Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7512
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam / (1.1) Par.?
yathāpradhānam ābhāṣya vinītavad abhāṣata // (1.2) Par.?
kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ / (2.1) Par.?
apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ // (2.2) Par.?
tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam / (3.1) Par.?
tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti // (3.2) Par.?
atha prastāva etasminn anujñātapraveśayā / (4.1) Par.?
kaliṅgasenayā rājā dūrād eva namaskṛtaḥ // (4.2) Par.?
ehīti sā nṛpeṇoktā na atimantharavikramā / (5.1) Par.?
upagamyopaparyaṅkam adhyāstādiṣṭam āsanam // (5.2) Par.?
āyuktamauktikastokabhūṣaṇā vimalāmbarā / (6.1) Par.?
saradvimalahaṃseva cakāśatkāśacāmarā // (6.2) Par.?
kaṃdharāmūlavisrastaślathabandhaśiroruhā / (7.1) Par.?
paścimācalakūṭasthatimirā dyaur ivoṣasi // (7.2) Par.?
yauvanāntam anuprāptā prāvṛḍantam ivāpagā / (8.1) Par.?
calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ // (8.2) Par.?
vinītāpi pragalbheva sthavireva taruṇy api / (9.1) Par.?
mitavāg api vācālā vyākhyātavyā hi tanmatiḥ // (9.2) Par.?
upaviṣṭā puras tasyā daśavarṣeva bālikā / (10.1) Par.?
tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā // (10.2) Par.?
acirasthāpitasphītabhaṅgurasnigdhamūrdhajā / (11.1) Par.?
nilīnakokilakulā tanvī cūtalateva sā // (11.2) Par.?
nimeṣonmeṣaśūnyena sahajāyām aśobhinā / (12.1) Par.?
cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot // (12.2) Par.?
rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā / (13.1) Par.?
dāḍimīmukulākāravibhaktadaśanacchadā // (13.2) Par.?
sitasārasanonnadhamahārajanakañcukā / (14.1) Par.?
raktendīvaramāleva mṛṇāladalabandhanā // (14.2) Par.?
unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ / (15.1) Par.?
latāyāḥ sahakārasya phalāni mukulair iva // (15.2) Par.?
athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti / (16.1) Par.?
duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti // (16.2) Par.?
kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama / (17.1) Par.?
yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām // (17.2) Par.?
tataḥ sasneham āhūya mātar ehīti bhūpatiḥ / (18.1) Par.?
ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām // (18.2) Par.?
drutam ādityaśarmā ca gṛhītvā lagnam abravīt / (19.1) Par.?
aho citram iti smeram abhūc ca nṛpater mukham // (19.2) Par.?
yudhamānarajanmeṣaviṣāṇonmeṣajanmanā / (20.1) Par.?
dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi // (20.2) Par.?
rājā tu vastrābharaṇam analpam apakalmaṣam / (21.1) Par.?
sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat // (21.2) Par.?
antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham / (22.1) Par.?
dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau // (22.2) Par.?
atha puṇye dine rājā dvijarājajanāvṛtaḥ / (23.1) Par.?
svayaṃ bhadrāsanasthaṃ māṃ yauvarājye 'bhiṣiktavān // (23.2) Par.?
tathā hariśikhaṃ rājā mudājñāpitavān iti / (24.1) Par.?
yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham // (24.2) Par.?
senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ / (25.1) Par.?
ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ // (25.2) Par.?
khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān / (26.1) Par.?
ity ājñayā pramuditaṃ kṛtavān marubhūtikam // (26.2) Par.?
ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā / (27.1) Par.?
ramaṇīyaiḥ kriyālāpair apavādojjhitair iti // (27.2) Par.?
tapantakam athāvocat karṇakuṇḍalavṛttinā / (28.1) Par.?
na tyājyo bhavatā svāmī kadācid iti pārthivaḥ // (28.2) Par.?
tair ahaṃ saṃvṛto 'nyaiś ca gṛhītachattracāmaraiḥ / (29.1) Par.?
maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi // (29.2) Par.?
pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam / (30.1) Par.?
ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam // (30.2) Par.?
tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim / (31.1) Par.?
puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm // (31.2) Par.?
tataḥ prāptābhiṣeko 'haṃ sārdhaṃ hariśikhādibhiḥ / (32.1) Par.?
svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam // (32.2) Par.?
varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare / (33.1) Par.?
āvṛttyā sarvavidyānāṃ sthiratām udapādayam // (33.2) Par.?
evaṃ me samatīteṣu keṣucid divaseṣv aham / (34.1) Par.?
prātar bhojanavelāyāṃ na paśyāmi sma gomukham // (34.2) Par.?
na cānena vinā mahyaṃ nirvāṇam api rocate / (35.1) Par.?
tenānena vināsmābhir abhuktair gamitaṃ dinam // (35.2) Par.?
jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ / (36.1) Par.?
unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ // (36.2) Par.?
yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ / (37.1) Par.?
gatvā tapantakas tasya vikārān prekṣatām iti // (37.2) Par.?
tatas tapantako gatvā punar āgatya coktavān / (38.1) Par.?
āryaputra na tan mithyā yad āha marubhūtikaḥ // (38.2) Par.?
vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ / (39.1) Par.?
kampayitvā śiraḥ krodhān nirdārayati locane // (39.2) Par.?
kadācic ca smitaṃ kṛtvā prasanne netratārake / (40.1) Par.?
saṃcārayati karṇāntaṃ kadācin nāsikāntaram // (40.2) Par.?
madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau / (41.1) Par.?
vivṛtya dūram adharau dantāntenāpi niśyati // (41.2) Par.?
vikārān evamākārān dṛṣṭvā tasyāham āgataḥ / (42.1) Par.?
tenāryaputra tvaritaṃ kriyāsya kriyatām iti // (42.2) Par.?
athānantaram āgatya saṃbhogamṛditāmbaraḥ / (43.1) Par.?
prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ // (43.2) Par.?
kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata / (44.1) Par.?
kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ // (44.2) Par.?
yo hi nāgarakaṃ manyo manyate mām anāmayam / (45.1) Par.?
unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ // (45.2) Par.?
atha śāstropaniṣadas tāta yaugandharāyaṇāt / (46.1) Par.?
ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā // (46.2) Par.?
vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā / (47.1) Par.?
tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti // (47.2) Par.?
tataś cārabhya divasāt sāyam āyātavān ayam / (48.1) Par.?
kadācid divase 'nyasmin dvayos triṣu gateṣu ca // (48.2) Par.?
ekadā bhojanasyānte kuto 'py āgatya sādaraḥ / (49.1) Par.?
aho śobhanta ity uccaiḥ prāśaṃsat khaṇḍamodakān // (49.2) Par.?
mayā tu dāpitān anyān krudhyann iva vihāya saḥ / (50.1) Par.?
balād ākṛṣya gatavān svayam ucchiṣṭamodakān // (50.2) Par.?
āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ / (51.1) Par.?
acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ // (51.2) Par.?
evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca / (52.1) Par.?
labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ // (52.2) Par.?
evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ / (53.1) Par.?
niveditābhyāgamano rumaṇvān mām avandata // (53.2) Par.?
taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum / (54.1) Par.?
tena coddhatahastena tāta mā meti vāritaḥ // (54.2) Par.?
uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ / (55.1) Par.?
vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām // (55.2) Par.?
anyac ca rājasaṃdeśam ākhyātum aham āgataḥ / (56.1) Par.?
yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām // (56.2) Par.?
puryām atra śaratkāle yātrā citrā pravartitā / (57.1) Par.?
yā nāgavanayātreti na kvacin na vikathyate // (57.2) Par.?
etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā / (58.1) Par.?
mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti // (58.2) Par.?
cittāpahāriṇī yātrā hāryacittā ca bālatā / (59.1) Par.?
cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ // (59.2) Par.?
uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ / (60.1) Par.?
granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca // (60.2) Par.?
adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ / (61.1) Par.?
bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ // (61.2) Par.?
tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum / (62.1) Par.?
tato yāta nirāśaṅkā nāsti ced āsyatām iti // (62.2) Par.?
mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam / (63.1) Par.?
tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti // (63.2) Par.?
rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā / (64.1) Par.?
haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat // (64.2) Par.?
bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam / (65.1) Par.?
yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ // (65.2) Par.?
ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham / (66.1) Par.?
yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti // (66.2) Par.?
tato hariśikhenoktaṃ na me gamanam īpsitam / (67.1) Par.?
yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ // (67.2) Par.?
śrutam evāryaputreṇa proṣite jagatīpatau / (68.1) Par.?
vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam // (68.2) Par.?
durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ / (69.1) Par.?
khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti // (69.2) Par.?
tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ / (70.1) Par.?
yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ // (70.2) Par.?
athoktavān smitamukhaḥ sāsūya iva gomukhaḥ / (71.1) Par.?
kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ // (71.2) Par.?
idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe / (72.1) Par.?
rakṣataś cāniyuktasya doṣam andha na paśyasi // (72.2) Par.?
yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ / (73.1) Par.?
bhavadādisahāyaś ca kathaṃ yāyād acittatām // (73.2) Par.?
yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti / (74.1) Par.?
tadāśayaparīkṣārtham api cet tan na duṣyati // (74.2) Par.?
ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ / (75.1) Par.?
praśnānugraham arhanti nedṛśakūṭamantriṇaḥ // (75.2) Par.?
ahaṃ punar guṇopāyaprayogakuśalo yataḥ / (76.1) Par.?
cetasyaiḥ saha saṃparkaḥ prayogakuśalair mama // (76.2) Par.?
sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām / (77.1) Par.?
yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām // (77.2) Par.?
vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca / (78.1) Par.?
veṣavāgbuddhisārūpyam ācaran vicared iha // (78.2) Par.?
tenottiṣṭhata gacchāmo yātrām adbhutadarśanām / (79.1) Par.?
krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti // (79.2) Par.?
tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ / (80.1) Par.?
yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate // (80.2) Par.?
punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ / (81.1) Par.?
prāsādatalam āruhya samṛddhir dṛśyatām iti // (81.2) Par.?
athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam / (82.1) Par.?
prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam // (82.2) Par.?
Duration=0.33276104927063 secs.