Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam / (1.1) Par.?
utsṛṣṭapṛthivīcintaḥ pālakaḥ kālam akṣipat // (1.2) Par.?
taṃ purodhaḥprabhṛtayaḥ kadācid avadan prajāḥ / (2.1) Par.?
utsīdantīḥ prajā rājan nārhasi tvam upekṣitum // (2.2) Par.?
bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim / (3.1) Par.?
kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe // (3.2) Par.?
ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ / (4.1) Par.?
nikṣiptakṣitirakṣas tu sarvam eva na muñcati // (4.2) Par.?
tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā / (5.1) Par.?
rājan dhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā // (5.2) Par.?
na ced arthayamānānāṃ vacanaṃ naḥ kariṣyasi / (6.1) Par.?
dhruvaṃ drakṣyasi saṃkrāntā deśān rājanvataḥ prajāḥ // (6.2) Par.?
avṛttapūrvam asmābhir udāsīne tvayi śrutam / (7.1) Par.?
balād agnigṛhān nītaḥ puroḍāśaḥ śunā kila // (7.2) Par.?
baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt / (8.1) Par.?
baṭutvāt kṣiptacittasya hṛtaḥ kākena modakaḥ // (8.2) Par.?
iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ / (9.1) Par.?
mṛgendrāsanam adhyāste sumeruṃ maghavān iva // (9.2) Par.?
tasmin nārūḍhamātre ca samaṃ vikasitāḥ prajāḥ / (10.1) Par.?
udayācalakūṭasthe nalinya iva bhāskare // (10.2) Par.?
athātīte kvacit kāle viprān papraccha pārthivaḥ / (11.1) Par.?
dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan // (11.2) Par.?
sarvavidyāvidā dharmaḥ kas tvayā nāvalokitaḥ / (12.1) Par.?
ācāro 'yam iti vyaktam anuyuktās tvayā vayam // (12.2) Par.?
rāgādimantaḥ puruṣās tair uktā hy apramāṇatā / (13.1) Par.?
sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā // (13.2) Par.?
tasmād vedeṣu vihitaṃ yat tad āsevyatām iti / (14.1) Par.?
śrutvedaṃ nṛpatir yajñair īje niḥsaṃkhyadakṣiṇaiḥ // (14.2) Par.?
athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā / (15.1) Par.?
mantrinau jātasaṃtrāsau taṃ kadācid avocatām // (15.2) Par.?
uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ / (16.1) Par.?
uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt // (16.2) Par.?
kāmārthau yady api tyaktau sevyāv eva tathāpi tau / (17.1) Par.?
durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti // (17.2) Par.?
upapannam idaṃ śrutvā pratiśrutya tatheti ca / (18.1) Par.?
devatāyācanavyagrastrīkam antaḥpuraṃ yayau // (18.2) Par.?
pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ / (19.1) Par.?
antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ // (19.2) Par.?
anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ / (20.1) Par.?
vāsukinyā mahādevyā nināya saha yāminīm // (20.2) Par.?
sa tāmracūḍarutibhir bandivṛndair vibodhitaḥ / (21.1) Par.?
upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt // (21.2) Par.?
tato dhavalavāsaḥsragalaṃkārānulepanaḥ / (22.1) Par.?
stūyamāno jayāśīrbhir āsthānasthānam āgataḥ // (22.2) Par.?
purodhaḥprabhṛtīs tatra prakṛtīḥ prakṛtipriyaḥ / (23.1) Par.?
mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat // (23.2) Par.?
smayamānas tato rājā mantriṇāv idam abravīt / (24.1) Par.?
āpānabhūmir udyāne ramaṇīyā prakalpyatām // (24.2) Par.?
ko hi yuṣmadvidhasuhṛd vihitāpatpratikriyaḥ / (25.1) Par.?
viṣayān na niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ // (25.2) Par.?
so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ / (26.1) Par.?
ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti // (26.2) Par.?
atha tau prahvamūrdhānau svāmyabhiprāyavedinau / (27.1) Par.?
pānopakaraṇaṃ sarvaṃ sajjam evety avocatām // (27.2) Par.?
vyāhārya sa tatas tatra sabālasthavirāṃ purīm / (28.1) Par.?
vastrābharaṇamālyānnadānaiḥ prītām akārayat // (28.2) Par.?
padmarāgādiśuktiṣṭham utpalādyadhivāsitam / (29.1) Par.?
kṛtajotkāram anyonyaṃ pīyate sma tato madhu // (29.2) Par.?
madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ / (30.1) Par.?
gīyate sma manohāri naṭādyair nṛtyate sma ca // (30.2) Par.?
vihṛtya dinam evaṃ ca śītaraśmau divākare / (31.1) Par.?
visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ // (31.2) Par.?
tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ / (32.1) Par.?
pāyitāśeṣabhāryaś ca paścān nidrām asevata // (32.2) Par.?
evam āsevamānasya sārtavaṃ viṣayān gatāḥ / (33.1) Par.?
vivṛddhasukharāgasya bahavas tasya vāsarāḥ // (33.2) Par.?
sa kadācid dvijādibhyaḥ saviṣādo nyavedayat / (34.1) Par.?
svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatām asau // (34.2) Par.?
vāhyāvalokanāyāhaṃ nirgatas tatra dṛṣṭavān / (35.1) Par.?
mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam // (35.2) Par.?
tanmadāmodam āghrāya rājyahastyapi māmakaḥ / (36.1) Par.?
krodhād unmūlitālāno yātaḥ prati vanadvipam // (36.2) Par.?
vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ / (37.1) Par.?
āhūtavān iva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ // (37.2) Par.?
madīyenātha nāgena vegenāpatya dūrataḥ / (38.1) Par.?
saṃnipāto mahān datto dantayor vanadantinaḥ // (38.2) Par.?
sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ / (39.1) Par.?
dūram utkṣipya nikṣiptas tato yātaḥ parāṅmukhaḥ // (39.2) Par.?
parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam / (40.1) Par.?
nivartayitukāmo 'ham āsannān idam uktavān // (40.2) Par.?
nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam / (41.1) Par.?
śikṣito vatsarājena hastiśikṣām ahaṃ nanu // (41.2) Par.?
iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ / (42.1) Par.?
pratibuddhaḥ sasaṃtrāsaḥ kim etad iti cintayan // (42.2) Par.?
iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye / (43.1) Par.?
phalam iṣṭam aniṣṭaṃ vā pūjyair atrocyatām iti // (43.2) Par.?
athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ / (44.1) Par.?
rājopacāracaturāḥ sthāpayāmāsur anyathā // (44.2) Par.?
yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam / (45.1) Par.?
yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam // (45.2) Par.?
tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ / (46.1) Par.?
tvam apy unmūlitānarthaś ciraṃ pāhi mahīm iti // (46.2) Par.?
iti duḥśliṣṭam ākarṇya phalaṃ svapnasya kalpitam / (47.1) Par.?
sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam // (47.2) Par.?
śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ / (48.1) Par.?
āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ // (48.2) Par.?
mṛgendrāsanam āroḍhuṃ pradyotena kilecchatā / (49.1) Par.?
yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ // (49.2) Par.?
mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ / (50.1) Par.?
vicitraiḥ saptabhiḥ pakṣaiḥ ko 'sau vyākriyatām iti // (50.2) Par.?
teṣu nirvacaneṣv eko dvijaḥ śāṇḍilyanāmakaḥ / (51.1) Par.?
sakampavacano 'vocan nīcaiś cañcalabhīrukaḥ // (51.2) Par.?
rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīm āstha kathyatām / (52.1) Par.?
trasyadbhiḥ paruṣād vāpi mādṛk kasmān na yujyatām // (52.2) Par.?
aniṣṭam api vaktavyaṃ svanuṣṭhānapratikriyam / (53.1) Par.?
duṣkarapratikāre tu yuktam ittham udāsitum // (53.2) Par.?
iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ / (54.1) Par.?
śāṇḍilyam idam aprākṣīd vivakṣuṃ sphuritādharam // (54.2) Par.?
brahman kathaya viśrabdham anujñāto dvijair api / (55.1) Par.?
yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit // (55.2) Par.?
ity uktaḥ kṣitipālena vyāhartum upacakrame / (56.1) Par.?
ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ // (56.2) Par.?
yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ / (57.1) Par.?
sapta pakṣās tu ye tasya sapta pakṣān nibodha tān // (57.2) Par.?
sarvathā vistareṇālam alaṃ siṃhāsanena te / (58.1) Par.?
kaścid āropyatām etad yasya necchasi jīvitam // (58.2) Par.?
kaṃcid adyedam ārūḍham ardhamāseṣu saptasu / (59.1) Par.?
atīteṣv aśanir hanti patitvā mūrdhani dhruvam // (59.2) Par.?
iti śrutvā sphuratkrodhaḥ prabhūr bharatarohakam / (60.1) Par.?
akṣiṇī mukharasyāsya khanyetām ity acodayat // (60.2) Par.?
yathājñāpayasīty uktvā badhnan parikaraṃ dvijān / (61.1) Par.?
mantrī sākṣinikocena grāhyavākyān asūcayat // (61.2) Par.?
mṛdupūrvaṃ tato viprā mahīpālam abodhayan / (62.1) Par.?
deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ // (62.2) Par.?
na ca kevalam unmatto brāhmaṇaś caiṣa mūḍhakaḥ / (63.1) Par.?
tenāpi nayanoddhāraṃ naiva nigraham arhati // (63.2) Par.?
kiṃ tu tāvad ayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ / (64.1) Par.?
pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham // (64.2) Par.?
siṃhāsanam api kṣipram ārohatu narādhipaḥ / (65.1) Par.?
lagne 'sminn eva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ // (65.2) Par.?
yadi satyaiva vāg asya tataḥ satkāram āpsyati / (66.1) Par.?
viparyaye khalīkāraṃ manvādiparibhāṣitam // (66.2) Par.?
devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha / (67.1) Par.?
kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām // (67.2) Par.?
iti śrutvā dvijātibhyo yuktam ity avadhārya ca / (68.1) Par.?
bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ // (68.2) Par.?
tatra sapta sthitaḥ pakṣān apaśyad divase 'ntime / (69.1) Par.?
madhyaṃdine payodālīm unnamantīṃ raviṃ prati // (69.2) Par.?
atha sā kṣaṇamātreṇa vyāptānantadigantarā / (70.1) Par.?
nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām // (70.2) Par.?
caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ / (71.1) Par.?
rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ // (71.2) Par.?
atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam / (72.1) Par.?
kṣamayitvā ca vipulaiḥ saṃpradānair atoṣayat // (72.2) Par.?
rājñā cāsya kṛtaṃ nāma tac ca loke pratiṣṭhitam / (73.1) Par.?
so 'yaṃ mukharaśāṇḍilyaḥ siddhādeśo 'nuyujyatām // (73.2) Par.?
tena cāhūya pṛṣṭena niḥśaṅkena niveditam / (74.1) Par.?
śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi // (74.2) Par.?
yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ / (75.1) Par.?
bhavadīyo bhavān eva sarvathā śrūyatām idam // (75.2) Par.?
tvam anyena mahīpāla mahīpālena rājyataḥ / (76.1) Par.?
svataḥ pracyāvitas tasmād yuktam āsthīyatām iti // (76.2) Par.?
iti śrutvā mahīpāle viṣādānatamūrdhani / (77.1) Par.?
śanair mukharaśāṇḍilyapramukhā niryayur dvijāḥ // (77.2) Par.?
mantrimātrasahāyas tu rājā kṛtvā avaguṇṭhanam / (78.1) Par.?
kaḥ syād rājeti cintāvān niṣasāda nṛpāsane // (78.2) Par.?
siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ / (79.1) Par.?
viṣādād dīnayā vācā mahīpālam abhāṣata // (79.2) Par.?
mahāsenena duḥsvapnaḥ sa yathā vañcitas tathā / (80.1) Par.?
vañcaya tvam api kṣipram atyāsannaphalo hy asau // (80.2) Par.?
tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam / (81.1) Par.?
devo 'pi divasān kāṃścid vanavāsī bhavatv iti // (81.2) Par.?
tuṣṇībhūtaṃ tu rājānam eva bruvati mantriṇi / (82.1) Par.?
gopālatanayas tatra viveśāvantivardhanaḥ // (82.2) Par.?
tasya saṃkrīḍamānasya dūram utpatya kandukaḥ / (83.1) Par.?
nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ // (83.2) Par.?
avantivardhanayaśā bhagini tena coditā / (84.1) Par.?
siṃhāsanatalād eva kandukaḥ kṛṣyatām iti // (84.2) Par.?
tayoktaṃ svayam eva tvaṃ kiṃ na karṣasi kandukam / (85.1) Par.?
kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi mām iti // (85.2) Par.?
tataḥ paśyeti tām uktvā tad utkṣipya nṛpāsanam / (86.1) Par.?
avantivardhano 'nyatra sthāpayāmāsa nirvyathaḥ // (86.2) Par.?
sa tu kandukam ādātum ārabdhaś ca nṛpeṇa tu / (87.1) Par.?
siṃhāsanād avaplutya pariṣvaktas trapānataḥ // (87.2) Par.?
athānantaram āhūya rājā prakṛtimaṇḍalam / (88.1) Par.?
uvāca rājaputro 'yam adya rajye 'bhiṣicyatām // (88.2) Par.?
yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā / (89.1) Par.?
avantivardhanaṃ putraṃ matprītyā pālayer iti // (89.2) Par.?
tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā / (90.1) Par.?
pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā // (90.2) Par.?
athāsmin saṃkaṭe kārye pālakena pradarśite / (91.1) Par.?
sabhāyām ānatāṅgāyāṃ na kaścid kiṃcid uktavān // (91.2) Par.?
tato dharmārthakāmānāṃ mātrām ākhyāya pālakaḥ / (92.1) Par.?
putram āropayāmāsa siṃhāsanam avantiyam // (92.2) Par.?
kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ / (93.1) Par.?
adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma // (93.2) Par.?
Duration=0.43868398666382 secs.