Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṛcchra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām / (1.1) Par.?
karmabhir yair avāpnoti kṣipraṃ kāmān manogatān // (1.2) Par.?
japahomeṣṭiyantrādyaiḥ śodhayitvā svavigraham / (2.1) Par.?
sādhayet sarvakarmāṇi nānyathā siddhim aśnute // (2.2) Par.?
japahomeṣṭiyantrāṇi kariṣyann ādito dvijaḥ / (3.1) Par.?
śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet // (3.2) Par.?
snāyāt triṣavaṇaṃ pāyād ātmānaṃ krodhato 'nṛtāt / (4.1) Par.?
strīśūdrair nābhibhāṣeta brahmacārī havirvrataḥ // (4.2) Par.?
goviprapitṛdevebhyo namaskuryād divāsvapan / (5.1) Par.?
japahomeṣṭiyantrastho divāsthāno niśāsanaḥ // (5.2) Par.?
prājāpatyo bhavet kṛcchro divā rātrāv ayācitam / (6.1) Par.?
kramaśo vāyubhakṣaś ca dvādaśāhaṃ tryahaṃ tryaham // (6.2) Par.?
ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam / (7.1) Par.?
trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate // (7.2) Par.?
ekaikaṃ grāsam aśnīyāt pūrvoktena tryahaṃ tryaham / (8.1) Par.?
vāyubhakṣas tryahaṃ cānyad atikṛcchraḥ sa ucyate // (8.2) Par.?
ambubhakṣas tryahān etān vāyubhakṣas tataḥ param / (9.1) Par.?
kṛcchrātikṛcchras tṛtīyo vijñeyaḥ so 'tipāvanaḥ // (9.2) Par.?
tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam / (10.1) Par.?
vāyubhakṣas tryahaṃ cānyat taptakṛcchraḥ sa ucyate // (10.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (11.1) Par.?
ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ // (11.2) Par.?
gāyatryā ādāya gomūtraṃ gandhadvāreti gomayam / (12.1) Par.?
āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi / (12.2) Par.?
śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam // (12.3) Par.?
gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam / (13.1) Par.?
dvayaṃ dadhno ghṛtasyaika ekaś ca kuśavāriṇaḥ / (13.2) Par.?
evaṃ sāṃtapanaḥ kṛcchraḥ śvapākam api śodhayet // (13.3) Par.?
gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā / (14.1) Par.?
pañcarātraṃ tadāhāraḥ pañcagavyena śudhyati // (14.2) Par.?
yat ātmano 'pramattasya dvādaśāham abhojanam / (15.1) Par.?
parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ // (15.2) Par.?
gomūtrādibhir abhyastam ekaikaṃ taṃ trisaptakam / (16.1) Par.?
mahāsāṃtapanaṃ kṛcchraṃ vadanti brahmavādinaḥ // (16.2) Par.?
ekavṛddhyā site piṇḍān ekahānyāsite tataḥ / (17.1) Par.?
pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam // (17.2) Par.?
caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ / (18.1) Par.?
caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret // (18.2) Par.?
aṣṭāvaṣṭau māsam ekaṃ piṇḍān madhyaṃdine sthite / (19.1) Par.?
niyatātmā haviṣyasya yaticāndrāyaṇaṃ caret // (19.2) Par.?
yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ / (20.1) Par.?
māsenāśnan haviṣyasya candrasyaiti salokatām // (20.2) Par.?
yathodyaṃś candramā hanti jagatas tamaso bhayam / (21.1) Par.?
evaṃ pāpād bhayaṃ hanti dvijaś cāndrāyaṇaṃ caran // (21.2) Par.?
kaṇapiṇyākatakrāṇi yavācāmo 'nilāśanaḥ / (22.1) Par.?
ekatripañcasapteti pāpaghno 'yaṃ tulāpumān // (22.2) Par.?
yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām / (23.1) Par.?
saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ // (23.2) Par.?
pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt / (24.1) Par.?
trīñśuklān mucyate pāpāt patanīyād ṛte dvijaḥ // (24.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (25.1) Par.?
yavācāmena saṃyukto brahmakūrco 'tipāvanaḥ // (25.2) Par.?
amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ / (26.1) Par.?
śuklakṛṣṇakṛtāt pāpān mucyate abdasya parvabhiḥ // (26.2) Par.?
bhaikṣāhāro 'gnihotribhyo māsenaikena śudhyati / (27.1) Par.?
yāyāvaravanasthebhyo daśabhiḥ pañcabhir dinaiḥ // (27.2) Par.?
ekāhadhanino 'nnena dinenaikena śudhyati / (28.1) Par.?
kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ // (28.2) Par.?
ṛgyajuḥsāmavedānāṃ vedasyānyatamasya vā / (29.1) Par.?
pārāyaṇaṃ trir abhyasyed anaśnan so 'tipāvanaḥ // (29.2) Par.?
atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ / (30.1) Par.?
rātrau jalasthito vyuṣṭaḥ prājāpatyena tat samam // (30.2) Par.?
gāyatryāṣṭasahasraṃ tu japaṃ kṛtvotthite ravau / (31.1) Par.?
mucyate sarvapāpebhyo yadi na bhrūṇahā bhavet // (31.2) Par.?
yo 'nnadaḥ satyavādī ca bhūteṣu kṛpayā sthitaḥ / (32.1) Par.?
pūrvoktayantraśuddhebhyaḥ sarvebhyaḥ so 'tiricyate // (32.2) Par.?
Duration=0.10556387901306 secs.