Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit / (1.1) Par.?
janyate sma na saṃtāpaḥ pārthive 'vantivardhane // (1.2) Par.?
evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ / (2.1) Par.?
kadācid vāhayitvāśvān nivṛtto dṛṣṭavān kvacit // (2.2) Par.?
tamālālambidolāntar vilasantīṃ kumārikām / (3.1) Par.?
kālindīhradasaṃkrāntāṃ lolām indukalām iva // (3.2) Par.?
uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam / (4.1) Par.?
nirmucyamānanirmokaṃ bhogaṃ bhogavadhūm iva // (4.2) Par.?
dṛśyamānas tayā rājā tāṃ ca paśyan punaḥ punaḥ / (5.1) Par.?
āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam // (5.2) Par.?
tatra saṃkṣiptam āsevya majjanādi rahogataḥ / (6.1) Par.?
dolāyamānahṛdayo dolām eva vyacintayat // (6.2) Par.?
mandāśanābhilāṣasya mandanidrasya bhūpateḥ / (7.1) Par.?
mandadharmārthacintasya divasāḥ katicid gatāḥ // (7.2) Par.?
kadācid atha velāyāṃ mandaraśmau divākṛti / (8.1) Par.?
kṣubhitānām ivāśrauṣīt sa nirghoṣam udanvatām // (8.2) Par.?
didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale / (9.1) Par.?
prāsādatalam arohad antaḥpuracarāvṛtaḥ // (9.2) Par.?
nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān / (10.1) Par.?
saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam // (10.2) Par.?
unmūlitamahāvṛkṣaś cūrṇitaprāṃśumandiraḥ / (11.1) Par.?
bhṛṅgamālāparīvāraḥ sa yayau pratipakṣaṇam // (11.2) Par.?
pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam / (12.1) Par.?
mātaṅgarājam adrākṣīn mātaṅgagrāmaṇīs tataḥ // (12.2) Par.?
ādideśa samīpasthāṃ kanyakām avilambitam / (13.1) Par.?
hastikīṭo 'yam uddāmo durdānto damyatām iti // (13.2) Par.?
karāmbhoruhasaṃsparśasubhagenātha sāmbhasā / (14.1) Par.?
ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare // (14.2) Par.?
atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī / (15.1) Par.?
vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm // (15.2) Par.?
tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām / (16.1) Par.?
citrīyamāṇahṛdayaś cintayāmāsa cetasā // (16.2) Par.?
kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ / (17.1) Par.?
vaśīkṛtaḥ śarīriṇyā vaśīkaraṇavidyayā // (17.2) Par.?
iyaṃ hi vītarāgādīn munīn api nirīkṣitā / (18.1) Par.?
vaśīkuryād viśantī ca calayed acalān api // (18.2) Par.?
athendrāyudharāgeṇa sottarīyeṇa dantayoḥ / (19.1) Par.?
baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat // (19.2) Par.?
tato mandatarābhyāsaiś caraṇaiḥ saṃghamardanaḥ / (20.1) Par.?
abhistambham agād vītabhayapaurajanāvṛtaḥ // (20.2) Par.?
tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti / (21.1) Par.?
aśokapallavaiś chāyām atha tasyāś cakāra saḥ // (21.2) Par.?
bandhayitvā gajaṃ stambhe prāsādatalavartinam / (22.1) Par.?
vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau // (22.2) Par.?
mātaṅgīvandanāpūtam ātmānaṃ prekṣya pārthivaḥ / (23.1) Par.?
keyaṃ kasya kuto veti pṛcchati sma surohakam // (23.2) Par.?
sa tasmai kathayāmāsa deva na jñāyate kutaḥ / (24.1) Par.?
sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam // (24.2) Par.?
ṛddhimanto 'tra mātaṅgās teṣām utpalahastakaḥ / (25.1) Par.?
grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī // (25.2) Par.?
iti śrutvā praviśyāntar dhyāyan surasamañjarīm / (26.1) Par.?
svadehaṃ yāpayāmāsa pittajvaracikitsitaiḥ // (26.2) Par.?
surohakas tu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam / (27.1) Par.?
ākhyad aṅgāravatyai sa tannaptur vṛttam īdṛśam // (27.2) Par.?
sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā / (28.1) Par.?
smitāpagamitatrāsaṃ surohakam abhāṣata // (28.2) Par.?
mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ / (29.1) Par.?
tatheyam api kenāpi nimittenāgatā mahīm // (29.2) Par.?
kva saṃghamardano vyālaḥ kva ca taddantalambanam / (30.1) Par.?
vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit // (30.2) Par.?
athavālaṃ vimarśena svayaṃ sabandhino gṛham / (31.1) Par.?
kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā // (31.2) Par.?
sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā / (32.1) Par.?
gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam // (32.2) Par.?
dūrād eva sa dṛṣṭvā tām āttakarkaraveṇukaḥ / (33.1) Par.?
saha mātaṅgasaṃghena vavande dūram utsṛtaḥ // (33.2) Par.?
athāṅgāravatī yānād avatīrṇā tam abravīt / (34.1) Par.?
ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase // (34.2) Par.?
kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi / (35.1) Par.?
dūrotsaraṇam utsṛjya tena ḍhaukasva mām iti // (35.2) Par.?
tam utsāritamātaṅgaṃ sāsannāsīnam abravīt / (36.1) Par.?
mannaptre dīyatāṃ rājñe rājñī surasamañjarī // (36.2) Par.?
cāṇḍālīsparśanaṃ rājā nārhatīty evamādibhiḥ / (37.1) Par.?
na ca grāmeyakālāpais tvaṃ māṃ bādhitum arhasi // (37.2) Par.?
yaś ca divyābhimānas te tatrāpīdaṃ mamottaram / (38.1) Par.?
mamāpi bhadra dauhitraś cakravartī bhavādṛśām // (38.2) Par.?
ity aṅgāravatīvākyam ākarṇyotpalahastakaḥ / (39.1) Par.?
anuktottara evāsyai tatheti pratipannavān // (39.2) Par.?
atha pracchannam āropya yugyaṃ surasamañjarīm / (40.1) Par.?
mṛtasaṃjīvinī naptur asāv oṣadhim ānayat // (40.2) Par.?
pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ / (41.1) Par.?
sa buddhyāpi na yāti sma pratyakṣam api tāṃ smaran // (41.2) Par.?
iyam evāsti tattvena mithyānyad iti cintayan / (42.1) Par.?
gandharvanagarākāraṃ sa saṃsāram amanyata // (42.2) Par.?
gamayan divasān evam ekadā saha kāntayā / (43.1) Par.?
sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam // (43.2) Par.?
taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī / (44.1) Par.?
krandantī parimṛjyāśrum anuyukteti bhūbhṛtā // (44.2) Par.?
kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā / (45.1) Par.?
utānyad asti duḥkhasya kāraṇaṃ kathyatām iti // (45.2) Par.?
sābravīt kiṃ mamādyāpi pakkaṇena bavadgateḥ / (46.1) Par.?
kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām // (46.2) Par.?
siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ / (47.1) Par.?
saptavarṇapure pūrvaṃ vāyumukte pure 'vasat // (47.2) Par.?
tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ / (48.1) Par.?
ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā // (48.2) Par.?
tātasya viyatāyātaḥ kadācid atha mārutaḥ / (49.1) Par.?
rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam // (49.2) Par.?
sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam / (50.1) Par.?
sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat // (50.2) Par.?
vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ / (51.1) Par.?
nāradaś caṇḍakopatvād uccair idam abhāṣata // (51.2) Par.?
śarīropahatā mālā yeneyaṃ mālabhāriṇā / (52.1) Par.?
kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatv iti // (52.2) Par.?
so 'tha śāpopataptena pitrā vijñāpito mama / (53.1) Par.?
tīvrasya brahmaśāpasya pratīkāro bhavatv iti // (53.2) Par.?
atha kṛpāmbuśamitakrodhajvālākadambakaḥ / (54.1) Par.?
nāradāgnir uvācedaṃ mlānam utpalahastakam // (54.2) Par.?
na śakyaḥ pratisaṃhartuṃ śāpavahnir mayāpy ayam / (55.1) Par.?
utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ // (55.2) Par.?
kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ / (56.1) Par.?
svalpenāpi hi vañcyante tena tvam api vañcaya // (56.2) Par.?
pariṇeṣyati gaupālir bhavatas tanayāṃ yadā / (57.1) Par.?
tadā tvaṃ dāruṇād asmād asmacchāpād vimokṣyase // (57.2) Par.?
iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ / (58.1) Par.?
uṣitā varjitā duḥkhair ahorātrasamāṃ samām // (58.2) Par.?
sāhaṃ muneḥ prasādena jātā tvatpādapālikā / (59.1) Par.?
tenāpi śāntaśāpena svargād asmān nirākṛtā // (59.2) Par.?
sa kadācid ito dṛṣṭvā gatam utpalahastakam / (60.1) Par.?
matkṛte tvām api krūra ipphakaḥ pīḍayed iti // (60.2) Par.?
nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam / (61.1) Par.?
caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā // (61.2) Par.?
asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ / (62.1) Par.?
mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ // (62.2) Par.?
yadi vijñāpayantīṃ māṃ nānyathā vaktum iṣyasi / (63.1) Par.?
tato vijñāpayiṣyāmi kartavye tu bhavān prabhuḥ // (63.2) Par.?
athoktaṃ janarājena yad icchasi tad ucyatām / (64.1) Par.?
muktvānyastrīkathāṃ bhīru sarvaṃ sampādayāmi te // (64.2) Par.?
athānandajanetrāmbusiktānanapayodharā / (65.1) Par.?
atiprasāda ity uktvā abravīt surasamañjarī // (65.2) Par.?
vidyādharādirājena vyavasthā sthāpitā yathā / (66.1) Par.?
hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ // (66.2) Par.?
itīdaṃ nṛpatiḥ śrutvā tām uvāca kṛtasmitaḥ / (67.1) Par.?
anugrahe 'pi yācñeti yad idaṃ tad idaṃ nanu // (67.2) Par.?
tataś cārabhya divasād aharniśam avantipaḥ / (68.1) Par.?
amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ // (68.2) Par.?
kadācid atha niryāntīṃ purīm udakadānakam / (69.1) Par.?
śrutvā harmyāvalīśeṣāṃ rājāpy āsīt samutsukaḥ // (69.2) Par.?
śaiśavaprāptarājyatvād indriyānītamānasaḥ / (70.1) Par.?
tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ // (70.2) Par.?
prasuptām eva dayitām āropya śibikāṃ niśi / (71.1) Par.?
taṭaṃ śivataḍāgasya citravṛttāntam ānayat // (71.2) Par.?
tatas tan makarākīrṇaṃ poteneva mahārṇavam / (72.1) Par.?
plavena vyacarat sārdhaṃ bhāryayā vītanidrayā // (72.2) Par.?
anujñātāvagāhāṃś ca paśyan paurakumārakān / (73.1) Par.?
so 'paśyad dayitāṃ bhītāṃ mā bhaiṣīr iti cābravīt // (73.2) Par.?
sāvadat pālitā yena prajāḥ sarvā na bibhyati / (74.1) Par.?
tasyaivorasi tiṣṭhantī bibhemīti na yujyate // (74.2) Par.?
kiṃtu yātrānubhūteyam idānīṃ niṣprayojanam / (75.1) Par.?
ihāsitam ahaṃ manye tasmād āvartyatām iti // (75.2) Par.?
yātrāpahṛtacetastvāt tadvākyam avakarṇayan / (76.1) Par.?
sabhāryaṃ baddham ātmānam aikṣatāvantivardhanaḥ // (76.2) Par.?
krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām / (77.1) Par.?
ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam // (77.2) Par.?
athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt / (78.1) Par.?
hlādayāmāsatur vākyaiḥ sacivau sajalānilaiḥ // (78.2) Par.?
sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu / (79.1) Par.?
pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau // (79.2) Par.?
kāśyapapramukhāṃs tatra namaskṛtya ca tāpasān / (80.1) Par.?
vanditāyācacakṣāte pālakāya hṛtaṃ sutam // (80.2) Par.?
atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat / (81.1) Par.?
svantaḥ khalv eṣa vṛttānta iti vākyāmṛtena tam // (81.2) Par.?
saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ / (82.1) Par.?
āyāntīm eva jānīhi putravārttāṃ śivām iti // (82.2) Par.?
athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ / (83.1) Par.?
cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ // (83.2) Par.?
so 'vatīrya marunmārgād asvatantrīkṛtepphakaḥ / (84.1) Par.?
saha cāvantināthena kāśyapādīn avandata // (84.2) Par.?
vadhūvanditapāde ca cetanāvati pālake / (85.1) Par.?
vidyādharaḥ kathitavān vṛttāntaṃ munisaṃnidhau // (85.2) Par.?
naravāhanadattasya vidyādharapateḥ priyam / (86.1) Par.?
māṃ divākaradevākhyaṃ jānīta paricārakam // (86.2) Par.?
so 'haṃ himavato gacchan nabhasā malayācalam / (87.1) Par.?
upariṣṭād avantīnāṃ caṇḍālaṃ dṛṣṭavān imam // (87.2) Par.?
apahṛtyāpagacchantaṃ sadāraṃ medinīpatim / (88.1) Par.?
ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam // (88.2) Par.?
muñceti ca mayoktaḥ san yadāyaṃ na vimuktavān / (89.1) Par.?
tadā yuddhena nirjitya prāptitaś cakravartinam // (89.2) Par.?
anuyuktaś ca tenāyam ayaṃ rājā hṛtas tvayā / (90.1) Par.?
kim ity avocad etena yan me dārā hṛtā iti // (90.2) Par.?
atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam / (91.1) Par.?
sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyair adhiṣṭhitām // (91.2) Par.?
vyavahāre vinirjitya labdhā surasamañjarīm / (92.1) Par.?
vardhamānakamālāṃ vā nirjito 'yaṃ sarāsabhām // (92.2) Par.?
aham apy āryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam / (93.1) Par.?
āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā // (93.2) Par.?
tataḥ saṃmānya rājānaṃ divyair ambarabhūṣaṇaiḥ / (94.1) Par.?
āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān // (94.2) Par.?
sa cāyam ipphako baddhaḥ sadāraś caiṣa bhūpatiḥ / (95.1) Par.?
cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ // (95.2) Par.?
te divākaradevasya śrutvedam ṛṣayo vacaḥ / (96.1) Par.?
harṣāśrusiktatanavaḥ kṛcchrād akṣapayan kṣapām // (96.2) Par.?
atha prātar nabhovyāpi nirabhre vyomni garjitam / (97.1) Par.?
ākarṇya munayo 'pṛcchan kim etad iti khecaram // (97.2) Par.?
so 'bravīd eṣa nirghoṣo dundubhīnāṃ vimāninām / (98.1) Par.?
vimānagarbhavartitvāt śrūyate garjitākṛtiḥ // (98.2) Par.?
ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ / (99.1) Par.?
garjaddundubhijīmūto nabhasā dṛśyatām iti // (99.2) Par.?
rohitendradhanurvidyudbalākādyutipiñjaram / (100.1) Par.?
ambhodānām iva vyāpta sakalāśānabhastalam // (100.2) Par.?
nānāratnaprabhājālakarālam atha tāpasaiḥ / (101.1) Par.?
ārād āyādvimānānāṃ divo vṛndam adṛśyata // (101.2) Par.?
avatīryāśramadvāri vimānaṃ cakravartinaḥ / (102.1) Par.?
sthitam anyāni śailasya kandarāsānumūrdhasu // (102.2) Par.?
vidyādharādhirājasya vimānaṃ kamalākṛti / (103.1) Par.?
padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam // (103.2) Par.?
svayaṃ garuḍapāṣāṇakarṇikāmadhyam āsthitaḥ / (104.1) Par.?
sthitās tasya palāśeṣu bhāryāś citravibhūṣaṇāḥ // (104.2) Par.?
sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ / (105.1) Par.?
sabhāṃ kamalinīm āgāt phullānanasaroruhām // (105.2) Par.?
abhivādya tatas tatra kāśyapapramukhān munīn / (106.1) Par.?
harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim // (106.2) Par.?
bhartāram anuyāntībhir anujyeṣṭhatapasvinaḥ / (107.1) Par.?
devībhir vanditās tasya śvaśuras tadanantaram // (107.2) Par.?
anujñātāsanāsīnaṃ kāśyapaś cakravartinam / (108.1) Par.?
prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram // (108.2) Par.?
aprāpteṣṭārthasaṃpattivāñchāśīr abhidhīyate / (109.1) Par.?
āyuṣmatā tu tat prāptam āśiṣāṃ yad agocaram // (109.2) Par.?
kiṃtu saṃbhāṣitaiḥ kāryaṃ pratisambhāṣaṇaṃ yataḥ / (110.1) Par.?
ācāram anugacchadbhir asmābhir idam ucyate // (110.2) Par.?
anindyam idam aiśvaryaṃ sabhāryāsuhṛdas tava / (111.1) Par.?
mahākalpāvasāne 'pi kūṭasthaṃ tiṣṭhatām iti // (111.2) Par.?
pālakenānuyuktas tu vadhūnāṃ gotranāmanī / (112.1) Par.?
gomukhaḥ kathayāmāsa preritaś cakravartinā // (112.2) Par.?
evamādikathānte ca cakravartī tapasvinaḥ / (113.1) Par.?
abravīd ipphakaḥ pūjyā mātaṅga anuyujyatām // (113.2) Par.?
kaṃ doṣam ayam uddiśya yātrāvyāpṛtamānasam / (114.1) Par.?
sārdhaṃ surasamañjaryā rājānaṃ hṛtavān iti // (114.2) Par.?
sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ / (115.1) Par.?
dattvā duhitaraṃ paścād etasmai dattavān iti // (115.2) Par.?
atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ / (116.1) Par.?
dattvā na dattavān yo 'smai nanv asau pṛcchyatām iti // (116.2) Par.?
athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ / (117.1) Par.?
yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata // (117.2) Par.?
nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā / (118.1) Par.?
pratyakṣam eva pūjyānāṃ divyalocanacakṣuṣām // (118.2) Par.?
tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ / (119.1) Par.?
sutā dattā mayā tubhyam upayacchasva tām iti // (119.2) Par.?
uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ / (120.1) Par.?
kanyakām upayaccheta śāpadagdhāt kulād iti // (120.2) Par.?
pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau / (121.1) Par.?
avantipataye dattā tadā surasamañjarī // (121.2) Par.?
saṃdehaś cedamī sarve vidyādharagaṇeśvarāḥ / (122.1) Par.?
pṛcchyantām iti pṛṣṭaiś ca tat tatheti niveditam // (122.2) Par.?
kāśyapas tam athāvocad avasanno 'si khecara / (123.1) Par.?
caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ // (123.2) Par.?
asya cāvinayasyedaṃ prāyaścittaṃ samācara / (124.1) Par.?
vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya // (124.2) Par.?
pretāvāsakṛtāvāso vasānaḥ pretacīvaram / (125.1) Par.?
bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi // (125.2) Par.?
athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api / (126.1) Par.?
didṛkṣubhir vatsanarendranandanaṃ tapovanaṃ sapramadais tadāvṛtam // (126.2) Par.?
Duration=0.45795392990112 secs.