Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ jayati sa rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaṃ kāyakalpādhikārī / (1.1) Par.?
valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam // (1.2) Par.?
athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām / (2.1) Par.?
yasyāḥ siddhau manuṣyāṇāṃ jāyante sarvasiddhayaḥ // (2.2) Par.?
na dehena vinā kiṃcid iṣṭam asti jagattraye / (3.1) Par.?
tasmāt sarvaprayatnena tasmin yatno vidhīyatām // (3.2) Par.?
śubhanakṣatradivase vamane recane kṛte / (4.1) Par.?
tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam // (4.2) Par.?
tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet / (5.1) Par.?
viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam // (5.2) Par.?
kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param / (6.1) Par.?
śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ // (6.2) Par.?
saindhavaṃ devadāruś ca mustā caitat samaṃ samam / (7.1) Par.?
ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit // (7.2) Par.?
evaṃ viśuddhadehas tu pūjayed devatāṃ gurum / (8.1) Par.?
kumārīṃ yoginīcakraṃ tataḥ kuryād rasāyanam // (8.2) Par.?
rasāyana
nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ / (9.1) Par.?
jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet // (9.2) Par.?
ṣaṣṭyodanaṃ yavānnaṃ ca godhūmaṃ mudgayūṣakam / (10.1) Par.?
jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā // (10.2) Par.?
balānnaṃ vātha bhuñjīta śākaloṇavivarjitam / (11.1) Par.?
abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā // (11.2) Par.?
kākinīṃ strīṃ bhajen nityaṃ svānukūlāṃ suyauvanām / (12.1) Par.?
rasendre bhakṣyamāṇe tu kāmāndho jāyate naraḥ // (12.2) Par.?
maithunena vinā tasya hy ajīrṇo jāyate rasaḥ / (13.1) Par.?
ajīrṇe kampadāhārtī hikkā mūrchā jvaro 'ratiḥ // (13.2) Par.?
kāsaśvāsārucicchardibhramamohā bhavanti hi / (14.1) Par.?
seveta subhagāṃ tasmād durbhagāṃ parivarjayet // (14.2) Par.?
abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi / (15.1) Par.?
kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ // (15.2) Par.?
bilvachatrākavārtākavidalaṃ kākamācikām / (16.1) Par.?
mūlakaṃ laśunaṃ tīkṣṇaṃ śītam uṣṇaṃ ca varjayet // (16.2) Par.?
rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam / (17.1) Par.?
kalahodvegacintāś ca śokaṃ caiva vivarjayet // (17.2) Par.?
āvarjanād bhavecchūlaṃ nidrālasyaṃ jvaro 'ratiḥ / (18.1) Par.?
tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam // (18.2) Par.?
śuṇṭhīsaindhavacūrṇaṃ vā mātuluṅgāmlakair lihet / (19.1) Par.?
sauvarcalaṃ gavāṃ mūtraiḥ pibed vā tatpraśāntaye // (19.2) Par.?
vandhyākarkoṭakīṃ puṅkhāṃ pātālagaruḍīṃ jalaiḥ / (20.1) Par.?
kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam // (20.2) Par.?
pibet sarvavikāraghnaṃ tridinaṃ śivabhāṣitam / (21.1) Par.?
mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ // (21.2) Par.?
tridinaṃ karṣamātraṃ tu pibet sarvavikārajit / (22.1) Par.?
apathyaśīlinām etat kathitaṃ rasasevinām // (22.2) Par.?
amum eva vidhiṃ kuryād rasāyanavidhau kila / (23.1) Par.?
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam // (23.2) Par.?
cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam / (24.1) Par.?
khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam // (24.2) Par.?
athātra vakṣyate samyag ādau pāradamāraṇam / (25.1) Par.?
samukhasya rasendrasya vāsanāmukhitasya vā // (25.2) Par.?
krameṇa jārayet svarṇaṃ samāṃśaṃ pūrvavat tataḥ / (26.1) Par.?
tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ // (26.2) Par.?
mardayet tridinaṃ khalve mūṣāyāṃ cāndhitaṃ tataḥ / (27.1) Par.?
karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā // (27.2) Par.?
sveditaṃ mardayed bhūyo bījair divyauṣadhodbhavaiḥ / (28.1) Par.?
tulyaṃ khalve caturyāmaṃ vajramūṣāndhitaṃ dhamet // (28.2) Par.?
bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane / (29.1) Par.?
śuddhasūtaṃ samaṃ svarṇaṃ yāmam amlair vimardayet // (29.2) Par.?
prakṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam / (30.1) Par.?
gandhārdhaṃ ṭaṅkaṇaṃ dattvā sarvatulyāṃ haridrikām // (30.2) Par.?
strīpuṣpeṇa tu tatsarvaṃ mardyaṃ rambhādravānvitam / (31.1) Par.?
dinānte golakaṃ kṛtvā vālukāyantragaṃ pacet // (31.2) Par.?
dinaṃ mandāgninā taṃ vai samuddhṛtya vicūrṇayet / (32.1) Par.?
cūrṇāṃśaṃ gandhakaṃ dattvā garbhayantre tryahaṃ pacet // (32.2) Par.?
tuṣāgninā laghutvena jāyate bhasmasūtakaḥ / (33.1) Par.?
śuddhasūtas tribhāgaḥ syād bhāgaikaṃ tāmracūrṇakam // (33.2) Par.?
dinaikaṃ mardayed amlaiḥ kṣālitaṃ piṣṭim āharet / (34.1) Par.?
mākṣikād dhautasattvaṃ ca piṣṭitulyaṃ prakalpayet // (34.2) Par.?
tatsarvaṃ tridinaṃ mardyaṃ cakramardadaladravaiḥ / (35.1) Par.?
tadgolaṃ garbhayantrasthaṃ tridinaṃ tuṣavahninā // (35.2) Par.?
karīṣāgnau divārātraṃ paced vā bhasmatāṃ vrajet / (36.1) Par.?
śuddhasūtaṃ vyomasattvaṃ suvarṇaṃ ca samaṃ samam // (36.2) Par.?
sarvatulyaṃ viḍaṃ dattvā mardyaṃ rambhādravair dinam / (37.1) Par.?
bījair divyauṣadhīnāṃ ca tulyair mardyaṃ dinadvayam // (37.2) Par.?
garbhayantragataṃ pacyān mriyate pūrvavat puṭe / (38.1) Par.?
caturaṅguladīrghaṃ syād vistāre cāṅgulatrayam // (38.2) Par.?
mṛnmayaṃ sampuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet / (39.1) Par.?
lavaṇaṃ viṃśabhāgaṃ syād bhāgam ekaṃ tu guggulum // (39.2) Par.?
sarvaṃ toyaiḥ prapiṣyātha tenaiva sampuṭodaram / (40.1) Par.?
liptvā tatra rasaṃ rundhyād garbhayantram idaṃ bhavet // (40.2) Par.?
vimalā pāradaṃ śuddhaṃ tulyaṃ nirguṇḍikādravaiḥ / (41.1) Par.?
mardayet tridinaṃ taṃ vai kācakūpyāṃ niveśayet // (41.2) Par.?
kācakūpyā hy abhāve tu nirundhyāccharāvasampuṭe / (42.1) Par.?
pācayed vālukāyantre caturyāmān mṛto bhavet // (42.2) Par.?
mākṣikād dhautasattvaṃ tu tatsamaṃ śuddhagandhakam / (43.1) Par.?
dvābhyāṃ tulyaṃ śuddharasaṃ dinaṃ nirguṇḍikādravaiḥ // (43.2) Par.?
tat sarvaṃ marditaṃ golaṃ vajramūṣāndhitaṃ pacet / (44.1) Par.?
dinaikaṃ vālukāyantre mṛtaṃ syād raktavarṇakam // (44.2) Par.?
ūrdhvādho gandhakaṃ tulyaṃ dātavyaṃ śuddhapārade / (45.1) Par.?
udare pakvamūṣāyāḥ kākamācīdravaṃ punaḥ // (45.2) Par.?
dvābhyāṃ caturguṇaṃ dattvā tām ācchādya pacec chanaiḥ / (46.1) Par.?
kramāgnau vālukāyantre caturyāmān mṛto bhavet // (46.2) Par.?
snuhyā vā hemavallyā vā kṣīraiḥ śuddharasaṃ dinam / (47.1) Par.?
mardayed gandhakaṃ tulyaṃ garbhayantragataṃ puṭet // (47.2) Par.?
pūrvavat kramayogena mṛtaṃ yogeṣu yojayet / (48.1) Par.?
śuddhasūtasamaṃ guñjālākṣorṇāmadhuṭaṅkaṇam // (48.2) Par.?
tat sarvaṃ bhṛṅgajair drāvair dinam ekaṃ vimardayet / (49.1) Par.?
vajramūṣāndhitaṃ dhmātaṃ mriyate śaśisannibham // (49.2) Par.?
dravais tu kīṭamāriṇyā hy ajamodādravaiś ca vā / (50.1) Par.?
ahimāryā dravair vātha kiṃvā śvetāṅkuladravaiḥ // (50.2) Par.?
mardayet pāradaṃ śuddhaṃ samagandhaṃ dinatrayam / (51.1) Par.?
sampuṭe mṛnmaye ruddhvā karīṣāgnau divāniśi // (51.2) Par.?
pacet tuṣāgninā vātha tridinān mriyate dhruvam / (52.1) Par.?
śuddhasūtaṃ mṛtaṃ vajraṃ samāṃśaṃ taptakhalvake // (52.2) Par.?
haṃsapādyā dravair mardyaṃ tridinānte samuddharet / (53.1) Par.?
bījair divyauṣadhīnāṃ ca vajramūṣāṃ pralepayet // (53.2) Par.?
tatra pūrvarasaṃ ruddhvā tridinaṃ tuṣavahninā / (54.1) Par.?
pācayitvā samuddhṛtya tatsamaṃ śuddhapāradam // (54.2) Par.?
ekīkṛtya tryahaṃ mardyaṃ haṃsapādyā dravair dṛḍham / (55.1) Par.?
tadgolaṃ pūrvavat pacyān mṛtaṃ bhavati śobhanam // (55.2) Par.?
vajrābhrādyaṣṭalohānāṃ rasakhaṇḍe yathoditam / (56.1) Par.?
māraṇaṃ vādikhaṇḍe vā tathā jñeyaṃ rasāyane // (56.2) Par.?
evaṃ mṛto rasavaraḥ paramāmūtaḥ syāt tatsevakāḥ satatam asya dṛḍhaṃ tu teṣām / (57.1) Par.?
dehaṃ karoti sahasā surasundarīṇāṃ krīḍākṣamaṃ paramasundaram eva nityam // (57.2) Par.?
Duration=0.21959090232849 secs.