Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5268
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale / (1.1) Par.?
yantrayogena yattailaṃ grāhyaṃ yogeṣu yojayet // (1.2) Par.?
dhattūra:: oil
dhattūrabījacūrṇāni vastrapūtāni kārayet / (2.1) Par.?
ālipya kāṃsyapātraṃ tu dhārayedātape khare // (2.2) Par.?
sutaptaṃ vastrapūtaṃ ca pātayet tailamāharet / (3.1) Par.?
śigru:: oil
śigrupuṣkarabījānāṃ bījasya mārkavasya ca // (3.2) Par.?
grāhyaṃ dhattūravat tailamekaikasya pṛthak pṛthak / (4.1) Par.?
yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam // (4.2) Par.?
tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ / (5.1) Par.?
aṅkoṭa:: oil
aṅkoṭasyāpi tailaṃ syātkākatuṇḍayā samūlayā // (5.2) Par.?
vākucīdevadālyāśca karkoṭīmūlataḥ bhavet / (6.1) Par.?
apāmārgakaṣāyeṇa tailaṃ syādviṣatuṇḍajam // (6.2) Par.?
mūlakvāthaiḥ kumāryāstu tailaṃ jaipālajaṃ bhavet / (7.1) Par.?
kvāthena raktamārgasya vākucītailamāharet // (7.2) Par.?
kvāthena cendravāruṇyāstailamāragvadhaṃ bhavet / (8.1) Par.?
kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet // (8.2) Par.?
kaṭutumbī:: oil
bījāni kaṭutumbyāśca gomayena viloḍayet / (9.1) Par.?
śuṣkaṃ dhānyatuṣaiḥ sārddhaṃ kuṭṭayecca ulūkhale // (9.2) Par.?
nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha / (10.1) Par.?
mardayitvātape tailaṃ gṛhṇīyātpīḍane sati // (10.2) Par.?
oil from kṛṣṇā and kākatuṇḍī
kṛṣṇāyāḥ kākatuṇḍyāśca bījaṃ cūrṇāni kārayet / (11.1) Par.?
kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet // (11.2) Par.?
dhānyarāśigataṃ paktvā uddhṛte tailamāharet / (12.1) Par.?
dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam // (12.2) Par.?
dinaikaṃ ca tato yantre tailaṃ grāhyaṃ ca tailake / (13.1) Par.?
oil:: from guñjā and karañja
guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet // (13.2) Par.?
saptavāraṃ tato gharme lepayetkāṃsyabhājanam / (14.1) Par.?
uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt // (14.2) Par.?
oil:: jyotiṣmatī
vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet / (15.1) Par.?
jyotiṣmatyutthabījānām ātape tailamāharet // (15.2) Par.?
oil:: putrajīva
putrajīvasya bījānāṃ cūrṇam agastyabījajam / (16.1) Par.?
āmrātavatprakartavyaṃ tatastailaṃ pṛthak pṛthak // (16.2) Par.?
oil:: bilva
nārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam / (17.1) Par.?
dinaikaṃ tailayantreṇa tailamākṛṣya yojayet // (17.2) Par.?
oil:: aṅkola
nistuṣāṅkolabījānāṃ sukhaṃ kiṃcid vigharṣayet / (18.1) Par.?
pralepayetkāṃsyapātre piṣṭvā caṇakalepane // (18.2) Par.?
tanmukhe ṭaṃkaṇaṃ cūrṇaṃ kiṃcit kiṃcit pralepayet / (19.1) Par.?
dhārayedātape tīvre mukhāt tailaṃ samāharet // (19.2) Par.?
keśataila
śamīcūrṇasamaṃ piṣṭvā chidramāṇḍe niveśayet / (20.1) Par.?
chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet // (20.2) Par.?
jalena secayeddravyaṃ chidrādho grāhayecca tam / (21.1) Par.?
tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ // (21.2) Par.?
tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet / (22.1) Par.?
oil:: extraction (gen.)
apakvabhānupatrāṇāṃ rasamādāya bhāvayet // (22.2) Par.?
samastaṃ bījacūrṇaṃ coktānuktaṃ pṛthak pṛthak / (23.1) Par.?
ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ // (23.2) Par.?
oil
tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet / (24.1) Par.?
tailaṃ samastabījānāṃ grāhayedātape khare // (24.2) Par.?
oil
sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā / (25.1) Par.?
sarvabījeṣu vā tailaṃ grāhyaṃ pātālayantrake // (25.2) Par.?
oil
vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam / (26.1) Par.?
tuṣadhānyādibījānāṃ garbhayantreṇa tailakam // (26.2) Par.?
grāhayetsarvabījānāṃ taṃ ca yogeṣu yojayet // (27) Par.?
vatsanābha
vatsanābhaṃ viṣaṃ svādu dīpanaṃ kaphavātajit / (28.1) Par.?
tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet // (28.2) Par.?
bṛṃhaṇaṃ balavīryasya vāḍabāgniśatopamam / (29.1) Par.?
sannipāte pratīkāre prabhavaḥ prabhavo'sya hi // (29.2) Par.?
uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru / (30.1) Par.?
avyāpakaṃ viṣaharaṃ vātātapaviśoṣitam // (30.2) Par.?
raktasarṣapatailena liptaṃ vāsasi dhārayet / (31.1) Par.?
athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam // (31.2) Par.?
ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet / (32.1) Par.?
mṛtaṃ sūtābhrakaṃ lauhaṃ viṣaṃ ca tulyavīryakam // (32.2) Par.?
tasmādviṣaṃ yogavāhe yojyaṃ yoge rasāyane / (33.1) Par.?
tāni caiva tu mānāni aṣṭau ṣaḍvā caturthakam // (33.2) Par.?
mātrātrayaṃ samākhyātamuttamādhamamadhyam / (34.1) Par.?
dātavyaṃ sarvarogeṣu ghṛtāśine hitāśine // (34.2) Par.?
kṣīrāśine pradātavyaṃ rasāyanavate nare / (35.1) Par.?
na krodhine na pittāḍhye na klībe rājayakṣmaṇi // (35.2) Par.?
kṣuttṛṣṇāśramakarmādhvaśoṣiṇe kṣayarogiṇe / (36.1) Par.?
garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // (36.2) Par.?
na dātavyaṃ na bhoktavyaṃ visaṃvāde kadācana / (37.1) Par.?
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam // (37.2) Par.?
anena mantreṇa mardayedbhūmau na sthāpayet / (38.1) Par.?
amṛtamiti vadediti kramo'yam / (38.2) Par.?
oṃ siddhagurubhyo namaḥ / (38.3) Par.?
paramagurubhyo namaḥ / (38.4) Par.?
parātparagurubhyo namaḥ / (38.5) Par.?
parameṣṭhigurubhyo namaḥ / (38.6) Par.?
vegetable poisons
saktukaṃ mustakaṃ śṛṅgī vālakaṃ sarṣapāhvayam / (38.7) Par.?
vatsanābhaṃ ca kūrmaśca śvetaśṛṅgī tathāṣṭamam // (38.8) Par.?
ityaṣṭau yojayedyoge kālakūṭādi varjayet / (39.1) Par.?
poisons
kālakūṭaṃ meṣaśṛṅgī hālāhalaṃ ca darduram // (39.2) Par.?
karkaṭaṃ markaṭaṃ granthi hāridraṃ raktaśṛṅgakam / (40.1) Par.?
keśavaṃ daśamaṃ ceti varjanīyaṃ bhiṣagvaraiḥ // (40.2) Par.?
saktukādyān prayuñjīta sarvaroge rasāyane / (41.1) Par.?
etadviṣaṃ jāticatuṣṭayaṃ ca vicārya yojyaṃ bhiṣaguttamena // (41.2) Par.?
vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam / (42.1) Par.?
tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau // (42.2) Par.?
śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā / (43.1) Par.?
lomaśā brahmajātiḥ syātkṣatrajātistu lohitā // (43.2) Par.?
pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā / (44.1) Par.?
kṛṣṇā śūdrasya dṛśyeta eteṣāṃ ca bhiṣagvaraiḥ // (44.2) Par.?
kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet / (45.1) Par.?
jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet // (45.2) Par.?
śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham / (46.1) Par.?
brahmakṣatraviṭśūdrāṇāṃ jñātavyo jātinirṇayaḥ // (46.2) Par.?
kṣiptaṃ dugdhe viṣaṃ vaidyo jānīyāt kramaśo yadi / (47.1) Par.?
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca // (47.2) Par.?
tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / (48.1) Par.?
viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam // (48.2) Par.?
idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt / (49.1) Par.?
dīpanaṃ kurute sadyo vaḍavāgniśatopamam // (49.2) Par.?
saṃnipātapratikāre prabhāvaḥ prabhavo hi saḥ // (50) Par.?
nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam / (51.1) Par.?
ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet // (51.2) Par.?
atimātraṃ yadā bhuṅkte tadārjya ṭaṅkaṇaṃ pibet / (52.1) Par.?
rajanī meghanādā vā sarpākṣī vā ghṛtānvitā // (52.2) Par.?
lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam / (53.1) Par.?
putrajīvakamajjāṃ vā pibedvā nimbakadvayam // (53.2) Par.?
evaṃ viṣavidhiḥ khyātaḥ prayogaṃ ca vadāmyaham / (54.1) Par.?
viṣaṃ trikaṭukaṃ mustaṃ haridrānimbapatrakam // (54.2) Par.?
viḍaṅgam aṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam / (55.1) Par.?
caṇakābhā vaṭī khyātā syājjayā yogavāhikā // (55.2) Par.?
viṣaṃ pāṭhāśvagandhāśca balā tālīsapattrakam / (56.1) Par.?
maricaṃ pippalī nimbamajāmūtreṇa tulyakam // (56.2) Par.?
vaṭikā pūrvavatkāryā vaṭikā yogavāhikā / (57.1) Par.?
nidrāṃ tandrāṃ klamaṃ dāhaṃ saphenaṃ lomaharṣaṇam // (57.2) Par.?
śoṣaṃ caivātisāraṃ ca kurute jaṅgamaṃ viṣam / (58.1) Par.?
sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham // (58.2) Par.?
phenachardyaruciśvāsaṃ mūrcchāṃ ca kurute viṣam / (59.1) Par.?
na jānāti yadā mantrī viṣaṃ bhakṣeccikitsitam // (59.2) Par.?
viṣameva tadādāya majjatyambunidhāviva / (60.1) Par.?
tasmādyatnena saṃrakṣedrājā viṣacikitsakāt // (60.2) Par.?
prathamaṃ vahnikharparikāyāṃ manāgbhṛṣṭvā vakṣyamāṇamantreṇa nirviṣaṃ vidhāya gṛhṇīyāditi / (61.1) Par.?
nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi / (61.2) Par.?
śilājatu:: origin
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / (61.3) Par.?
jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu // (61.4) Par.?
śilājatu:: medic. properties
anaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu / (62.1) Par.?
nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ // (62.2) Par.?
śilājatu:: from gold:: medic. properties
hemno'tha rajatāttāmrādvaraṃ kālāyasād api / (63.1) Par.?
madhuraṃ ca satiktaṃ ca japāpuṣpanibhaṃ ca yat // (63.2) Par.?
vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam / (64.1) Par.?
śilājatu:: from silver:: medic. properties
rājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate // (64.2) Par.?
śilājatu:: from copper:: medic. properties
tāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu / (65.1) Par.?
śilājatu:: from iron:: medic. properties
yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam // (65.2) Par.?
vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam / (66.1) Par.?
gomūtragandhaḥ sarveṣāṃ sarvakarmasu yaugikāḥ // (66.2) Par.?
rasāyanaprayogeṣu paścimaṃ tu viśiṣyate / (67.1) Par.?
yathākramaṃ vātapitte śleṣmapitte kaphe triṣu // (67.2) Par.?
viśeṣeṇa praśasyante malā hemādidhātujāḥ / (68.1) Par.?
śilājatu:: phys. properties
lauhaḥ kiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi // (68.2) Par.?
tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat / (69.1) Par.?
daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet / (69.2) Par.?
kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ / (69.3) Par.?
vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ / (69.4) Par.?
bhadraśilājatu triphalādaśamūloṣṇakvāthe nikṣipya / (69.5) Par.?
kevaloṣṇodake vā sthite ūrdhvaṃ vībhūte paddhapatravat sarvaṃ grāhyam / (69.6) Par.?
tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā / (69.7) Par.?
sālayugmau karañjau dvau khadiraṃ candanadvayam / (69.8) Par.?
gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ // (69.9) Par.?
śirīṣāgurukālīyapūgapūtikakarkaṭāḥ / (70.1) Par.?
sālasārādirapyeṣa gaṇaḥ śleṣmagadāpahaḥ // (70.2) Par.?
mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ / (71.1) Par.?
ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet // (71.2) Par.?
draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet / (72.1) Par.?
bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau // (72.2) Par.?
bhaveddravyaṃ samaṃ kvāthyaṃ kvāthaṃ cāṣṭāvaśeṣitam / (73.1) Par.?
tenārdrasamaṃ dravyaṃ śoṣayetprabalātape // (73.2) Par.?
dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt // (74) Par.?
jāyante vāmarukvāthe janapade grīṣme 'rkatāpārditāḥ / (75.1) Par.?
śītoṣaṇe śiśire ca guggulurasaṃ muñcanti te pañcadhā // (75.2) Par.?
hemābhaṃ mahiṣākṣatulyamaparaṃ tatpadmarāgopamaṃ bhṛṅgābhaṃ kumudadyutiṃ ca vidhinā grāhyā parīkṣyā tataḥ // (76) Par.?
vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ // (77) Par.?
grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān // (78) Par.?
guggulu:: medic. properties
svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ / (79.1) Par.?
vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ // (79.2) Par.?
sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ / (80.1) Par.?
dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ // (80.2) Par.?
guggulu:: śodhana
daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam // (81) Par.?
conch:: śodhana
śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet / (82.1) Par.?
raudre malādikaṃ tyaktvā prakṣālya grāhayediti // (82.2) Par.?
money cowrie:: śodhana
varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe / (83.1) Par.?
prakṣipya bhāvayettāvadyāvacchuklā na paśyati // (83.2) Par.?
paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām // (84) Par.?
pearl:: śodhana
bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi / (85.1) Par.?
tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti // (85.2) Par.?
Duration=0.34056806564331 secs.