Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ / (1.1) Par.?
ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca // (1.2) Par.?
āyuṣman vayam ete ca tapovittāḥ sapālakāḥ / (2.1) Par.?
tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ // (2.2) Par.?
aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā / (3.1) Par.?
svīkṛtāś ca yathā vadhvas tathā naḥ kathyatām iti // (3.2) Par.?
atha vidyādhareśasya pṛṣṭasyeti tapasvinā / (4.1) Par.?
trāsāt pṛthutarākṣasya jātam acchāyam ānanam // (4.2) Par.?
acintayac ca kaṣṭeyam āpad āpatitā yataḥ / (5.1) Par.?
atyāsanno 'ticapalaḥ ko na dahyeta vahninā // (5.2) Par.?
iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ / (6.1) Par.?
idaṃ sacetanaḥ ko nu kathayed gurusaṃnidhau // (6.2) Par.?
śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ / (7.1) Par.?
iti śūrakathāṃ śūraḥ kuryāt kaḥ śūrasaṃnidhau // (7.2) Par.?
anākhyāne muneḥ śāpo mahāpātakam anyathā / (8.1) Par.?
sulabhānto varaṃ śāpo dustaraṃ na tu pātakam // (8.2) Par.?
kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām / (9.1) Par.?
smarer iti na ca nyāyyaṃ tām api smartum īdṛśi // (9.2) Par.?
iti cintitamātraiva purastāc cakravartinaḥ / (10.1) Par.?
abhāṣata mahāgaurī prabhopahatabhāskarā // (10.2) Par.?
ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām / (11.1) Par.?
śrotuṃ yad ucitaṃ yasya sa tac chroṣyati netaraḥ // (11.2) Par.?
ity uktvā vadane tasya paṭūbhūtvā sarasvatī / (12.1) Par.?
caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ // (12.2) Par.?
munimātulamitrāṇi rājāno dayitāś ca ye / (13.1) Par.?
ākhyāyamānaṃ caritaṃ śṛṇvantv acalacetasaḥ // (13.2) Par.?
asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ / (14.1) Par.?
saṃniviṣṭānukālindi tasyām udayano nṛpaḥ // (14.2) Par.?
manāg janapadasyāsya nagaryāḥ pārthivasya ca / (15.1) Par.?
kathayeyaṃ yadi guṇān na kathā kathitā bhavet // (15.2) Par.?
yo hi saptārṇavadvīpāṃ draṣṭum uccalitaḥ kṣitim / (16.1) Par.?
ratnāni gaṇayen meroḥ kadā draṣṭā sa medinīm // (16.2) Par.?
tasmād alaṃ prasaṅgena kathāvyāsaṅgakāriṇā / (17.1) Par.?
kathyamānāṃ kathām eva śṛṇuta prakṛtāṃ mayā // (17.2) Par.?
mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā / (18.1) Par.?
tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ // (18.2) Par.?
mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva / (19.1) Par.?
sakāyā iva copāyāś catvāro mitramantriṇaḥ // (19.2) Par.?
ṛṣabhaś ca rumaṇvāṃś ca tathā yaugandharāyaṇaḥ / (20.1) Par.?
vasantakaś ceti sa taiḥ saha kālam ayāpayat // (20.2) Par.?
kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau / (21.1) Par.?
jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatām idam // (21.2) Par.?
devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam / (22.1) Par.?
saha tena sa potena nāgalokaṃ praveśitaḥ // (22.2) Par.?
jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram / (23.1) Par.?
gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim // (23.2) Par.?
yac ca no draviṇaṃ sāraṃ tad gṛhītvā prajāvatī / (24.1) Par.?
sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati // (24.2) Par.?
tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ / (25.1) Par.?
bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti // (25.2) Par.?
atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām / (26.1) Par.?
duṣkaraṃ kulanārībhī rājāsthānapraveśanam // (26.2) Par.?
tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ / (27.1) Par.?
sā yadāha sabhāyās tat samakṣaṃ kathyatām iti // (27.2) Par.?
atha vijñāpayāmāsa yātāyātā yaśodharā / (28.1) Par.?
vijñāpayati sā yat tad ākarṇayitum arhatha // (28.2) Par.?
sā dūrād eva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā / (29.1) Par.?
svāgataṃ rājajihvāyā ity avocat kṛtasmitā // (29.2) Par.?
atha vetrāsanāsīnāṃ prayuktārghādisatkriyām / (30.1) Par.?
sā mām āhāgame kāryam āryayā jñāpyatām iti // (30.2) Par.?
devādeśe tu kathite tayoktaṃ paṭulajjayā / (31.1) Par.?
ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ // (31.2) Par.?
kiṃtu tasyānayor bhrātur vipannaṃ vahanaṃ śrutam / (32.1) Par.?
vahanasya punaḥ svāmī vipanna iti na śrutam // (32.2) Par.?
sāṃyātrikāś ca bahavaḥ śrutapotavipattayaḥ / (33.1) Par.?
avipannā gṛhān eva śrūyante punar āgatāḥ // (33.2) Par.?
tathā kadācid anayoḥ sa bhrātā vahanāpadaḥ / (34.1) Par.?
vimuktaḥ punar āyāyān mamāvaidhavyalakṣaṇaiḥ // (34.2) Par.?
anyac cāpannasattvāyā māso 'yaṃ daśamo mama / (35.1) Par.?
vartate bhrātṛputro 'pi kadācid anayor bhavet // (35.2) Par.?
putro me yadi jāyeta jīvan vā patir āpatet / (36.1) Par.?
tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ // (36.2) Par.?
etan manasi kṛtvārthaṃ dravyaṃ devarayor aham / (37.1) Par.?
na nikṣiptavatī śeṣam āryayā jñāpyatām iti // (37.2) Par.?
iti śrutvā mahīpālo vāṇijāv idam abravīt / (38.1) Par.?
kuṭumbācāracaturā yuktam āha kuṭumbinī // (38.2) Par.?
bhrātṛvye bhavator jāte bhrātur āgamane 'thavā / (39.1) Par.?
ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā // (39.2) Par.?
athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ / (40.1) Par.?
tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat // (40.2) Par.?
sahāsayā ca sahasā vāsovāsādihastayā / (41.1) Par.?
vaṇiggaṇikayā rājā vyajñāpyata viyātayā // (41.2) Par.?
vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā / (42.1) Par.?
vaṇijo bhrātṛjāyāyā jātaḥ putro 'nayor iti // (42.2) Par.?
citrīyamāṇacittena cintitaṃ ca mahībhujā / (43.1) Par.?
aho putrasya māhātmyaṃ pratyakṣam anubhūyate // (43.2) Par.?
kuṭumbinaḥ putranāmni jāte śoṇitabinduke / (44.1) Par.?
harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram // (44.2) Par.?
vaṇijo draviṇasyāyam ataḥ pālaka ity amī / (45.1) Par.?
samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ // (45.2) Par.?
asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca / (46.1) Par.?
avasāne vinā putrāt pālakaḥ ko bhaviṣyati // (46.2) Par.?
iti putragatāṃ cintām upāsīnasya bhūpateḥ / (47.1) Par.?
dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ // (47.2) Par.?
tam ekadā sukhāsīnaṃ senāpatir abhāṣata / (48.1) Par.?
yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatām iti // (48.2) Par.?
gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ / (49.1) Par.?
viśālāś citraśālāḥ sa citranyastanarādhipāḥ // (49.2) Par.?
apṛcchac ca rumaṇvantam ayaṃ kaḥ kaḥ kṣitīśvaraḥ / (50.1) Par.?
ye caitān anutiṣṭhanti te ke ke puruṣā iti // (50.2) Par.?
so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ / (51.1) Par.?
ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ // (51.2) Par.?
ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ / (52.1) Par.?
ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ // (52.2) Par.?
evamādīn asau dṛṣṭvā svargiṇaḥ putriṇo nṛpān / (53.1) Par.?
vicintaś cintayāmāsa citrāṃ yātrām acintayan // (53.2) Par.?
puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ / (54.1) Par.?
mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā // (54.2) Par.?
sa mṛgājinayātrāyāḥ parītaḥ putracintayā / (55.1) Par.?
nivṛtyāpaśyad āvantyāṃ mandirodyānasevinīm // (55.2) Par.?
svakarāmburuhachāyāsaṃlohitapallavam / (56.1) Par.?
tāmrāśokalatāprāntam avalambya vyavasthitām // (56.2) Par.?
anādarād anāhitair mālyacandanabhūṣaṇaiḥ / (57.1) Par.?
udvegam iva śaṃsantīṃ mlānānanasaroruhām // (57.2) Par.?
upagamyābravīc caināṃ kim aśokaḥ saśokayā / (58.1) Par.?
vandyeta labdhavijayo rakto bālo niṣevyate // (58.2) Par.?
sābravīt sahasāyātabhartṛkāritasaṃbhramā / (59.1) Par.?
mahārāja kutaḥ śoko nāmāpi tava gṛhyatām // (59.2) Par.?
kiṃtu pārāvatīm enāṃ cañcvā cañcuṣu taṇḍulān / (60.1) Par.?
āvapantīṃ svaśāvānām īkṣe putravatīm iti // (60.2) Par.?
āsīcca nṛpateś cintā yathāhaṃ putracintayā / (61.1) Par.?
anantayā saṃtatayā tatheyam api khidyate // (61.2) Par.?
atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham / (62.1) Par.?
adṛṣṭvā tatra tāṃ tasyāḥ pṛṣṭavān paricārikām // (62.2) Par.?
kva devīty uktayākhyātam udyāne putrakasya sā / (63.1) Par.?
mādhavyā sahakārasya vivāham anutiṣṭhati // (63.2) Par.?
śrutveti vatsarājasya buddhir āsīd aho mama / (64.1) Par.?
bhāryāṇāṃ divasā yānti saha putramanorathaiḥ // (64.2) Par.?
lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ / (65.1) Par.?
phalakeṣu kṛtākrandair avakāśo na labhyate // (65.2) Par.?
asmākam icchatām ekaḥ kulajīvitakāraṇam / (66.1) Par.?
na labhyate sutaḥ paśya vaiparītyaṃ vidher iti // (66.2) Par.?
niryāya sa tataḥ svasmin mandirodyānamaṇḍape / (67.1) Par.?
anāgatāgatasuhṛtparivāra upāviśat // (67.2) Par.?
apṛcchat suhṛdas tatra bhavatāṃ jīvitauṣadham / (68.1) Par.?
mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti // (68.2) Par.?
teṣu niṣprativākyeṣu kiṃcin namitamūrdhasu / (69.1) Par.?
vasantakaḥ parihasan praṇayitvād abhāṣata // (69.2) Par.?
svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ / (70.1) Par.?
yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ // (70.2) Par.?
tam avocat samīpasthaḥ śanair yaugandharāyaṇaḥ / (71.1) Par.?
aprastāve 'pi bhavato mukham etad anāvṛtam // (71.2) Par.?
putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam / (72.1) Par.?
nanv anekaguṇāṃ bhartur utpādayasi vedanām // (72.2) Par.?
tasmād evaṃvidhe kāle bhṛtyavṛttavidā tvayā / (73.1) Par.?
svāmicittānukūlaiva vṛttir āsthīyatām iti // (73.2) Par.?
so 'bravīt putracintainaṃ yadi satyena pīḍayet / (74.1) Par.?
tataḥ piṅgalikaiveyaṃ devam ārādhayed iti // (74.2) Par.?
athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā / (75.1) Par.?
yāsau piṅgalikā sā naḥ putriṇī kathyatām iti // (75.2) Par.?
anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram / (76.1) Par.?
putravān bhava deveti brāhmaṇī tam avardhayat // (76.2) Par.?
abhivādya mahīpālas tām apṛddhad athāryayā / (77.1) Par.?
āgamyate kutaḥ ke vā tavāmī bālakā iti // (77.2) Par.?
gṛhād vāsavadattāyā rājann āgamyate mayā / (78.1) Par.?
bālakāś ca sutā ete mameti kathitaṃ tayā // (78.2) Par.?
atha tām abravīd rājā citram etat tvayoditam / (79.1) Par.?
na hi bhartrā na ca sutair bhavitavyaṃ tavedṛśaiḥ // (79.2) Par.?
tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā / (80.1) Par.?
ciraproṣitakāntāyā gṛhabhittir iva striyaḥ // (80.2) Par.?
na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ / (81.1) Par.?
tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti // (81.2) Par.?
athāvocad asau deva yathāttha na tad anyathā / (82.1) Par.?
mahatī tu kathā śrotum icchā cec chrūyatām iyam // (82.2) Par.?
asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ / (83.1) Par.?
agnikuṇḍacitasīmā sphītagodhūmagokulaḥ // (83.2) Par.?
uvāsa brāhmaṇas tatra somadattas trayīdhanaḥ / (84.1) Par.?
yasyāntevāsibhir vyāptā vasudhā vedavedibhiḥ // (84.2) Par.?
patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā / (85.1) Par.?
vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat // (85.2) Par.?
tasya tasyām aputrasya kāle mahati gacchati / (86.1) Par.?
utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā // (86.2) Par.?
somadattas tu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ / (87.1) Par.?
patiputradhanair hīnām ādideśa bhaviṣyatīm // (87.2) Par.?
anarthānāṃ balīyastvād acireṇaiva durbhagā / (88.1) Par.?
dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata // (88.2) Par.?
bhikṣām ācchidya śiṣyebhyo bubhukṣākṣapitatrapā / (89.1) Par.?
aprakṣālitahastaiva tatsamakṣam abhakṣayat // (89.2) Par.?
durbhagatvād virūpatvāt kalikāritayā ca tām / (90.1) Par.?
na kaścid varayāmāsa varaḥ prāptavarām api // (90.2) Par.?
na ca tāṃ somadatto 'pi kasmaicid aśubhām adāt / (91.1) Par.?
mā sma yujyata duḥkhena prāpyaināṃ ninditām iti // (91.2) Par.?
grāmyāgnineva saṃkārakūṭikā sāpy adahyata / (92.1) Par.?
sarvaṃkaṣaprabhāvena prabalenāṅgajanmanā // (92.2) Par.?
kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ / (93.1) Par.?
mastakastho bhayakaraḥ somadattam abhāṣata // (93.2) Par.?
upādhyāyasya duhitā mām ākrudhya nirāgasam / (94.1) Par.?
iṣṭakāloṣṭakair hanti tenāsau vāryatām iti // (94.2) Par.?
somadattas tataḥ kruddhaḥ sutāṃ caṇḍam abhartsayat / (95.1) Par.?
ulke piśācike gaccha śīghraṃ mama gṛhād iti // (95.2) Par.?
sā tu tat paruṣaṃ śrutvā manasvijanaduḥśravam / (96.1) Par.?
smarapīḍāsahatvāc ca maraṇāya mano dadhe // (96.2) Par.?
araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā / (97.1) Par.?
adrākṣīt kvacid uddeśe prāsādaṃ daityaghātinaḥ // (97.2) Par.?
tasyādūre ca sarasīṃ kūjatkurarasārasām / (98.1) Par.?
guñjanmadhukaraśreṇīm anumātavyarodhasam // (98.2) Par.?
āsīccāsyā mayā tāvan martavyam iti niścitam / (99.1) Par.?
upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ // (99.2) Par.?
devaṃ mādhavam arcantī kamalendīvarādibhiḥ / (100.1) Par.?
paṅkajāvayavāhārāt kṣīṇā tyakṣyāmi jīvitam // (100.2) Par.?
kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam / (101.1) Par.?
narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam // (101.2) Par.?
sākarod iti niścitya yathāsaṃkalpam ādṛtā / (102.1) Par.?
rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat // (102.2) Par.?
māsamātre gate 'paśyat svapnānte madhusūdanam / (103.1) Par.?
varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam // (103.2) Par.?
sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ / (104.1) Par.?
maraṇaṃ me jagannātha prasādaḥ kriyatām iti // (104.2) Par.?
devas tām avadan nedaṃ devatārādhanāt phalam / (105.1) Par.?
prāṇihatyāvipāko 'yam ātmahatyā ca ninditā // (105.2) Par.?
tasmād anyaṃ varaṃ brūhi patiputradhanādhikam / (106.1) Par.?
yena hīnāsi vairāgyān niryātā svagṛhād iti // (106.2) Par.?
sābravīt kṛtapuṇyābhiḥ patyādiḥ strībhir āpyate / (107.1) Par.?
ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā // (107.2) Par.?
tenālaṃ patiputrādicintayā phalahīnayā / (108.1) Par.?
mṛtyunā śāntim icchāmi sā me saṃpādyatām iti // (108.2) Par.?
so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā / (109.1) Par.?
yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ // (109.2) Par.?
sa ca jātaś caturvedaḥ svapuṇyair iha janmani / (110.1) Par.?
surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati // (110.2) Par.?
sa ca tvām urvaśīrūpām eko drakṣyati nāparaḥ / (111.1) Par.?
krīto yavāḍhakena tvam iti yāvan na vakṣyasi // (111.2) Par.?
janmāntare ca pūrvasmin bhakṣayantyās tilās tava / (112.1) Par.?
aṣṭau nipatitā vahnāv añjaler viralāṅguleḥ // (112.2) Par.?
te te putrā bhaviṣyanti putri candranibhānanāḥ / (113.1) Par.?
maraṇād dāruṇāt tena cittam āvartyatām iti // (113.2) Par.?
ity uktvāntarhite deve pratibuddhā dadarśa sā / (114.1) Par.?
saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam // (114.2) Par.?
tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām / (115.1) Par.?
śrāmyantīm anayad gehaṃ viśrāmyantīṃ tarau tarau // (115.2) Par.?
yā sā piṅgalikā deva devam ārādhya keśavam / (116.1) Par.?
varaṃ labdhavatī tasmāt tāṃ mām eva nibodha tām // (116.2) Par.?
ekadā tu caturvedaḥ sāntevāsī yadṛcchayā / (117.1) Par.?
gṛham asmākam āyātaḥ kṛtātithyo dadarśa mām // (117.2) Par.?
mama tātaṃ tu so 'pṛcchad brahman kasyeyam ātmajā / (118.1) Par.?
kāntininditacandrābhā yuktaṃ cet kathyatām iti // (118.2) Par.?
mameti kathite pitrā māṃ prārthayata sa dvijaḥ / (119.1) Par.?
pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān // (119.2) Par.?
tataś cārabhya divasāt sa siddha iva kiṃkaraḥ / (120.1) Par.?
na kāṃcin na karoti sma mamājñāṃ ninditām api // (120.2) Par.?
amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ / (121.1) Par.?
labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ // (121.2) Par.?
iti kāle gate bhartā māṃ kadācid abhāṣata / (122.1) Par.?
pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatām iti // (122.2) Par.?
anuktapūrvavacanam uktavantam athābruvam / (123.1) Par.?
kim ahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam // (123.2) Par.?
so 'bravīn nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan / (124.1) Par.?
ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ // (124.2) Par.?
tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā / (125.1) Par.?
krīto yavāḍhakenāsi mayety apriyam abruvam // (125.2) Par.?
asāv api ca māṃ dṛṣṭvā sahajākāravañcitām / (126.1) Par.?
saṃnikarṣād apakramya saṃbhrānta idam abravīt // (126.2) Par.?
api kāsi kutaś cāsi kenāsi vikṛtā kṛtā / (127.1) Par.?
kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ // (127.2) Par.?
iti tenānuyuktāhaṃ yathāvṛttam avarṇayam / (128.1) Par.?
so 'pi saṃjātanirvedo na jāte kva palāyitaḥ // (128.2) Par.?
tasmin deśāntaraṃ yāte tāte ca tridaśālayam / (129.1) Par.?
pitṛbhartṛvihīnāham enaṃ deśam upāgatā // (129.2) Par.?
svadeśaprītiyogāc ca devyā vāsavadattayā / (130.1) Par.?
saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ // (130.2) Par.?
tena devena yat pṛṣṭaṃ kutas te bālakā iti / (131.1) Par.?
evam ete mayā labdhās tuṣṭān nārāyaṇād iti // (131.2) Par.?
iti hṛṣṭamatir niśāmya tasyāś caritaṃ putrasamūhalābhahetum / (132.1) Par.?
sacivaiḥ sahitaś cakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram // (132.2) Par.?
Duration=0.6239321231842 secs.