadā tan niśāśeṣam uttaraṃ ca divāniśam / (158.1) Par.?
nāgataiva tad āsīn me tvarāturamater matiḥ // (158.2) Par.?
darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ / (159.1) Par.?
samastair asamastaiś ca ramayanti priyāḥ priyān // (159.2) Par.?
kiraṇair indulekheva gataiva saha tair asau / (160.1) Par.?
aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ // (160.2) Par.?
tat kim etat kathaṃ nv etad ityādi bahu cintayan / (161.1) Par.?
vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram // (161.2) Par.?
āsīc ca mama campāyāḥ preto mām anayan niśi / (162.1) Par.?
jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau // (162.2) Par.?
nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca / (163.1) Par.?
phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ // (163.2) Par.?
ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ / (164.1) Par.?
tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati // (164.2) Par.?
upāsya caturaḥ kaṣṭān pāvakān iva vāsarān / (165.1) Par.?
tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām // (165.2) Par.?
ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām / (166.1) Par.?
tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām // (166.2) Par.?
saikadā saparīvārā nibhṛtakranditadhvaniḥ / (167.1) Par.?
anuyuktā mayā kaccin nṛpaḥ kuśalavān iti // (167.2) Par.?
tayā tu pratiṣiddhāpi dārikā megharājikā / (168.1) Par.?
nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka // (168.2) Par.?
pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ / (169.1) Par.?
svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ // (169.2) Par.?
kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām / (170.1) Par.?
āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān // (170.2) Par.?
duhitā tava yady eṣā tato mahyaṃ pradīyatām / (171.1) Par.?
madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti // (171.2) Par.?
tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava / (172.1) Par.?
kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti // (172.2) Par.?
tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā / (173.1) Par.?
ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure // (173.2) Par.?
rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā / (174.1) Par.?
diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti // (174.2) Par.?
sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām / (175.1) Par.?
vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ // (175.2) Par.?
bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ / (176.1) Par.?
yad dattvā tanayāṃ mahyam anyasmai dattavān iti // (176.2) Par.?
athavālam upālabhya bhavantam abhayatrapam / (177.1) Par.?
sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti // (177.2) Par.?
athāha vihasan rājā na yuddhaṃ na mamātmajām / (178.1) Par.?
labdhum arhati dīrghāyur vyavahāras tu dīyate // (178.2) Par.?
ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ / (179.1) Par.?
vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ // (179.2) Par.?
yuvām api rucau satyāṃ śobhitāśāvihāyasau / (180.1) Par.?
tatraiva sahitau yātaṃ rohiṇīśaśināv iva // (180.2) Par.?
mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ / (181.1) Par.?
megharājyā yathākhyātaṃ jitaḥ sa capalas tathā // (181.2) Par.?
iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā / (182.1) Par.?
sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam // (182.2) Par.?
mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā / (183.1) Par.?
saptaparṇapurodyāne saptaparṇapure sthitā // (183.2) Par.?
abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām / (184.1) Par.?
yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti // (184.2) Par.?
tasyām utpatya yātāyām udyāne saṃcarann aham / (185.1) Par.?
sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān // (185.2) Par.?
taiś ca grathitavān asmi kadalīpaṭutantubhiḥ / (186.1) Par.?
bandhūkataralaṃ hāram utpalaiś churitodaram // (186.2) Par.?
padmarāgendranīlādinānāratnopalaprabhaiḥ / (187.1) Par.?
kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ // (187.2) Par.?
avatīrya tato vyomnaḥ sā priyā priyavādinī / (188.1) Par.?
nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat // (188.2) Par.?
katham ity anuyuktā ca mayā sādaram abravīt / (189.1) Par.?
anuyogam upekṣante vivakṣanto 'pi vācakāḥ // (189.2) Par.?
vāyumūlān mayā gatvā vanditāntaḥpurastriyā / (190.1) Par.?
vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī // (190.2) Par.?
tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām / (191.1) Par.?
pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām // (191.2) Par.?
kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā / (192.1) Par.?
sakhī svāṃ dārikām āha yāhi vijñāyatām iti // (192.2) Par.?
sā muhūrtād ivāgatya śvasitotkampitastanī / (193.1) Par.?
vardhase devi diṣṭyeti mām uktvoktavatī punaḥ // (193.2) Par.?
bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām / (194.1) Par.?
vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ // (194.2) Par.?
te tam āhur bhavān kasmād bherīṃ tāḍitavān iti / (195.1) Par.?
āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ // (195.2) Par.?
caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau / (196.1) Par.?
anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti // (196.2) Par.?
ucyatām iti coktena tātena kila saṃsadā / (197.1) Par.?
megharājyā yad ākhyātaṃ tad evākhyātam āha ca // (197.2) Par.?
madīyapuravāstavyān sākṣiṇaś cāyam āha yān / (198.1) Par.?
pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā // (198.2) Par.?
athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā / (199.1) Par.?
nṛpater manukalpasya kim etasya parīkṣayā // (199.2) Par.?
na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ / (200.1) Par.?
pratyakṣasyānumānena pramāṇatvaṃ pramīyate // (200.2) Par.?
tasmāt pratyarthinā rājñā vyavahāre parājitaḥ / (201.1) Par.?
arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti // (201.2) Par.?
tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ / (202.1) Par.?
utpatya nabhasā gacchann uccair āha sabhāsadaḥ // (202.2) Par.?
dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān / (203.1) Par.?
aham eva hi kartavye kartavye buddhivān iti // (203.2) Par.?
āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ / (204.1) Par.?
kasmin punar asau kārye kartavye buddhimān iti // (204.2) Par.?
tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ / (205.1) Par.?