Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatrāpaśyaṃ puradvārān niryāntīṃ janatām aham / (1.1) Par.?
citrālaṃkārasaṃskārāṃ vācaṃ kavimukhād iva // (1.2) Par.?
turaṃgarathamātaṅgakareṇuśibikādibhiḥ / (2.1) Par.?
kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ // (2.2) Par.?
iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam / (3.1) Par.?
niṣkrāmantaṃ rumaṇvantam āryaveṣasahāyakam // (3.2) Par.?
adhyāsitavaśāyūtham ambādvayapuraḥsaram / (4.1) Par.?
kañcukyādiparīvāram antaḥpuram ataḥ param // (4.2) Par.?
sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā / (5.1) Par.?
gaṇikāgaṇam ākṛṣṭapramattajanamānasam // (5.2) Par.?
atha māṃ gomukho 'vocad aryaputra kim āsyate / (6.1) Par.?
ayaṃ vaḥ samayo gantum ity athāham avātaram // (6.2) Par.?
saṃcārimerukūṭābham āruhya sasuhṛd ratham / (7.1) Par.?
nadannandimṛdaṅgāditūryaḥ pracalam adhvagam // (7.2) Par.?
turaṃgaheṣitais tārair mandraiś ca gajagarjitaiḥ / (8.1) Par.?
śikhaṇḍighanasaṃghātanirghoṣa iva jṛmbhitam // (8.2) Par.?
janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam / (9.1) Par.?
rājamārgam atikramya rājadvāram ayāsiṣam // (9.2) Par.?
suyāmunasthas tatrastham anujñābhinayena mām / (10.1) Par.?
gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat // (10.2) Par.?
ahaṃ tu taṃ namaskṛtya harṣam asyābhivardhayan / (11.1) Par.?
prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ // (11.2) Par.?
prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā / (12.1) Par.?
rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe // (12.2) Par.?
athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ / (13.1) Par.?
hemabhāṇḍaiḥ pravahaṇaṃ yuktam ukṣakumārakaiḥ // (13.2) Par.?
dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram / (14.1) Par.?
gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam // (14.2) Par.?
tatra pravahaṇācchādachannārdham aham ānanam / (15.1) Par.?
apaśyaṃ megharuddhārdham iva prāleyadīpitam // (15.2) Par.?
lalāṭataṭavinyastamṛdutāmrāṅgulidvayam / (16.1) Par.?
nibaddham añjaliṃ cārusarojamukulākṛtim // (16.2) Par.?
kāmopacāravijñānaśūnyo yasmād ahaṃ tataḥ / (17.1) Par.?
na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim // (17.2) Par.?
atha māṃ gomukho 'vocat srastena mukuṭena vaḥ / (18.1) Par.?
lalāṭam āvṛtaṃ tena tat samādhīyatām iti // (18.2) Par.?
athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā / (19.1) Par.?
yāne kanyābhir unmuktas tasmin kalakalaḥ paṭuḥ // (19.2) Par.?
anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam / (20.1) Par.?
gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram // (20.2) Par.?
krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā / (21.1) Par.?
samāsīdāma kālindīṃ tarajjananirantarām // (21.2) Par.?
yat tat pravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tan mayā / (22.1) Par.?
uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā // (22.2) Par.?
utsāhitaniṣādena siddhayātreti vādinā / (23.1) Par.?
nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam // (23.2) Par.?
sukhaṃ vihitasaṃbhāre nadītaṭaniveśite / (24.1) Par.?
sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ // (24.2) Par.?
nātidūram atikramya kṛcchrāl labdhāntarāḥ pathi / (25.1) Par.?
prāptā nāgavanodyānaṃ śobhāninditanandanam // (25.2) Par.?
saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ / (26.1) Par.?
yātrāṃ paśyan prayāmi sma janatāṅgulidarśitaḥ // (26.2) Par.?
senāpatis tu māṃ nītvā prāṃśu kāñcanatoraṇam / (27.1) Par.?
kᄆptanānāvidhākrīḍaṃ yātrāgṛham avaśayat // (27.2) Par.?
tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ / (28.1) Par.?
kriyāḥ kurvan nayāmi sma netronmeṣasamaṃ divam // (28.2) Par.?
atha pradoṣe senānīr āgatyāsmān abhāṣata / (29.1) Par.?
śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatām iti // (29.2) Par.?
mṛgayeti mayākhyāte yāte senāpatau vayam / (30.1) Par.?
abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam // (30.2) Par.?
anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ / (31.1) Par.?
kareṇukarabhāśvādivāhanāḥ saṃghaśo 'vrajan // (31.2) Par.?
atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam / (32.1) Par.?
pluṣṭasthāṇuvanākārapulindabalam agrataḥ // (32.2) Par.?
tato niryāya pīnāṅgo nikharvas tāmralocanaḥ / (33.1) Par.?
senāpatiḥ siṃhaśatruḥ senāpatim avandata // (33.2) Par.?
tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā / (34.1) Par.?
tau vā śāmbarasāraṅgau putrau kuśalināv iti // (34.2) Par.?
siṃhaśatrur avocat taṃ śivaṃ naḥ sakale kule / (35.1) Par.?
yadarthaṃ vayam āhūtās tat samājñāpyatām iti // (35.2) Par.?
rumaṇvān abravīd eṣa kumāraḥ sasuhṛt tava / (36.1) Par.?
nyāsas tena sasainyena prayatnāt pālyatām iti // (36.2) Par.?
nailahāridrakausumbhavāsorāśim adāpayat / (37.1) Par.?
tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave // (37.2) Par.?
susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati / (38.1) Par.?
nivṛtte gomukhenoktam aho tātena śobhitam // (38.2) Par.?
vijñātāsmadabhiprāyo na nivarteta yad vayam / (39.1) Par.?
kumāravaṭakeveyaṃ bhaved dāruṇayantraṇā // (39.2) Par.?
tato dvārādimṛgayā prakārair bahubhir mṛgān / (40.1) Par.?
nighnanto ghātayantaś ca na tṛptim alabhāmahi // (40.2) Par.?
atha nātham araṇyānyā dviṣantaṃ vājikuñjarān / (41.1) Par.?
yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ // (41.2) Par.?
ratnabudbudacitrāṅgās tato 'dṛśyanta saṃghaśaḥ / (42.1) Par.?
carantaḥ saṃcarantaś ca tatra vātamajā mṛgāḥ // (42.2) Par.?
tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ / (43.1) Par.?
bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ // (43.2) Par.?
tais tu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścid īdṛśāḥ / (44.1) Par.?
mṛgā yadi ca jānāsi tato naḥ kathyatām iti // (44.2) Par.?
tenoktam aham apy etān na jānāmi pitā tu me / (45.1) Par.?
prastāve kvacid ācaṣṭa yāṃ vārttāṃ kathayāmi tām // (45.2) Par.?
utpadyate yadā loke cakravartī tadā kila / (46.1) Par.?
evaṃrūpajavākārā dṛśyante mṛgajātayaḥ // (46.2) Par.?
na ceśvaraśareṇāpi tripurendhanadāhinā / (47.1) Par.?
samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ // (47.2) Par.?
etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila / (48.1) Par.?
tūṇam āyāti tasyaiva vitta taṃ cakravartinam // (48.2) Par.?
tān ahaṃ baddhasaṃrambhaḥ prasthitaś ca vihiṃsitum / (49.1) Par.?
te ca māṃ dūram ākṛṣya divaṃ haṃsā ivāsthitāḥ // (49.2) Par.?
athāvatīrya turaṃgād gṛhītaprabalaśramaḥ / (50.1) Par.?
ramaṇīyasarastīratarucchāyām upāśrayam // (50.2) Par.?
cirān mṛgayamāṇā māṃ turaṃgapadavartmanā / (51.1) Par.?
senānubaddhavartmānaḥ prāptā hariśikhādayaḥ // (51.2) Par.?
tataḥ kurvan parīhāsaṃ mām abhāṣata gomukhaḥ / (52.1) Par.?
kiyanto vātahariṇā yuṣmābhir nihatā iti // (52.2) Par.?
mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ / (53.1) Par.?
pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ // (53.2) Par.?
atha tenoktam etasya śararājasya pūjanam / (54.1) Par.?
yaś cakravarticihnānāṃ sphuṭānām agraṇīr iti // (54.2) Par.?
siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha / (55.1) Par.?
siddhasārthavadhajātasaṃmado dattakāṅkṣitavarām ivāmbikām // (55.2) Par.?
Duration=0.20063090324402 secs.