Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7514
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato madāndhavanitākapolasthalakauśalam / (1.1) Par.?
sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ // (1.2) Par.?
pattracchedyaṃ tatas tasyāḥ saritas taradambhasi / (2.1) Par.?
sajīvam iva sampannaṃ calatvāt paṭuraṃhasaḥ // (2.2) Par.?
anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham / (3.1) Par.?
pattracchedyam apaśyāmo muktāvayavasaṃkaram // (3.2) Par.?
asmābhir anuyuktaś ca kathayeti savistaram / (4.1) Par.?
gomukho vyākaroti sma pattracchedasya lakṣaṇam // (4.2) Par.?
ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ / (5.1) Par.?
tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ // (5.2) Par.?
tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca / (6.1) Par.?
caturasraiḥ saśālāni purāṇi puruṣādi ca // (6.2) Par.?
dīrghe nadanadīmārgapratānabhujagādayaḥ / (7.1) Par.?
vṛtte bhūṣaṇasaṃyogaśakuntamithunādayaḥ // (7.2) Par.?
gomukhe kathayaty evam āgatya marubhūtikaḥ / (8.1) Par.?
aho nu mahad āścaryam āryaputrety abhāṣata // (8.2) Par.?
asau hariśikhenoktaḥ sarvam eva bhavādṛśām / (9.1) Par.?
kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām // (9.2) Par.?
paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ / (10.1) Par.?
idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat // (10.2) Par.?
tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam / (11.1) Par.?
āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe // (11.2) Par.?
nimnena salilaṃ yāti pulinaṃ sikatāsthalam / (12.1) Par.?
āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava // (12.2) Par.?
so 'bravīt kena pulinam āścaryam iti bhāṣitam / (13.1) Par.?
puline yat tad āścaryam athavā dṛśyatām iti // (13.2) Par.?
tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam / (14.1) Par.?
nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt // (14.2) Par.?
mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam / (15.1) Par.?
mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam // (15.2) Par.?
uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam / (16.1) Par.?
atyāścaryam idaṃ paśya padakoṭīś caturdaśa // (16.2) Par.?
tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu / (17.1) Par.?
idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam // (17.2) Par.?
tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā / (18.1) Par.?
bhaveyur iti tenoktaṃ tataḥ syād eva vālukā // (18.2) Par.?
yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā / (19.1) Par.?
tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi // (19.2) Par.?
etām eva samālambya dūram ālambapallavām / (20.1) Par.?
nivarteteti tenokte parṇākīrṇā mahī bhavet // (20.2) Par.?
kasya tarhīti tenokte divyasyety abravīt sa tam / (21.1) Par.?
divyānāṃ katamasyeti sa vidyādharam ādiśat // (21.2) Par.?
na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām / (22.1) Par.?
dūraṃ padāni majjanti pulineṣu viśeṣataḥ // (22.2) Par.?
tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha / (23.1) Par.?
avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam // (23.2) Par.?
anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate / (24.1) Par.?
avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ // (24.2) Par.?
bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt / (25.1) Par.?
śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti // (25.2) Par.?
śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape / (26.1) Par.?
śatrau na śatruṃ puline ramaṇīye 'vatārayet // (26.2) Par.?
tasmād asiddhavidyāsya bhāro vidyādharī yataḥ / (27.1) Par.?
na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ // (27.2) Par.?
āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam / (28.1) Par.?
nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam // (28.2) Par.?
patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ / (29.1) Par.?
mālatīkusumair vāsam avakīrṇaṃ na paśyasi // (29.2) Par.?
ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām / (30.1) Par.?
tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti // (30.2) Par.?
tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ / (31.1) Par.?
strīpuṃsayor adṛśyanta padāni salilāntike // (31.2) Par.?
sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ / (32.1) Par.?
tena nāgarakenāpi bhāvyam ity etad uktavān // (32.2) Par.?
kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān / (33.1) Par.?
jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ // (33.2) Par.?
paracittānuvṛttiś ca svacittasya ca nigrahaḥ / (34.1) Par.?
yeyaṃ nāgarakair uktā sā nāgarakatā matā // (34.2) Par.?
mantharaṃ parisarpantīṃ kāminīm anugacchati / (35.1) Par.?
ayaṃ nāgarako yasmād atikramya na gacchati // (35.2) Par.?
idānīm eva tau yātau padavī dṛśyatām iyam / (36.1) Par.?
tathā hi caraṇākrāntinatam adyāpi śādvalam // (36.2) Par.?
iti tām anugacchanto navāṃ caraṇapaddhatim / (37.1) Par.?
saptaparṇam apaśyāma pravṛttabhramarotsavam // (37.2) Par.?
tanmūle yāni vṛttāni raho viharamāṇayoḥ / (38.1) Par.?
svayam ācaritānīva gomukhas tāny avarṇayat // (38.2) Par.?
iha sā kupitā tasmai tena ceha prasāditā / (39.1) Par.?
ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ // (39.2) Par.?
śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām / (40.1) Par.?
āsanaṃ jaghanākrāntijātajarjarapallavam // (40.2) Par.?
nidhāya jaghane hastau vinamayya gurutrikam / (41.1) Par.?
iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī // (41.2) Par.?
evaṃ nirūpayantaś ca saptaparṇatalād vayam / (42.1) Par.?
niryāntīm anvagacchāma tayoś caraṇapaddhatim // (42.2) Par.?
athāgamyam apaśyāma candrasūryānalānilaiḥ / (43.1) Par.?
mādhavīgahanaṃ veśma kāminām anivāritam // (43.2) Par.?
vāruṇīpānasaṃjātamadabhṛṅgaviluptayā / (44.1) Par.?
puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram // (44.2) Par.?
dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ / (45.1) Par.?
pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati // (45.2) Par.?
na cāpi darśanaṃ yuktam āsīnasya yathāsukham / (46.1) Par.?
tasmān muhūrtam anyatra kvacid viśramyatām iti // (46.2) Par.?
nīlaśītalamūlasya dūrvayā vaṭaśākhinaḥ / (47.1) Par.?
chāyayā ca palāśānām atiṣṭhāma tale tataḥ // (47.2) Par.?
gomukhas tu tad ālokya latāgṛhakam unmukhaḥ / (48.1) Par.?
nāsty asāv atra kāmīti saśiraḥkampam uktavān // (48.2) Par.?
tato hariśikhenoktaṃ pūrvam astīti bhāṣase / (49.1) Par.?
idānīm api nāstīti sarvathonmattako bhavān // (49.2) Par.?
tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt / (50.1) Par.?
śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi // (50.2) Par.?
yadi kaścid bhaved atra trastam etat tatas tataḥ / (51.1) Par.?
muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti // (51.2) Par.?
tataḥ prasthāpayāmi sma vicetuṃ parivārakān / (52.1) Par.?
calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham // (52.2) Par.?
svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat / (53.1) Par.?
prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva // (53.2) Par.?
taruśākhāvasaktaṃ ca hāranūpuramekhalam / (54.1) Par.?
anyatrānyatra ca kṣaumam ambhoruhadalāruṇam // (54.2) Par.?
patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit / (55.1) Par.?
varmaratnaṃ sphuradratnaprabhākuñcitalocanam // (55.2) Par.?
sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam / (56.1) Par.?
tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ // (56.2) Par.?
abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā / (57.1) Par.?
tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam // (57.2) Par.?
dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ / (58.1) Par.?
lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ // (58.2) Par.?
evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ / (59.1) Par.?
nātidūram atikramya kvacit tuṅgatarau vane // (59.2) Par.?
baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ / (60.1) Par.?
vidyādharam apaśyāma lepavidyādharācalam // (60.2) Par.?
athāvatāryatām eṣa skandhād ity abhidhāya tān / (61.1) Par.?
apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ // (61.2) Par.?
gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ / (62.1) Par.?
śakyāḥ kraṣṭum upāyena sarvair api surair iti // (62.2) Par.?
athāham abruvaṃ smṛtvā rājājalpan mayā śrutam / (63.1) Par.?
etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi // (63.2) Par.?
viśalyakaraṇī kācit kācin māṃsavivardhanī / (64.1) Par.?
vraṇasaṃrohiṇī kācit kācid varṇaprasādanī // (64.2) Par.?
mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ / (65.1) Par.?
yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti // (65.2) Par.?
muhūrtād iva cāgatya vismito gomukho 'bravīt / (66.1) Par.?
prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ // (66.2) Par.?
tā mahauṣadhayo dṛṣṭā nihitās tasya varmaṇi / (67.1) Par.?
śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ // (67.2) Par.?
tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ / (68.1) Par.?
akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate // (68.2) Par.?
jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān / (69.1) Par.?
asmākam aryaputreṇa prakāraiścaturair iti // (69.2) Par.?
tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate / (70.1) Par.?
āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ // (70.2) Par.?
asmākam aryaputro 'pi devo vidyādharo 'pi vā / (71.1) Par.?
prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti // (71.2) Par.?
mayoktam aryaputreṇa vayam ājñāpitā yathā / (72.1) Par.?
jīvayitvābhyanujñeyo mā sma paśyat sa mām iti // (72.2) Par.?
kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā / (73.1) Par.?
punaḥsaṃdarśanāyātas tāta prasthīyatām iti // (73.2) Par.?
atha visrastahastena dattvā jānunipātanam / (74.1) Par.?
viniśvasya ca tenoktaṃ dainyagadgadayā girā // (74.2) Par.?
idānīm asmi sumṛtaḥ prāṇadānopakāriṇam / (75.1) Par.?
svāminaṃ yan na paśyāmi bhaviṣyacakravartinam // (75.2) Par.?
pradāya yadi me prāṇān paścāt tāpena khedyate / (76.1) Par.?
evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti // (76.2) Par.?
mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti / (77.1) Par.?
gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata // (77.2) Par.?
vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ / (78.1) Par.?
sarvavidyādhareśena praṇaman dṛśyatām iti // (78.2) Par.?
ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ / (79.1) Par.?
suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat // (79.2) Par.?
tato hariśikhenoktam uktaṃ vṛṣasutena yat / (80.1) Par.?
satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam // (80.2) Par.?
idaṃ śrutvāmitagatir idam asmān abhāṣata / (81.1) Par.?
nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā // (81.2) Par.?
asti prāleyaśailasya manonayanahāriṇi / (82.1) Par.?
śikhare kauśiko nāma munis tulyāśmakāñcanaḥ // (82.2) Par.?
taṃ ca bindumatī nāma tyaktanandanakānanā / (83.1) Par.?
ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ // (83.2) Par.?
ekadā kauśikenoktā varaṃ brūhīti sābravīt / (84.1) Par.?
yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti // (84.2) Par.?
tena cotpāditaṃ tasyām apatyayugalaṃ kramāt / (85.1) Par.?
ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā // (85.2) Par.?
so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam / (86.1) Par.?
dhārayāmi ca tadvidyās tena vidyādharo 'bhavam // (86.2) Par.?
ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam / (87.1) Par.?
mādṛśaṃ putram utpādya kiṃ roditi bhavān iti // (87.2) Par.?
tenoktaṃ cakravartitvaṃ na te paśyāmi putraka / (88.1) Par.?
aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti // (88.2) Par.?
mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti / (89.1) Par.?
tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti // (89.2) Par.?
mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate / (90.1) Par.?
dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti // (90.2) Par.?
tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ / (91.1) Par.?
jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti // (91.2) Par.?
mama tv aṅgārako nāma vyālakaś cābhavat suhṛt / (92.1) Par.?
saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha // (92.2) Par.?
atha vāyupatho nāma rājā tena sahāgamam / (93.1) Par.?
kāśyapasthalakaṃ nāma puraṃ mānasalobhanam // (93.2) Par.?
tatraikadā vicaratā mayopavanacāriṇī / (94.1) Par.?
dṛṣṭā kanyāparivārā kanyakā kusumālikā // (94.2) Par.?
praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā / (95.1) Par.?
praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ // (95.2) Par.?
tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ / (96.1) Par.?
rataye saṃcarāmi sma saridgiritarusthalīḥ // (96.2) Par.?
aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām / (97.1) Par.?
rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam // (97.2) Par.?
lakṣito 'ham aneneti lakṣayitvā sahānujaḥ / (98.1) Par.?
anāmantryaiva māṃ nīco nīcair utthāya yātavān // (98.2) Par.?
ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan / (99.1) Par.?
na jānāmi kva yāmīti cakitaḥ saha kāntayā // (99.2) Par.?
adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām / (100.1) Par.?
avatīrṇo 'smi puline komalāmalavāluke // (100.2) Par.?
suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam / (101.1) Par.?
latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam // (101.2) Par.?
yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ / (102.1) Par.?
tasmād āptopadeśo 'yaṃ na nāgarakatā mama // (102.2) Par.?
ko hi vidyādharair baddham avidyādharasainyapaḥ / (103.1) Par.?
mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam // (103.2) Par.?
sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ / (104.1) Par.?
yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti // (104.2) Par.?
sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca / (105.1) Par.?
na gṛhītābruvaṃ cainam anugaccha priyām iti // (105.2) Par.?
abravīc ca dinād asmāt pareṇāham aharniśam / (106.1) Par.?
apramatto bhaviṣyāmi bhavato deharakṣaṇe // (106.2) Par.?
smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca / (107.1) Par.?
vegenākāśam utpatya prāgād aṅgārakaṃ prati // (107.2) Par.?
ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām / (108.1) Par.?
prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham // (108.2) Par.?
Duration=0.38283205032349 secs.