Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ / (1.1) Par.?
yad bravīmi nibodhantu bhavantas tat sacetasaḥ // (1.2) Par.?
ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ / (2.1) Par.?
brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām // (2.2) Par.?
tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ / (3.1) Par.?
aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ // (3.2) Par.?
na ca putrāṅgasaṃsparśāt sukhahetur anuttaraḥ / (4.1) Par.?
sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ // (4.2) Par.?
alaṃ cātiprasaṅgena sarvathā gṛhamedhinām / (5.1) Par.?
dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam // (5.2) Par.?
tad asti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati / (6.1) Par.?
ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ // (6.2) Par.?
te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām / (7.1) Par.?
siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ // (7.2) Par.?
putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam / (8.1) Par.?
piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ // (8.2) Par.?
asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ / (9.1) Par.?
kṛtaḥ kāle prayogo hi nāphalo jātu jāyate // (9.2) Par.?
tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti / (10.1) Par.?
sacivair abhyanujñātas tatheti pratipannavān // (10.2) Par.?
sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ / (11.1) Par.?
yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ // (11.2) Par.?
māgadhī tu kṛtotsāhā devyā vāsavadattayā / (12.1) Par.?
alam āli tavānena khedeneti nivāritā // (12.2) Par.?
uktā ca nanu bālāsi mṛṇālītantukomalā / (13.1) Par.?
anubhūtasukhā cāsi bhrātur bhartuś ca veśmani // (13.2) Par.?
duḥsahāni tu duḥkhāni mayā ninditabhāgyayā / (14.1) Par.?
anubhūtāni tenāhaṃ śaktā duḥkham upāsitum // (14.2) Par.?
yaś ca me bhavitā putraḥ sa bhavatyā bhaviṣyati / (15.1) Par.?
kṛttikāgarbhasambhūto bhavānyā iva ṣaṇmukhaḥ // (15.2) Par.?
iti tasyāṃ nivṛttāyāṃ saha vāsavadattayā / (16.1) Par.?
tapobhir acirād rājā rājarājam atoṣayat // (16.2) Par.?
ekadā pratibuddhau tu daṃpatī jātasaṃbhramau / (17.1) Par.?
hā devi hāryaputreti vyāharantau parasparam // (17.2) Par.?
athopaspṛśya nṛpatir namaskṛtvā dhanādhipam / (18.1) Par.?
puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ // (18.2) Par.?
adya paśyāmy ahaṃ svapne vyomni kāmapi devatām / (19.1) Par.?
prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām // (19.2) Par.?
sā mām uktavatī vācā gambhīrasukumārayā / (20.1) Par.?
tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ // (20.2) Par.?
mayaum iti pratijñāte saṃdhyāraktataraṃ karam / (21.1) Par.?
āropya prasthitā vyomni diśaṃ vitteśapālitām // (21.2) Par.?
śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī / (22.1) Par.?
ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ // (22.2) Par.?
nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ / (23.1) Par.?
candrapāṣāṇanirmāṇaprākārām alakāpurīm // (23.2) Par.?
gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam / (24.1) Par.?
yasyā bāhyam adṛṣṭāntaṃ kalpapādapakānanam // (24.2) Par.?
nānāmaṇiprabhājālakalmāṣaśikharāṇy api / (25.1) Par.?
śubhrayaty eva harmyāṇi yasyāṃ rudrenducandrikā // (25.2) Par.?
avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ / (26.1) Par.?
vadati kṣaṇam atraiva sthīyatām iti devatā // (26.2) Par.?
sā praviśya pratīhāryā saha nirgamya bhāṣate / (27.1) Par.?
anujñātapraveśo 'si devenāgamyatām iti // (27.2) Par.?
bhavanānīva devānāṃ ṣaḍ atikramya saptame / (28.1) Par.?
kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram // (28.2) Par.?
atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām / (29.1) Par.?
sakhi nūnam asāv eṣa yasyāsau bhavitā sutaḥ // (29.2) Par.?
mayā mantrayamāṇānām ṛṣīṇām agrataḥ śrutam / (30.1) Par.?
bharatānām ayaṃ vaṃśe viśuddhe jāyatām iti // (30.2) Par.?
na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ / (31.1) Par.?
so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati // (31.2) Par.?
tena tattādṛśaṃ putraṃ labhatām eṣa bhūpatiḥ / (32.1) Par.?
asāv api śacīśakracaritau pitarāv api // (32.2) Par.?
kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ / (33.1) Par.?
sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam // (33.2) Par.?
manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram / (34.1) Par.?
udyamyāha manuṣyendra svāgataṃ sthīyatām iti // (34.2) Par.?
āsanne ratnacaraṇe dāpite kanakāsane / (35.1) Par.?
vyavadhāya tu mām āste devī nīcaistarāsanā // (35.2) Par.?
svananti parivādinyas tāḍitā nāradādibhiḥ / (36.1) Par.?
anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ // (36.2) Par.?
urvaśīmenakārambhācitralekhākratusthalāḥ / (37.1) Par.?
gāyantyaḥ kuṭṭitatalā nartayante tilottamām // (37.2) Par.?
evaṃprāye ca vṛttānte kumāro nalakūbaraḥ / (38.1) Par.?
rājarājasutaḥ krīḍann āyātaḥ saha bālakaiḥ // (38.2) Par.?
merusāramahāratnasaṃghātakṛtasaṃhatim / (39.1) Par.?
krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati // (39.2) Par.?
atha skhalitacakrāyās tasyāḥ kusumasaṃcaye / (40.1) Par.?
utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime // (40.2) Par.?
atha prasāritakaraḥ kubero nalakūbaram / (41.1) Par.?
mahyam etad dadasveti tad ratnam udayācata // (41.2) Par.?
nyastaṃ ca rājaputreṇa rājarājakarodare / (42.1) Par.?
ratnaṃ paṅkajagarbhasthabandhūkam iva rājate // (42.2) Par.?
duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam / (43.1) Par.?
ṣaḍviṃśatyā padmarāgam aṣṭāśri bahalaprabham // (43.2) Par.?
vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā / (44.1) Par.?
stanayor antare nyastam anayāpi sphuranmudā // (44.2) Par.?
siṃhaśāvas tato bhūtvā cañcadvāladhikeśaraḥ / (45.1) Par.?
vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau // (45.2) Par.?
tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham / (46.1) Par.?
pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ // (46.2) Par.?
atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ / (47.1) Par.?
ādityaśarmā svapnasya dvijaḥ phalam avarṇayat // (47.2) Par.?
vijayasva mahārāja putreṇa dviṣatāṃ gaṇam / (48.1) Par.?
samādhineva balinā rāgādīnāṃ balīyasām // (48.2) Par.?
vimānaghanasaṃghātasthagitendudivākaraḥ / (49.1) Par.?
vidyādharasamūhendraḥ putras tava bhaviṣyati // (49.2) Par.?
yās tā muktāparīvārās tasya ṣaḍviṃśati maṇeḥ / (50.1) Par.?
mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ // (50.2) Par.?
ye cāṣṭāv aśrayo ratnaṃ parito lakṣitās tvayā / (51.1) Par.?
vidyās tā viddhi putrasya bhaviṣyantī bhaviṣyataḥ // (51.2) Par.?
evaṃ ca sthāpite svapne rājakīye dvijanmanā / (52.1) Par.?
svasvapnaḥ kathitas tatra devyā vāsavadattayā // (52.2) Par.?
āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā / (53.1) Par.?
kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam // (53.2) Par.?
iti śrutavataḥ svapnau tulyāv ādityaśarmaṇaḥ / (54.1) Par.?
bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ // (54.2) Par.?
atha vijñāpayāmāsa rumaṇvān medinīpatim / (55.1) Par.?
dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām // (55.2) Par.?
deve saniyame jāte cedivatsaniveśinaḥ / (56.1) Par.?
devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ // (56.2) Par.?
tatrāham adya paśyāmi svapne garuḍavāhanam / (57.1) Par.?
mārgitaś ca mayā dehi svāmine naḥ prajā iti // (57.2) Par.?
sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ / (58.1) Par.?
tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān // (58.2) Par.?
sapraṇāmaṃ tam ādāya hṛdaye nidadhāmi ca / (59.1) Par.?
akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ // (59.2) Par.?
eṣo 'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā / (60.1) Par.?
yādṛśo 'sya suto bhavī tādṛśaḥ śrūyatām iti // (60.2) Par.?
sāyako hi guṇenārthī tasmād asya bhaviṣyati / (61.1) Par.?
putraḥ ṣāḍguṇyatattvajño yuktaś cāyaṃ guṇair guṇaiḥ // (61.2) Par.?
paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ / (62.1) Par.?
tena rājasutapraiṣyaḥ khecaraś ca bhaviṣyati // (62.2) Par.?
athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ / (63.1) Par.?
mamādyaikonapañcāśan maruto darśanaṃ gatāḥ // (63.2) Par.?
teṣām ekaḥ sphuraddyotaḥ khadyotanikaradyutim / (64.1) Par.?
svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavān iti // (64.2) Par.?
bhartuḥ saṃnāhasadṛśaḥ śūro 'dhyavasitaḥ sutaḥ / (65.1) Par.?
bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ // (65.2) Par.?
ṛṣabheṇeti kathitaṃ dṛṣṭavān asmi gogaṇam / (66.1) Par.?
bravīti tatra mām ekā praviśemāṃ guhām iti // (66.2) Par.?
tatra praviśatā dṛṣṭāś catuḥṣaṣṭir mayā kalāḥ / (67.1) Par.?
catasraś ca mahāvidyā vinyastāś citrakarmaṇi // (67.2) Par.?
tatra citrīyamāṇo 'haṃ citraṃ citraṃ vilokayan / (68.1) Par.?
bodhito jṛmbhaṇair mandrair bherīṇāṃ garjitair iti // (68.2) Par.?
sthāpito 'yam iti svapnaḥ putras tava bhaviṣyati / (69.1) Par.?
aśeṣacitravinyastakalākuśaladhīr iti // (69.2) Par.?
dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha / (70.1) Par.?
dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam // (70.2) Par.?
[... ein Vers oder Satz] / (71.1) Par.?
[... ein Vers oder Satz] // (71.1) Par.?
iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ / (72.1) Par.?
bhinnaṃ bhābhis tamo jātaṃ cakoranayanāruṇam // (72.2) Par.?
komalānilavikṣiptanalinasparśabodhatāḥ / (73.1) Par.?
resur vivādarasitāḥ sarasīṣu śakuntayaḥ // (73.2) Par.?
gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ / (74.1) Par.?
devatāgārabherīṇām uccair dhvanir ajṛmbhata // (74.2) Par.?
avadanta ca vṛndāni bandināṃ medinīpatim / (75.1) Par.?
pūritārthisamūhāśa tavāśā pūryatām iti // (75.2) Par.?
yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām / (76.1) Par.?
ityādibhir dvijāś cainaṃ mantravādyair avardhayan // (76.2) Par.?
nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ / (77.1) Par.?
ādityaśarmaṇo jātam aṅgaṃ romāñcakarkaśam // (77.2) Par.?
padmāvatyā tato harṣād vivāha iva nṛtyati / (78.1) Par.?
vasantake dhvanattāle nanarta gaṇikāgaṇaḥ // (78.2) Par.?
alaṃ cātiprasaṅgena saṃkṣepād avadhāryatām / (79.1) Par.?
vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api // (79.2) Par.?
atiharṣaparītatvād vitantrīparivādinīḥ / (80.1) Par.?
tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ // (80.2) Par.?
evamādau tu vṛttānte vartamāne mahīpatiḥ / (81.1) Par.?
kṛtābhiṣekādividhiḥ suraviprān apūjayat // (81.2) Par.?
praviśya stūyamānaś ca vṛndair brāhmaṇabandinām / (82.1) Par.?
pauram antaḥpuraṃ caiva dānādibhir amānayat // (82.2) Par.?
māsadvayaparīmāṇe tataḥ kāle 'tigacchati / (83.1) Par.?
devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau // (83.2) Par.?
yena yena śrutā vārttā śabareṇa śukena vā / (84.1) Par.?
giriṣṭhaḥ pañjarastho vā mugdhas tatraiva tatra saḥ // (84.2) Par.?
striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ / (85.1) Par.?
garbhakarmavidaś cānye nityaṃ tāṃ paryacārayan // (85.2) Par.?
mlāyanmadhūkavicchāyakapolaṃ jihmalocanam / (86.1) Par.?
śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām // (86.2) Par.?
pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam / (87.1) Par.?
anākhyāte hi garbhasya vaiphalyam api dṛśyate // (87.2) Par.?
lajjamānā yadā nāsau kathayāmāsa dohadam / (88.1) Par.?
tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame // (88.2) Par.?
antarvatnīm apṛcchan mām ekadā śvaśuras tava / (89.1) Par.?
bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti // (89.2) Par.?
mayā tu praṇayinyāpi prakṛṣṭataralajjayā / (90.1) Par.?
sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā // (90.2) Par.?
iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti / (91.1) Par.?
sā ca sampāditāmātyaiḥ śatānīkasya śāsanāt // (91.2) Par.?
bālabhāskarabimbābhā dadhānāḥ sānulepanāḥ / (92.1) Par.?
vyacaranta purīṃ raktām ambarābharaṇasrajaḥ // (92.2) Par.?
raktātapatravyajanā raktakambalavāhyakāḥ / (93.1) Par.?
raktāśokavanākāraparivārakadambakāḥ // (93.2) Par.?
suyamunam athāruhya padmarāganagāruṇam / (94.1) Par.?
digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām // (94.2) Par.?
atha pakṣānilabhrāntasaṃbhāntajanavīkṣitaḥ / (95.1) Par.?
jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ // (95.2) Par.?
sarasāmiṣagṛddhaś ca mugdhām ādāya mām asau / (96.1) Par.?
agamad gaganaṃ vegāc chatānīkasya paśyataḥ // (96.2) Par.?
tataḥ pradeśe kasmiṃścid avatāritavān sa mām / (97.1) Par.?
bhakṣayiṣyan niṣiddhaś ca kenāpy ākāśam āśrayat // (97.2) Par.?
paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau / (98.1) Par.?
prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau // (98.2) Par.?
tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ / (99.1) Par.?
vasiṣṭhasyāśritaḥ puṇyām udayādrer upatyakām // (99.2) Par.?
āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī / (100.1) Par.?
paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam // (100.2) Par.?
vanditaś ca mayā dūrād āśiṣā mām avardhayat / (101.1) Par.?
putri putraṃ vijāyasva yaśaḥpātram ajarjaram // (101.2) Par.?
na cotkaṇṭhā tvayā kāryā svajane matsanāthayā / (102.1) Par.?
ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ // (102.2) Par.?
iti viśvāsya māṃ vākyair madhurair evamādibhiḥ / (103.1) Par.?
āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat // (103.2) Par.?
kṣipram āvasathaṃ kṛtvā te śilādāruveṇubhiḥ / (104.1) Par.?
khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan // (104.2) Par.?
tāpasī kṛtasānāthyā tatrāham avasaṃ sukham / (105.1) Par.?
ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu // (105.2) Par.?
prasūtā cāsmi daśame māse putraṃ patiṃ tava / (106.1) Par.?
anukūlasavitṛādigrahasūcitasaṃpadam // (106.2) Par.?
jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam / (107.1) Par.?
divase dvādaśe nāma putrasya kṛtavān mama // (107.2) Par.?
bālo jātaḥ sujāto 'yaṃ yasmād udayaparvate / (108.1) Par.?
tasmād udayano nāma prasiddhim upayātv iti // (108.2) Par.?
vede gandharvavede ca sakalāsu kalāsu ca / (109.1) Par.?
śāstreṣu cāstraśastreṣu buddhir asya vinīyata // (109.2) Par.?
gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ / (110.1) Par.?
mā kadācid bhavān asmād dūraṃ gā āśramād iti // (110.2) Par.?
nisargakarkaśatvāt tu kṣatrajātes tapovanāt / (111.1) Par.?
niryāya mṛgayām eṣa samakrīḍata kānane // (111.2) Par.?
ekadā bhrājamāno 'yaṃ divyaiḥ srakcandanādibhiḥ / (112.1) Par.?
abhivāditavān bhīto vasiṣṭhaṃ darśitasmitam // (112.2) Par.?
vasiṣṭhaḥ pṛṣṭavān enam api dṛṣṭāḥ kumārakāḥ / (113.1) Par.?
nalinyāṃ prastutakrīḍā bhavatā bhoginām iti // (113.2) Par.?
āma dṛṣṭā iti prokte sutena mama nīcakaiḥ / (114.1) Par.?
ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata // (114.2) Par.?
pṛṣṭenodayenoktam aham ājñāpitas tvayā / (115.1) Par.?
na gantavyaṃ tvayā dūram etasmād āśramād iti // (115.2) Par.?
ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ / (116.1) Par.?
māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ // (116.2) Par.?
so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam / (117.1) Par.?
dūram adyāśramād asmād gacchāmi diśam uttarām // (117.2) Par.?
tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām / (118.1) Par.?
vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam // (118.2) Par.?
tasyām amānuṣākārā mayā dṛṣṭāḥ kumārakāḥ / (119.1) Par.?
unmajjanto nimajjantas tarantaś cāruṇekṣaṇāḥ // (119.2) Par.?
te māṃ taṭastham ālokya puñjībhūya sasaṃbhramāḥ / (120.1) Par.?
dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ // (120.2) Par.?
ahaṃ tān uktavān asmi mā palāyadhvam āsyatām / (121.1) Par.?
nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ // (121.2) Par.?
iti madvacanaṃ śrutvā teṣām ekena bhāṣitam / (122.1) Par.?
kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti // (122.2) Par.?
satyasatyaṃ na yakṣo 'smi na piśāco na rākṣasaḥ / (123.1) Par.?
tena mā bhaiṣṭa ḍhaukadhvam iti tān aham uktavān // (123.2) Par.?
tais tu saṃjātaviśrambhaiḥ saṃharan vā muhūrtakam / (124.1) Par.?
āgaccha prārthito mitra gṛhaṃ no gamyatām iti // (124.2) Par.?
mayā tadanurodhena gacchāmīti pratiśrute / (125.1) Par.?
mām ādāya nimagnās te tasyaiva saraso 'mbhasi // (125.2) Par.?
athānuditacandrārkagrahanakṣatratārakam / (126.1) Par.?
candrasūryamaṇidyotapradhvastadhvāntasaṃcayam // (126.2) Par.?
sthavirāturanirvṛttavirūpajanavarjitam / (127.1) Par.?
ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam // (127.2) Par.?
aśeṣair viyutaṃ doṣair aśeṣaiḥ saṃyutaṃ guṇaiḥ / (128.1) Par.?
praveśito 'smi muditair adhiṣṭhānaṃ kumārakaiḥ // (128.2) Par.?
teṣām ekas tu mām āha bhogināṃ bhoginām iyam / (129.1) Par.?
purī bhogavatī nāma vasatiḥ kalpajīvinām // (129.2) Par.?
tanayaḥ kambalasyāham ayam aśvatarasya tu / (130.1) Par.?
anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti // (130.2) Par.?
tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat / (131.1) Par.?
grāhitārghādisatkāraḥ kārito veṣam īdṛśam // (131.2) Par.?
itare netum aicchanta svagṛhān māṃ mayoditāḥ / (132.1) Par.?
anujānīta mām adya suhṛdo mā sma kupyata // (132.2) Par.?
guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ / (133.1) Par.?
bhītaś ca kupitāt tasmāt tasmān nayata mām iti // (133.2) Par.?
te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram / (134.1) Par.?
punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam // (134.2) Par.?
tasyām eva ca ramyatvāt krīḍāmaḥ saṃtataṃ vayam / (135.1) Par.?
suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti // (135.2) Par.?
ity uktvā mama tair vaktre paṭāntenāvaguṇṭhite / (136.1) Par.?
uttīrṇam aham ātmānaṃ paśyāmi sarasas tataḥ // (136.2) Par.?
iti bhogavatīṃ dṛṣṭvā so 'ham āyāmi saṃprati / (137.1) Par.?
mamāsminn aparādhe ca pramāṇaṃ bhagavān iti // (137.2) Par.?
vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ / (138.1) Par.?
yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ // (138.2) Par.?
idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā / (139.1) Par.?
gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ // (139.2) Par.?
yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ / (140.1) Par.?
sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā // (140.2) Par.?
aṅkam āropitāyāṃ ca tantryo yasyām anāhatāḥ / (141.1) Par.?
madhuraṃ nisvaneyus tāṃ vidyāṃ ghoṣavatīm iti // (141.2) Par.?
guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ / (142.1) Par.?
gate bahutithe kāle vīṇāpāṇir upāgataḥ // (142.2) Par.?
kṛtābhivādo guruṇā pariṣvaktaś ca sāśruṇā / (143.1) Par.?
tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat // (143.2) Par.?
ekadā tu sukhāsīno vasiṣṭhas tam abhāṣata / (144.1) Par.?
tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatām iti // (144.2) Par.?
tannideśāc ca patyau te pragīte saha vīṇayā / (145.1) Par.?
jagatpracalanācāryo nabhasvān api nācalat // (145.2) Par.?
niśceṣṭam āśramaṃ dṛṣṭvā mūkakeśarivāraṇam / (146.1) Par.?
raktāṃ ghoṣavatīṃ muktvā tūṣṇīm āsīt patis tava // (146.2) Par.?
uktaś caiṣa vasiṣṭhena na tvayāsmiṃs tapovane / (147.1) Par.?
vādanīyā punar vīṇā geyaṃ vā śanakair api // (147.2) Par.?
anye 'pi dhvanayaḥ prāyaś calayanti samāhitān / (148.1) Par.?
samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ // (148.2) Par.?
tasmād avītarāgāṇāṃ samādhim avihiṃsatā / (149.1) Par.?
dūre tapovanād asmād vīṇeyaṃ vādyatām iti // (149.2) Par.?
tataś cārabhya divasād udayācalacāriṇaḥ / (150.1) Par.?
nāgān udayano 'gṛhṇād ramyair ghoṣavatīrutaiḥ // (150.2) Par.?
dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ / (151.1) Par.?
kvaṇadghoṣavatīpāṇir āyāti sma tapovanam // (151.2) Par.?
evaṃ yāti kvacit kāle bhagavān mām abhāṣata / (152.1) Par.?
dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti // (152.2) Par.?
mayā tu nirvacanayā kathite 'smin manorathe / (153.1) Par.?
guruṇā tīrthasalilair abhiṣiktaḥ suto mama // (153.2) Par.?
tacchiṣyās tu tadādiṣṭā mām ādāya saputrakām / (154.1) Par.?
ākāśena nayanti sma kṣaṇena nagarīm imām // (154.2) Par.?
athāhaṃ nagarodyāne ramye tair avatāritā / (155.1) Par.?
muhūrtaṃ preritavatī gaganāgamanaśramam // (155.2) Par.?
avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ / (156.1) Par.?
padmabhañjikayā krīḍan dṛṣṭa udyānapālakaiḥ // (156.2) Par.?
tair gatvā kathitaṃ rājñe deva devakumārakaḥ / (157.1) Par.?
adhunaivāgataḥ svargād gāhate nalinīm iti // (157.2) Par.?
rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam / (158.1) Par.?
deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ // (158.2) Par.?
tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ / (159.1) Par.?
rājann udayanaputraṃ na namaskartum arhasi // (159.2) Par.?
saṃdehaś ced imāṃ pṛccha mahiṣīṃ mṛgayāvatīm / (160.1) Par.?
premasaṃbhramasaṃtrāsalajjābhiḥ kheditām iti // (160.2) Par.?
rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ / (161.1) Par.?
muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān // (161.2) Par.?
athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ / (162.1) Par.?
na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām // (162.2) Par.?
atha vā bhavatu svapnaḥ svapne 'pi na virudhyate / (163.1) Par.?
durlabhenāpi hi svapne vallabhena samāgamaḥ // (163.2) Par.?
yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham / (164.1) Par.?
tato yasyāsi sāpatyām ādāya dayitām iti // (164.2) Par.?
nivṛttāya ca te tasmai bhāruṇḍaharaṇādikam / (165.1) Par.?
ācakṣate sma vṛttāntam āśramānayanād iti // (165.2) Par.?
rājā tu putram āliṅgya harṣamūrchāvicetanaḥ / (166.1) Par.?
nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam // (166.2) Par.?
māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā / (167.1) Par.?
niśvāsair akṣipad dīrghair netrāmbukaṇikāgaṇam // (167.2) Par.?
baddhāñjalir narapatir bravīti sma ca tān ṛṣīn / (168.1) Par.?
avatāreṇa gurubhiḥ prasādaḥ kriyatām iti // (168.2) Par.?
tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ / (169.1) Par.?
gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti // (169.2) Par.?
tān ayācata bhūpālo yat kiṃcit svāṅgadhāritam / (170.1) Par.?
asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti // (170.2) Par.?
mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ / (171.1) Par.?
tatraivāntardadhuś caṇḍamarudvyastā ivāmbudāḥ // (171.2) Par.?
mṛgājināni tu nṛpo daivatānīva bhaktimān / (172.1) Par.?
pūjayitvā tad udyānaṃ nāmnāvocan mṛgājinam // (172.2) Par.?
sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt / (173.1) Par.?
pravartitā nṛpatinā prasiddhim agamad bhuvi // (173.2) Par.?
tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine / (174.1) Par.?
praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti // (174.2) Par.?
so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam / (175.1) Par.?
tavāpi dohado yaḥ sa putri saṃpādyatām iti // (175.2) Par.?
yadā tu naivākathayal lajjayā nṛpatis tadā / (176.1) Par.?
māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti // (176.2) Par.?
padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat / (177.1) Par.?
duḥsaṃpādā kila śraddhā mamety āha śanair iyam // (177.2) Par.?
atha tām abravīd uccair hasitvā mṛgayāvatī / (178.1) Par.?
mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ // (178.2) Par.?
śrūyatāṃ vā purāvṛttaṃ mathurāyām abhūn nṛpaḥ / (179.1) Par.?
ugraseno mahāsenaḥ śatrusenāmbudānilaḥ // (179.2) Par.?
tasya strī guṇasampannā śucyācārakulodbhavā / (180.1) Par.?
āsīn manoramācārā yā nāmnāpi manoramā // (180.2) Par.?
kadācid āgate kāle samṛddhakuṭajārjune / (181.1) Par.?
rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale // (181.2) Par.?
manoramaṃ gṛhodyānaṃ praviveśa manoramā / (182.1) Par.?
kadambānilam āghrātum udbhūtaprathamārtavā // (182.2) Par.?
tadā ca drumilo nāma dānavo nabhasā vrajan / (183.1) Par.?
udyānaśobhayākṛṣṭadṛṣṭis tāṃ tatra dṛṣṭavān // (183.2) Par.?
kṛtograsenarūpeṇa tena sāpāyacetasā / (184.1) Par.?
samagacchata sadyaś ca sasattvā samapadyata // (184.2) Par.?
strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā / (185.1) Par.?
viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti // (185.2) Par.?
śrutvedam ugrasenena ciraṃ saṃmantrya mantribhiḥ / (186.1) Par.?
sṛṣṭaḥ piṣṭamayo viṣṇur meṣāmiṣabhṛtodaraḥ // (186.2) Par.?
mandapradīpakiraṇe tasyā vasatimandire / (187.1) Par.?
nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitas tayā // (187.2) Par.?
duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ / (188.1) Par.?
vadhyaṃ yādavasiṃhasya kaṃsaṃ sutam asuta sā // (188.2) Par.?
tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ / (189.1) Par.?
tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti // (189.2) Par.?
kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati / (190.1) Par.?
ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīm iti // (190.2) Par.?
athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ / (191.1) Par.?
devasya dāsabhāryāṇām ayam eva manorathaḥ // (191.2) Par.?
mayā tu bhaṇitāḥ sarvā dīrghasthambhāvalambinīm / (192.1) Par.?
dolām āruhya nabhasā muhur āyāta yāta ca // (192.2) Par.?
upāyam anyaṃ patayo bhavatīnāṃ na jānate / (193.1) Par.?
tenākāśagatiśraddhā tathā ca pūryatām iti // (193.2) Par.?
tataḥ prahasitā sarve rumaṇvān idam abravīt / (194.1) Par.?
nivartyatāṃ parīhāsaḥ prastutaṃ vartyatām iti // (194.2) Par.?
yaugandharāyaṇenoktaṃ kim atra paricintyate / (195.1) Par.?
asādhāraṇa evāyaṃ viṣayaḥ śilpinām iti // (195.2) Par.?
rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ / (196.1) Par.?
yantram ākāśasaṃcāri tvaritaiḥ kriyatām iti // (196.2) Par.?
athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ / (197.1) Par.?
rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ // (197.2) Par.?
caturvidhāni jānīmo vayaṃ yantrāṇi tad yathā / (198.1) Par.?
jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca // (198.2) Par.?
ākāśayantrāṇi punar yavanāḥ kila jānate / (199.1) Par.?
asmākaṃ tu na yātāni gocaraṃ cakṣuṣām iti // (199.2) Par.?
tatra ca brāhmaṇaḥ kaścid abravīd āgrahārikaḥ / (200.1) Par.?
bhoḥ sabhe śrūyatāṃ tāvad yan mayākhyānakaṃ śrutam // (200.2) Par.?
asti pukvasako nāma mahāsenasya vardhakī / (201.1) Par.?
skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ // (201.2) Par.?
tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ / (202.1) Par.?
viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā // (202.2) Par.?
atha pukvasakas tasya pitaraṃ mayam abravīt / (203.1) Par.?
tava putrāya duhitā dattā ratnāvalī mayā // (203.2) Par.?
praṣṭavyaś ca tvayā nāhaṃ kīdṛśī sā guṇair iti / (204.1) Par.?
kularūpābhijātyādiguṇaratnāvalī hi sā // (204.2) Par.?
saṃpadyate ca naḥ kiṃcin mahāsenaparigrahāt / (205.1) Par.?
tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti // (205.2) Par.?
mayena ca pratijñāto gatvā pukvasako gṛhān / (206.1) Par.?
jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat // (206.2) Par.?
kṛtvā rājakule karma kadācid gṛham āgatam / (207.1) Par.?
bhaṇati sma na taṃ kaścit snāhi bhuṅkṣveti cākulaḥ // (207.2) Par.?
bhāryayā kathitaṃ tasmai kim etad iti pṛṣṭayā / (208.1) Par.?
āgantukena kenāpi sarvam ākulitaṃ gṛham // (208.2) Par.?
ātmīyās taṇḍulās tena randhanāya samarpitāḥ / (209.1) Par.?
mandako 'ham amībhir me maṇḍaḥ saṃpādyatām iti // (209.2) Par.?
kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ / (210.1) Par.?
tenāyam ākulo lokas tat kim etad bhaved iti // (210.2) Par.?
atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm / (211.1) Par.?
gṛhasthe vardhase diṣṭyā prāptas te duhitur varaḥ // (211.2) Par.?
kvāsau kvāsau viśvabhadra iti pṛcchati bhartari / (212.1) Par.?
śiraḥ prāvṛtya bhāryāsmai karmaśālām adarśayat // (212.2) Par.?
niṣkramya karmaśālātaḥ satvaraṃ viśvilas tataḥ / (213.1) Par.?
abhivāditavān prahvaḥ prasāritabhujaṃ gurum // (213.2) Par.?
utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā / (214.1) Par.?
nirantaraṃ pariṣvaktaś cirādṛṣṭaḥ suhṛd yathā // (214.2) Par.?
kṛtārghādisaparyaś ca pṛṣṭaḥ pukvasakena saḥ / (215.1) Par.?
kiṃmayās taṇḍulās tāta kathyatām iti so 'bravīt // (215.2) Par.?
ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā / (216.1) Par.?
ghaṭitā ghaṭikāmātrāt karaghāṭataror iti // (216.2) Par.?
atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ / (217.1) Par.?
tavāpi śilpisiṃhasya tṛtīyasya na vidyate // (217.2) Par.?
adyaiva ca dinaṃ bhadram ato ratnāvalīkaraḥ / (218.1) Par.?
gṛhyatām iti tenokte viśvilenoktam om iti // (218.2) Par.?
ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā / (219.1) Par.?
saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ // (219.2) Par.?
ālekhyavidyādharayor yathā saṃmukhayos tayoḥ / (220.1) Par.?
mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ // (220.2) Par.?
atha ratnāvalīṃ dṛṣṭvā vicintām iva viśvilaḥ / (221.1) Par.?
kim etad iti saṃdihya kim etad iti pṛṣṭavān // (221.2) Par.?
tasyām abhāṣamāṇāyām ekābhāṣata dārikā / (222.1) Par.?
bhartṛdāraka yady asti śrotum icchā tataḥ śṛṇu // (222.2) Par.?
syālakās tava jalpanti pūrvam ekākinīṃ vayam / (223.1) Par.?
adhunā saha jāmātrā puṣṇīmo bhaginīm iti // (223.2) Par.?
iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi / (224.1) Par.?
yantrāṇi ghaṭayāmāsa yāvanāny atha viśvilaḥ // (224.2) Par.?
vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiś cakāra saḥ / (225.1) Par.?
āyurārogyakārīṇi pākopakaraṇāni ca // (225.2) Par.?
sahasraguṇamūlyāni tāni vikrīya tad dhanam / (226.1) Par.?
śvaśurāya dadāti sma sa ca prītas tad ādade // (226.2) Par.?
evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ / (227.1) Par.?
viśvilādīn samāhūya saviṣādam abhāṣata // (227.2) Par.?
aham ājñāpito rājñā brahmadattaḥ suhṛd mama / (228.1) Par.?
kāśideśapatis tena praṇayād aham arthitaḥ // (228.2) Par.?
tava pukvasako nāma takṣāsti kuśalaḥ kila / (229.1) Par.?
dharmādhikārakārāya sa me prasthāpyatām iti // (229.2) Par.?
tac ca devakulaṃ kṛtvā svabuddhisamakarmakam / (230.1) Par.?
vārāṇasyām avighnena bhavān āvartatām iti // (230.2) Par.?
avaśyaṃ ca mayā tatra gantavyam anujīvinā / (231.1) Par.?
martavyaṃ cāsya caṇḍasya rājño vākyam akurvatā // (231.2) Par.?
dīrghakālaṃ ca tat karma daśā ceyam anuttarā / (232.1) Par.?
tasmāt pukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatām iti // (232.2) Par.?
viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ / (233.1) Par.?
bhṛtyaṃ vārāṇasīṃ yāntam anujānīta mām iti // (233.2) Par.?
śvaśureṇābhyanujñātaḥ prītena ca mahībhujā / (234.1) Par.?
dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ // (234.2) Par.?
bahukālaprayāte 'pi patyau ratnāvalī mukham / (235.1) Par.?
saṃtatāśrujalāsāradhautaṃ mlānakapolakam // (235.2) Par.?
āyatāśītaniśvāsaṃ nāsāgrāhitalocanam / (236.1) Par.?
dantāvaraṇasaṃskāraśūnyam agalitālakam // (236.2) Par.?
visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam / (237.1) Par.?
na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau // (237.2) Par.?
tasyām ittham avasthāyām amantrayata pukvasaḥ / (238.1) Par.?
gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayām iti // (238.2) Par.?
sābravīt suṣṭhu paśyāmi lajjamānā ca te mukham / (239.1) Par.?
na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam // (239.2) Par.?
yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī / (240.1) Par.?
vṛtā na labhate śāntim apaśyantī tam utsukā // (240.2) Par.?
darśanasparśanālāpaiś ciraṃ yā tena lālitā / (241.1) Par.?
seyam evam aśoketi mandabhāgyā bhaṇāmi kim // (241.2) Par.?
jāyāpatyos tayor itthaṃ mitho mantrayamāṇayoḥ / (242.1) Par.?
dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau // (242.2) Par.?
kṛtakrodhasmito bhāryām atha pukvasako 'bravīt / (243.1) Par.?
bho paśya dayitāpatye duhituḥ prakriyām iti // (243.2) Par.?
bhartṛkopanimittena tanayādoṣajanmanā / (244.1) Par.?
jātena ca nṛpāc caṇḍāt prākampata bhayena sā // (244.2) Par.?
āsīd ayaṃ ca vṛttānto rājñāhṛtaś ca pukvasaḥ / (245.1) Par.?
sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ // (245.2) Par.?
sa vihasya nṛpeṇokto mā bhaiṣīr duhitus tava / (246.1) Par.?
jāmātraivāhito garbhas tac cedam avadhīyatām // (246.2) Par.?
ye mayā preṣitā dūtā jāmātrā bhavataḥ saha / (247.1) Par.?
nivṛttamātrais tair eva mahyam āveditaṃ yathā // (247.2) Par.?
ārabhya prathamād eva prayāṇād eṣa viśvilaḥ / (248.1) Par.?
yantrakukkuṭam āsthāya pradeśe kvāpi yātavān // (248.2) Par.?
rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam / (249.1) Par.?
avijñātaḥ kilāsmābhir adhyaśeta svasaṃstare // (249.2) Par.?
kadācit pratibuddheṣu dūteṣu sa parāgataḥ / (250.1) Par.?
pādeṣu patitas teṣām ayācata viṣaṇṇakaḥ // (250.2) Par.?
nedaṃ kasyacid ākhyeyaṃ śilpikasyetarasya vā / (251.1) Par.?
ākāśayantravijñānaṃ durvijñānam ayāvanaiḥ // (251.2) Par.?
khaṭvāghaṭanavijñānam ivedaṃ pracurībhavet / (252.1) Par.?
lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ // (252.2) Par.?
nindite vandanīye 'sminn āstāṃ tāvac ca pātakam / (253.1) Par.?
dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam // (253.2) Par.?
ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā / (254.1) Par.?
kurvan narapater ājñāṃ neṣyāmi divasān iti // (254.2) Par.?
tac ca devakulaṃ tena ghaṭitaṃ kila tādṛśam / (255.1) Par.?
draṣṭum icchā samutpannā yena duścakṣuṣām api // (255.2) Par.?
brahmadattena dattaṃ ca dhanarāśim anuttamam / (256.1) Par.?
na gṛhṇāti sma vakti sma gurur me labhatām iti // (256.2) Par.?
evam uktvā mahāseno mahatā dhanarāśinā / (257.1) Par.?
sarvasvaharaṇāt trastaṃ toṣayāmāsa pukvasam // (257.2) Par.?
viśvilo 'pi muhūrtena vārāṇasyāḥ parāgataḥ / (258.1) Par.?
ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi // (258.2) Par.?
atīte māsamātre ca viśvilaṃ pukvaso 'bravīt / (259.1) Par.?
adya mām āha nṛpatiḥ śanair utsārya sasmitam // (259.2) Par.?
ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā / (260.1) Par.?
yan mahyam api tat sarvam arthine kathyatām iti // (260.2) Par.?
mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā / (261.1) Par.?
tasmai tu kathitaṃ prītaiḥ śilpibhir yāvanair iti // (261.2) Par.?
rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā / (262.1) Par.?
śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate // (262.2) Par.?
tam idaṃ śāṭhyam ujjhitvā mannideśaṃ samācara / (263.1) Par.?
anyathā jīvaloko 'yaṃ sudṛṣṭaḥ kriyatām iti // (263.2) Par.?
tad rakṣatā mama prāṇān saputrān anujīvinaḥ / (264.1) Par.?
rājñe tad yantravijñānam arthine kathyatām iti // (264.2) Par.?
viśvilas tu pratijñāya śvaśurāya tathāstv iti / (265.1) Par.?
rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt // (265.2) Par.?
āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati / (266.1) Par.?
upāyais tava pitrāham asmāt sthānād vivāsitaḥ // (266.2) Par.?
ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati / (267.1) Par.?
pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva // (267.2) Par.?
tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā / (268.1) Par.?
vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api // (268.2) Par.?
iti ratnāvalī śrutvā bhartāram idam abravīt / (269.1) Par.?
kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi mām iti // (269.2) Par.?
yānaṃ kukkuṭasaṃsthānam āsthāya saha bhāryayā / (270.1) Par.?
rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau // (270.2) Par.?
te caivam aurasān bandhūñchilpaguptyai tyajanti ye / (271.1) Par.?
te śilpaṃ darśayantīti kasyeyam asatī matiḥ // (271.2) Par.?
tasmād amī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ / (272.1) Par.?
asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ // (272.2) Par.?
iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ / (273.1) Par.?
atāḍayad avocac ca yantram āyojyatām iti // (273.2) Par.?
etasminn eva vṛttānte kaścid āgantuko 'bravīt / (274.1) Par.?
ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ // (274.2) Par.?
yantropakaraṇaṃ cedam idānīṃ dīyatām iti / (275.1) Par.?
tac ca sampāditaṃ sarvam acireṇa rumaṇvatā // (275.2) Par.?
teṣu cānyatamaḥ śilpī tam āgantum abhāṣata / (276.1) Par.?
ārohakaparīmāṇaṃ senānīr anuyujyatām // (276.2) Par.?
ajñātavāhyasaṃkhyābhir bahavaḥ śilpino nṛpaiḥ / (277.1) Par.?
vipannayantraiḥ śrūyante mathitāḥ kupitair iti // (277.2) Par.?
atha tenoktaṃ manye te varākā grāmyaśilpikāḥ / (278.1) Par.?
kiṃvā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti // (278.2) Par.?
ity uktvā garuḍākāram acireṇa cakāra saḥ / (279.1) Par.?
vimānam ambaropetaṃ mandārakusumārcitam // (279.2) Par.?
sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ / (280.1) Par.?
ākramya garuḍaṃ krāma krāntapūrvāṃ mahīm imām // (280.2) Par.?
atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā / (281.1) Par.?
vimānam idam āruhya yatheṣṭaṃ gamyatām iti // (281.2) Par.?
avocat sā ca rājānam aryaputra tvayā vinā / (282.1) Par.?
nodyānam api gacchāmi kuto 'nālambanāṃ divam // (282.2) Par.?
evaṃ devī bravītīti rājñokte śilpinoditam / (283.1) Par.?
nanu voḍhum idaṃ śaktaṃ sakalāṃ nagarīm iti // (283.2) Par.?
sāntaḥpuraparīvāraḥ sadārasacivas tataḥ / (284.1) Par.?
sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ // (284.2) Par.?
tena ketupatākādichāyāvicchuritāmbarām / (285.1) Par.?
puṇyam ākāśam āviśya prākprācīm agamad diśam // (285.2) Par.?
dadarśa darśakas tatra yānaṃ yān nagaropari / (286.1) Par.?
devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt // (286.2) Par.?
padmāvatīdvitīyena sa ca rājñābhivāditaḥ / (287.1) Par.?
anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā // (287.2) Par.?
iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām / (288.1) Par.?
avantinagarīṃ prāyāt pravṛttodakadānakām // (288.2) Par.?
yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim / (289.1) Par.?
stambhayāmāsa tad yantram athātuṣyan narādhipaḥ // (289.2) Par.?
pradyotasya tad ālokya ratnapradyotapiñjaram / (290.1) Par.?
kim etad iti saṃdehadolādolam abhūn manaḥ // (290.2) Par.?
mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham / (291.1) Par.?
iṣṭasaṃprāptilambhaś ced nāsmābhiḥ śrutam īdṛśam // (291.2) Par.?
saṃdihanmānasasyeti pradyotasya puraḥ śaram / (292.1) Par.?
pātayāmāsa vatseśaḥ śanakair lekhitākṣaram // (292.2) Par.?
mahāsenas tam ādāya citram etad avācayat / (293.1) Par.?
rājann udayanaś cauraḥ sadāras tvāṃ namasyati // (293.2) Par.?
iti śrutvā mahāseno jāmātaram abhāṣata / (294.1) Par.?
caurāya dattam abhayaṃ tasmād avataratv iti // (294.2) Par.?
ālokyāvantikauśāmbyāṃ vimānodakadānake / (295.1) Par.?
draṣṭavyeṣu tanūbhūtam udbhūteṣu kutūhalam // (295.2) Par.?
kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ / (296.1) Par.?
lokālokitayānaś ca kauśāmbyām avarūḍhavān // (296.2) Par.?
pūjitāmaraviprāgnigurupaurānujīvinā / (297.1) Par.?
ājñāpitaṃ nṛpatinā śilpī saṃmānyatām iti // (297.2) Par.?
athābhibhūya prabhayā suprabhām aciraprabhām / (298.1) Par.?
tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ // (298.2) Par.?
tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam / (299.1) Par.?
pūjitaiva tvayā yat tvāṃ pūjyaṃ pūjitavaty aham // (299.2) Par.?
vijñāpyaṃ śrūyatāṃ cedam asty ahaṃ guhyakāṅganā / (300.1) Par.?
guhyakādhipater āptā bhadreti paricārikā // (300.2) Par.?
kadācin nabhasā yāntī satī dṛṣṭavatī saraḥ / (301.1) Par.?
kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham // (301.2) Par.?
tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ / (302.1) Par.?
vījyamānaṃ sarasijaiḥ kāntārakariyūthapam // (302.2) Par.?
āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham / (303.1) Par.?
kartāro hastiśikṣāyāṃ satyam āhur idaṃ yathā // (303.2) Par.?
devadānavagandharvapiśācoragarākṣasām / (304.1) Par.?
kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ // (304.2) Par.?
tataḥ sapadi nirmāya hastinīrūpam ātmanā / (305.1) Par.?
madāmodavibhinnāmbhas tad evāvataraṃ saraḥ // (305.2) Par.?
sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā / (306.1) Par.?
prītena yūthapatinā ciram ākrīḍitaṃ mayā // (306.2) Par.?
athendukiraṇākārakiraṇe 'ruṇasārathau / (307.1) Par.?
sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ // (307.2) Par.?
ahaṃ tu vyasanasevā phalam utprekṣya dāruṇam / (308.1) Par.?
sadyaḥ kṛtanijākārā rājarājasabhām agām // (308.2) Par.?
dhanadasyorum ālambya tasya yūthapateḥ karam / (309.1) Par.?
smarantī tāḍayāmi sma cāmareṇa dhanādhipam // (309.2) Par.?
sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ / (310.1) Par.?
trāsotkampitadikcakraḥ kṛtavāñchāpabhājanam // (310.2) Par.?
dhyāyantyā hastinaṃ yasmāc cāmareṇāham āhataḥ / (311.1) Par.?
tvam avantipates tasmād abhavye hastinī bhava // (311.2) Par.?
tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake / (312.1) Par.?
prabhunā devadevena muktaḥ śāpo mahān iti // (312.2) Par.?
śrutvedaṃ pūrṇabhadro 'pi śapto yasmāt tvam etayā / (313.1) Par.?
śaptayā pīḍitas tasmād bhava hastī mahān iti // (313.2) Par.?
śokadīnamukhāv āvāṃ dṛṣṭvā vittapater abhūt / (314.1) Par.?
karaṇotkhātakopasya navanītanibhaṃ manaḥ // (314.2) Par.?
abravīc ca yadāhaṃ vāṃ smariṣyāmi kvacit tadā / (315.1) Par.?
śāpād asmād vimokṣyethe vibhītaṃ mā sma putrakau // (315.2) Par.?
sāhaṃ bhadravatī jātā mahāsenasya hastinī / (316.1) Par.?
pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ // (316.2) Par.?
mahāsenasya bhavane paratantrasya tiṣṭhataḥ / (317.1) Par.?
āvayoś caritaṃ yat tat sarvaṃ pratyakṣam eva te // (317.2) Par.?
tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā / (318.1) Par.?
aham aprāpya kauśāmbīṃ vipannā gahane vane // (318.2) Par.?
na tathā vyasanenāsi pīḍitas tena tādṛśā / (319.1) Par.?
yathā mayi vipannāyāṃ priyadāraḥ striyām iva // (319.2) Par.?
yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ / (320.1) Par.?
tvām eva śocitavatī seva śaptaṃ śatakratum // (320.2) Par.?
āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ / (321.1) Par.?
kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti // (321.2) Par.?
nītaś cāsi mayā svapne tadā dhanapateḥ sabhām / (322.1) Par.?
bhrāmitaś ca vimānena sugarbhasthasuto mahīm // (322.2) Par.?
bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcid āpadi / (323.1) Par.?
vidyādharendram uddhartā sukham āstāṃ bhavān iti // (323.2) Par.?
prākārasya tataḥ khaṇḍam apanīya jagāma sā / (324.1) Par.?
yat tad bhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi // (324.2) Par.?
athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe / (325.1) Par.?
siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarair iti // (325.2) Par.?
sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām / (326.1) Par.?
śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata // (326.2) Par.?
Duration=1.738254070282 secs.