Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7516
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nāgarakākāras tadākārasuhṛdvṛtaḥ / (1.1) Par.?
saṃprasthāpya manaḥ pūrvaṃ nṛpāsthānam agām aham // (1.2) Par.?
tatra puṣpakasaṃsthānamañcasthānaṃ mahīpatim / (2.1) Par.?
praṇamya tadanujñātaṃ mañcāntaram aseviṣi // (2.2) Par.?
raṅgāṅgaṇam athālokya kuśalaprekṣakākulam / (3.1) Par.?
nṛtyācāryau namaskṛtya mahīpālam avocatām // (3.2) Par.?
rājann upāntanepathye bhṛtye vaḥ samupāgate / (4.1) Par.?
draṣṭum icchatha yāṃ pūrvam ājñāpayata tām iti // (4.2) Par.?
so 'bravīn nṛtyagītādikalāśāstraviśāradaḥ / (5.1) Par.?
gomukhaḥ sa ca yām āha sā pūrvaṃ nṛtyatām iti // (5.2) Par.?
tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti / (6.1) Par.?
sa suyāmunadanteti tadupādhyāyam ādiśat // (6.2) Par.?
tatas tasyāṃ pranṛttāyāṃ pranṛttā nṛtyavedinaḥ / (7.1) Par.?
raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ // (7.2) Par.?
pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā / (8.1) Par.?
manonetrāṅgasaṃcārair anāhāryair acintayam // (8.2) Par.?
nānugantum alaṃ rambhā nṛttam asyāḥ samenakā / (9.1) Par.?
kuta eva parājetum abalā bālikā priyā // (9.2) Par.?
rājahaṃsaḥ pipāsāndhaḥ prāptaḥ paṅkajinīṃ yathā / (10.1) Par.?
paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām // (10.2) Par.?
avocaṃ gomukhaṃ cedaṃ jīyamānāṃ priyām aham / (11.1) Par.?
aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti // (11.2) Par.?
tenoktam icchayā gantum āgantuṃ vā na labhyate / (12.1) Par.?
vatsarājakulāt tena muhūrtaṃ sthīyatām iti // (12.2) Par.?
viratāyāṃ tatas tasyāṃ purāṇārkarucāv iva / (13.1) Par.?
jīvalokam iva jyotsnā priyā raṅgam arañjayat // (13.2) Par.?
apṛcchaṃ gomukhaṃ cāsāṃ katamā padmadevikā / (14.1) Par.?
mudrikālatikā ceti sa vihasyedam abravīt // (14.2) Par.?
kīrtikāntyor iyaṃ madhye yā lakṣmīr iva rājate / (15.1) Par.?
eṣā naḥ svāminī devī vāmato mudrikālatā // (15.2) Par.?
na ceyaṃ śakyate jetum alaṃ vaḥ śaṅkayā yataḥ / (16.1) Par.?
dṛṣṭā kena śarajjyotsnā khadyotaprabhayā jitā // (16.2) Par.?
mayā vijayamāneyam anekaṃ nartakīśatam / (17.1) Par.?
dṛṣṭā saṃbhāvayāmy asyās tena nṛttaguṇān iti // (17.2) Par.?
gomukhābhimukho yāvat sāvadhānaṃ śṛṇomy aham / (18.1) Par.?
tāvaj jaya jayety uccair vimuktaḥ prekṣakair dhvaniḥ // (18.2) Par.?
raṅgād dṛṣṭā ca niryāntī bādhyamāneva sā mayā / (19.1) Par.?
dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva // (19.2) Par.?
tato visarjitāsthānaṃ namaskṛtya mahīpatim / (20.1) Par.?
svam āvāsaṃ vrajāmi sma kāntācintāpuraḥsaraḥ // (20.2) Par.?
gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase / (21.1) Par.?
na hy ādeśam upekṣante tvādṛśā mādṛśām iti // (21.2) Par.?
tenoktam aparaḥ kaścit pratyayārthaṃ visarjyatām / (22.1) Par.?
śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā // (22.2) Par.?
eṣām anyatamaṃ yāhi gṛhītveti mayodite / (23.1) Par.?
marubhūtika evātra yogya ityayam uktavān // (23.2) Par.?
ayaṃ hariśikhas tāvan nītyā vakragatiḥ kṛtaḥ / (24.1) Par.?
apāyaśatam ālokya kadācij jālam ālikhet // (24.2) Par.?
kathaṃ kaṣṭatame bālo vyasanānāṃ catuṣṭaye / (25.1) Par.?
yatpradhānastriyas tatra rājaputraḥ pravartyate // (25.2) Par.?
evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ / (26.1) Par.?
vihanyād api naḥ kāryaṃ tasmād eṣa na yujyate // (26.2) Par.?
tapantako 'pi bālatvān mūḍhaḥ śūnyamukho yataḥ / (27.1) Par.?
tasmād evaṃvidhe kārye niyogaṃ nāyam arhati // (27.2) Par.?
vikramaikarasatvāc ca samartho marubhūtikaḥ / (28.1) Par.?
abhyastasāhasas tasmād eṣa prasthāpyatām iti // (28.2) Par.?
tatas tau sahitau yātau cirāt tu marubhūtikam / (29.1) Par.?
prāptaṃ hariśikho 'pṛcchat kiṃ vṛttaṃ bhavator iti // (29.2) Par.?
tenoktam āvayos tāvad veśamadhyena gacchatoḥ / (30.1) Par.?
āyāty abhimukhī yaiva saiva yāti parāṅmukhī // (30.2) Par.?
bhañjantī cāṅgulīḥ krodhād vadaty āraktalocanā / (31.1) Par.?
na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti // (31.2) Par.?
kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ / (32.1) Par.?
kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam // (32.2) Par.?
tatraikā dārikāvocad dārikāḥ paśyatādbhutam / (33.1) Par.?
dhūrtenānena cāturyād gomayaṃ pāyasīkṛtam // (33.2) Par.?
aparādho 'yam etāvat sarpaḥ prāṇaharaḥ kṛtaḥ / (34.1) Par.?
tam eva paśyatānena vācālena guṇīkṛtam // (34.2) Par.?
vandamāno yadā kopāt svāminyā nābhinanditaḥ / (35.1) Par.?
saṃbhrāntaś ca vilakṣaś ca tadā tām āha gomukhaḥ // (35.2) Par.?
manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ / (36.1) Par.?
sevakaḥ paricittajñaḥ svāminaṃ kopayed iti // (36.2) Par.?
tathānyatamayā kopāt tālavṛntabhṛtoditam / (37.1) Par.?
kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam // (37.2) Par.?
utkaṇṭhādarśam icchantī kasyāpi cirakāṅkṣitam / (38.1) Par.?
tvayā nartayatā kāntā kim iyaṃ sukham āsitā // (38.2) Par.?
athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā / (39.1) Par.?
paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ // (39.2) Par.?
bhavān paśyatu vā mā vā tvadvidheyo yuvā janaḥ / (40.1) Par.?
tvam icchasi jayaṃ yasyāḥ kim asau na parājitā // (40.2) Par.?
tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ / (41.1) Par.?
uktavān paśyatānarthaṃ doṣo bhūto guṇo 'pi naḥ // (41.2) Par.?
yadi prāk svāminī nṛtyet tayā rājā sutoṣitaḥ / (42.1) Par.?
kadācid itarāṃ naiva paśyed vṛttakutūhalaḥ // (42.2) Par.?
tadā ca guṇavidveṣī jano vaktā bhaved yathā / (43.1) Par.?
pakṣapātān narendreṇa dṛṣṭā madanamañjukā // (43.2) Par.?
itarā yadi nṛtyantī tena dṛṣṭā bhavet tadā / (44.1) Par.?
norvaśīm api paśyet saḥ kuto madanamañjukām // (44.2) Par.?
prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ / (45.1) Par.?
mayopāyaḥ prayukto 'sau katham ity avadhīyatām // (45.2) Par.?
na suyāmunadantāyāḥ śakyaḥ kartuṃ parābhavaḥ / (46.1) Par.?
kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā // (46.2) Par.?
aryaputre tu vimukhe yuṣmābhiḥ sā parājitā / (47.1) Par.?
sahajair iva vaivarṇyavivādasvedavepanaiḥ // (47.2) Par.?
tena bravīmi sevāpi yāti yady aparādhatām / (48.1) Par.?
bhaktyārādhitabhartāraḥ sevakā hanta duḥsthitāḥ // (48.2) Par.?
athavā sāparādho 'pi dūtaḥ saṃmānam arhati / (49.1) Par.?
saṃdeśaśravaṇāt tena saṃmānayata mām iti // (49.2) Par.?
atha sātra parāvṛtya prasādaviśadānanā / (50.1) Par.?
īṣadvihasitajyotsnā salilasnapitādharā // (50.2) Par.?
ayi candramukhaṃ mā sma gomukhaṃ puruṣaṃ vada / (51.1) Par.?
na hi vatseśvarāsannāḥ śrūyante strīsuhṛddruhaḥ // (51.2) Par.?
anālāpena yac cāsi kṣaṇam āyāsito mayā / (52.1) Par.?
tat kṣamasva na hi svāsthā bādhante tvādṛśām iti // (52.2) Par.?
tataḥ sā gomukhenoktā draṣṭum icchati vaḥ priyaḥ / (53.1) Par.?
saṃdehaś ced iyaṃ mudrā tadīyā dṛśyatām iti // (53.2) Par.?
tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure / (54.1) Par.?
koṭiḥ kim iti nānītā na hi te kṣīṇamṛttikāḥ // (54.2) Par.?
tenoktaṃ kena vānītā mudrā vā mṛttikāmayī / (55.1) Par.?
na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ // (55.2) Par.?
yaugandharāyaṇasutaḥ priyaṃ mitraṃ priyasya vaḥ / (56.1) Par.?
svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ // (56.2) Par.?
atha devī namaskṛtya prītā vijñāpitā mayā / (57.1) Par.?
yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām // (57.2) Par.?
preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ / (58.1) Par.?
krīḍatāsmadvidhair eṣa vilakṣaḥ kriyatām iti // (58.2) Par.?
prasthitāyāṃ tato devyām āha māṃ padmadevikā / (59.1) Par.?
iyaṃ prasādhyate yāvat tāvad āstāṃ bhavān iti // (59.2) Par.?
devyā saha praviśyāntar muhūrtād iva sā tataḥ / (60.1) Par.?
āha prakṛṣṭapramudā praphullanayanotpalā // (60.2) Par.?
mayā kaliṅgasenāyai tayā gatvā rumaṇvate / (61.1) Par.?
tenāpi bhūmipataye vṛttānto 'yaṃ niveditaḥ // (61.2) Par.?
tenoktaṃ kim ihākhyeyaṃ taruṇo nanu dārakaḥ / (62.1) Par.?
jīvalokasukhāny eṣa tasmād anubhavatv iti // (62.2) Par.?
seyaṃ rājñābhyanujñātā guruṇā manmathena ca / (63.1) Par.?
iyam āyāti te paścād yātu tāvad bhavān iti // (63.2) Par.?
atha praviśya saṃbhrāntā pratīhārī nyavedayat / (64.1) Par.?
sayāno gomukhaḥ prāha laghu śrāvaya mām iti // (64.2) Par.?
mayoktaṃ gomukhas tāvad ekākī praviśatv iti / (65.1) Par.?
sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām // (65.2) Par.?
ajñātapramadāsaṅgam ākulībhūtamānasam / (66.1) Par.?
kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān // (66.2) Par.?
tenoktaṃ yuddhavelāyāṃ damyante turagā iti / (67.1) Par.?
yad etad ghuṣyate loke tad etat tathyatāṃ gatam // (67.2) Par.?
na nāgarakatāṃ prāptum upadeśena śakyate / (68.1) Par.?
iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā // (68.2) Par.?
saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati / (69.1) Par.?
tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam // (69.2) Par.?
anuśiṣya sa mām evaṃ niryāyānīya ca priyām / (70.1) Par.?
sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ // (70.2) Par.?
tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata / (71.1) Par.?
kṛtaṃ tathaiva ca mayā vanditena ca vanditā // (71.2) Par.?
sarvathā yad yad evāham anayā kāritas tadā / (72.1) Par.?
tad evānukaromi sma nartanācāryaśiṣyavat // (72.2) Par.?
atha buddhvānukūlaṃ mām iyam anvarthavedinam / (73.1) Par.?
smitvā sotkamparomāñcaṃ gāḍham aṅgam apīḍayat // (73.2) Par.?
tato 'ham anapekṣyaiva tatkṛtānukṛtakramam / (74.1) Par.?
aśarīrasya kasyāpi gato bhūtasya vaśyatām // (74.2) Par.?
strīpuṃsatām āgatayor anabhipretanidrayoḥ / (75.1) Par.?
pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ // (75.2) Par.?
prātaḥ pravahaṇenaiva priyām ādāya gomukhaḥ / (76.1) Par.?
mātur evānayad gehaṃ manmānasapuraḥsarām // (76.2) Par.?
vardhamānarater evam atiyāteṣu keṣucit / (77.1) Par.?
dineṣu mama samprāptaḥ senānīr idam abravīt // (77.2) Par.?
adyāṣṭāsu prayāteṣu muhūrteṣu pravakṣyati / (78.1) Par.?
mauhūrtānumato rājā rātreḥ śāntipuraḥsaram // (78.2) Par.?
tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam / (79.1) Par.?
yuṣmābhir api kartavyaṃ yat tad ājñāpyatām iti // (79.2) Par.?
mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati / (80.1) Par.?
iti tasmin nate mahyaṃ gomukhena niveditam // (80.2) Par.?
adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ / (81.1) Par.?
tenaiva sahitā yūyaṃ gantāraḥ śanakair iti // (81.2) Par.?
gomukhena tu vṛttānte kathite 'smin rumaṇvate / (82.1) Par.?
pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ // (82.2) Par.?
tac ca krīḍāgṛhaṃ prāpya kalpitaṃ yamunātaṭe / (83.1) Par.?
divasaṃ gamayāmi sma taṃ triyāmāmukhotsukaḥ // (83.2) Par.?
gomukhānītayā sārdham āsitvā kāntayā saha / (84.1) Par.?
niśāyāṃ yātakalpāyām apaśyaṃ rudatīm imām // (84.2) Par.?
kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā / (85.1) Par.?
yadā noktavatī kiṃcit tadānyā dārikābravīt // (85.2) Par.?
apaiti guṇavatsaṅgād doṣo doṣavatām kila / (86.1) Par.?
gaṇikāśabdadoṣas tu nainām adyāpi muñcati // (86.2) Par.?
kāśirājasya yā kanyā vṛtā tubhyaṃ purodhasā / (87.1) Par.?
tasyāś cāmaradhāriṇyā bhavitavyaṃ kilānayā // (87.2) Par.?
seyam utprekṣya tad duḥkhaṃ dāruṇaṃ maraṇād api / (88.1) Par.?
viṣapānakṛtotsāhā hātum icchaty asūn iti // (88.2) Par.?
mayoktam aham apy aṅgaṃ tvadviyogarujāturam / (89.1) Par.?
nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ // (89.2) Par.?
ity asminn eva samaye prāptā hariśikhādayaḥ / (90.1) Par.?
vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan // (90.2) Par.?
tataḥ sambhāṣya suhṛdāv avocan marubhūtikaḥ / (91.1) Par.?
vayam eva viṣaṃ pūrvaṃ pibāmaḥ kalpyatām iti // (91.2) Par.?
tato hariśikhenoktaṃ kvāsau saṃprati gomukhaḥ / (92.1) Par.?
yo hi mūlam anarthasya sa tāvat pāyyatām iti // (92.2) Par.?
tena gomukham āhvātuṃ prahitāgatya dārikā / (93.1) Par.?
abravīd gomukho vakti kiṃ mayātaḥ prayojanam // (93.2) Par.?
dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam / (94.1) Par.?
aham adhyetum ārabdho vaidyāt prāṇapradād iti // (94.2) Par.?
tato hariśikhenoktaḥ kruddhena marubhūtikaḥ / (95.1) Par.?
preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham // (95.2) Par.?
[... ein Vers oder Satz] / (96) Par.?
[... ein Vers oder Satz] // (96) Par.?
yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham / (97.1) Par.?
svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate // (97.2) Par.?
so 'bravīt so 'yam āyāto vādaḥ saṃprati satyatām / (98.1) Par.?
jvariṣyāmīti saṃcintya maṇḍaṃ pibati muṇḍitaḥ // (98.2) Par.?
sa kālas tāvad āyātu svāminī yad viśaṅkitā / (99.1) Par.?
tatraiva vidyāma nyañco pāsyāmas tyajyatāṃ tvarā // (99.2) Par.?
athavālaṃ pralāpena mahīpālaṃ tapantakaḥ / (100.1) Par.?
vijñāpayatu tenāsya dattaḥ pūrvam ayaṃ varaḥ // (100.2) Par.?
aprasaṅge 'pi bhavatā kāryā vijñāpinā mayi / (101.1) Par.?
siddhiṃ yāsyati cāvaśyaṃ mā sma śaṅkāṃ karod iti // (101.2) Par.?
itīmām anukūlābhir vāgbhir āśvāsya gomukhaḥ / (102.1) Par.?
mātur evānayan mūlaṃ prāviśāma tataḥ purīm // (102.2) Par.?
kumāravaṭakāsthena mayānūktas tapantakaḥ / (103.1) Par.?
gomukhena yad ākhyātaṃ tat kāryaṃ sādhyatām iti // (103.2) Par.?
tapantakas tu sāsphoṭam idaṃ siddhim iti bruvan / (104.1) Par.?
gatvā rājakulaṃ tasmād āgatyedam abhāṣata // (104.2) Par.?
rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti / (105.1) Par.?
śālīnena mayāpy uktaṃ modako dīyatām iti // (105.2) Par.?
evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ / (106.1) Par.?
yācate sma prahīṇatvād gatvā gatvā mahīpatim // (106.2) Par.?
iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān / (107.1) Par.?
dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān // (107.2) Par.?
Duration=0.60922288894653 secs.