Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7517
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe / (1.1) Par.?
vādī jita ivācchāyas trapayā gomukho 'bravīt // (1.2) Par.?
aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ / (2.1) Par.?
tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ // (2.2) Par.?
vanditā ca vihasyāha devī padmāvatī yathā / (3.1) Par.?
kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum // (3.2) Par.?
bhrātrā te kiṃ na muktaiva na vādyāpi vibudhyate / (4.1) Par.?
kopitā vā bhaved bhartrā śiṣṭā duścaritair iti // (4.2) Par.?
athāgāt hatoraskā krandantī padmadevikā / (5.1) Par.?
nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ // (5.2) Par.?
tato devyau tataḥ śeṣam aśeṣam avarodhanam / (6.1) Par.?
rājā ca śrutavṛttāntaḥ sāsthāno dhairyam atyajat // (6.2) Par.?
tataḥ prāpyācirāt saṃjñāṃ māgadhyā padmadevikā / (7.1) Par.?
kathaṃ jānāsi nāstīti pṛṣṭācaṣṭa niśāmyatām // (7.2) Par.?
yathaiva gomukhenāsau svam āvāsaṃ praveśitā / (8.1) Par.?
tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ // (8.2) Par.?
akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca / (9.1) Par.?
śūnyām īkṣāmahe śayyām aśrīkāṃ nalinīm iva // (9.2) Par.?
tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe / (10.1) Par.?
na kvacic ca vicinvatyaḥ paśyāmaḥ svāminīm iti // (10.2) Par.?
kaliṅgasenayā tv atra śokagadgadayoditam / (11.1) Par.?
idaṃ tad āgataṃ manya durvidyādharaceṣṭitam // (11.2) Par.?
bālikām aham ādāya pūrvaṃ madanamañcukām / (12.1) Par.?
harmyāgre krīḍayāmi sma candrikāsaṅgaśītale // (12.2) Par.?
ehi vidyādharā ehi gṛhāṇemāṃ surūpikām / (13.1) Par.?
ekām eva mayā labdhāṃ sutāṃ durlabhikām iti // (13.2) Par.?
tataś carmāsikeyūrahārādikarabhāsuraḥ / (14.1) Par.?
avātarad divaḥ ko 'pi divyagandhasragambaraḥ // (14.2) Par.?
dūrād eva ca māṃ bhītāṃ mā bhaiṣīr iti sāntvayan / (15.1) Par.?
gambhīradhvanivitrastatanayām idam abravīt // (15.2) Par.?
yadi mahyam iyaṃ dattā satyena tanayā tvayā / (16.1) Par.?
tato muñca nayāmy enāṃ nyāsabhūtā hi kanyakā // (16.2) Par.?
nāmnā mānasavego 'haṃ vidyādharagaṇādhipaḥ / (17.1) Par.?
sarvavijñeyavijñānamanojvalitadhīr iti // (17.2) Par.?
anicchantī tatas tasya saṃnidhau ciram āsitum / (18.1) Par.?
prayatnād dhairyam ādhāya pragalbheva tam abravam // (18.2) Par.?
arhaty avaśyam eveyam īdṛśī tvādṛśaṃ patim / (19.1) Par.?
na punar dīyate tāvad bālikā śaiśavād iti // (19.2) Par.?
atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ / (20.1) Par.?
dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat // (20.2) Par.?
tena bravīmi tenādya tat smṛtvā kṣudrabuddhinā / (21.1) Par.?
vidyādharādhamenāsau nītā yadi bhaved iti // (21.2) Par.?
sarvathā dṛśyate neha devī madanamañjukā / (22.1) Par.?
yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti // (22.2) Par.?
tataḥ samutpatann eva śokaḥ krodhena māmakaḥ / (23.1) Par.?
preritaḥ pavaneneva prabalena balāhakaḥ // (23.2) Par.?
strītaskara durācāra mūḍha mānasavegaka / (24.1) Par.?
tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ // (24.2) Par.?
yugapat krodhaśokābhyāṃ śoṣito 'haṃ krameṇa ca / (25.1) Par.?
yathānilatuṣārābhyāṃ śiśire kamalākaraḥ // (25.2) Par.?
gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt / (26.1) Par.?
kim etad iti pṛṣṭena vṛttānto 'yaṃ mayoditaḥ // (26.2) Par.?
tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram / (27.1) Par.?
viṣādākulito rājā prasthito yuṣmadantikam // (27.2) Par.?
antare ca rumaṇvantam āha keyaṃ pramāditā / (28.1) Par.?
sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam // (28.2) Par.?
yuktaṃ tadā yadālocya mahat sīdat prayojanam / (29.1) Par.?
vipralabdho 'smi yuṣmābhir devyā vāsavadattayā // (29.2) Par.?
adhunā dhriyamāṇe 'pi samarthasacive mayi / (30.1) Par.?
apanītā vadhūḥ kasmād bālān mama sutād iti // (30.2) Par.?
sa tam āha nivartadhvam alaṃ tatra gatena vaḥ / (31.1) Par.?
yuṣmān dṛṣṭvā hi sa śiśuḥ prāṇān api parityajet // (31.2) Par.?
ājñāpayatha māṃ yac ca yac ca vijñāpayāmi vaḥ / (32.1) Par.?
āsīnān āsane tena nivṛtya sthīyatām iti // (32.2) Par.?
upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā / (33.1) Par.?
anāthāpi na vaḥ kācit kenacit paribhūyate // (33.2) Par.?
yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ / (34.1) Par.?
nāsty asau yo na cāsmābhir īkṣitaś cāracakṣuṣā // (34.2) Par.?
ākāśe tu na me prajñā kramate divyagocare / (35.1) Par.?
tena vidyādhareṇāsau hṛteti hṛdaye mama // (35.2) Par.?
athavā bhavatūdyāne yuvarājaḥ parīkṣatām / (36.1) Par.?
kadācit kupitā bhartre tatrāsīta vadhūr iti // (36.2) Par.?
kupitānāṃ hi bhartṛbhyaḥ śrūyante kulayoṣitām / (37.1) Par.?
sādhubhiḥ kathyamānāni pañca sthānāni tad yathā // (37.2) Par.?
śvaśrūbhrātṛnanāndṛṇāṃ bhartṛmitrasya vā gṛham / (38.1) Par.?
duṣṭasaṃcāraśūnyāni mandiropavanāni vā // (38.2) Par.?
atrāntare kathitavān ākhyānaṃ marubhūtikaḥ / (39.1) Par.?
prastāve yan mayā pūrvaṃ śrutaṃ tad avadhīyatām // (39.2) Par.?
aṣṭāvakrasya duhitā sāvitrī nāma kanyakā / (40.1) Par.?
āsīd yā caritākāraiḥ sāvitrīm atiricyate // (40.2) Par.?
aṣṭāvakram ayāciṣṭa kadācid ṛṣir aṅgirāḥ / (41.1) Par.?
brahmann akṛtadāro 'smi sutā me dīyatām iti // (41.2) Par.?
so 'bravīd bhavataḥ ko 'nyas trailokye 'pi varo varaḥ / (42.1) Par.?
kiṃ tu datteyam anyasmai kṣamatāṃ bhagavān iti // (42.2) Par.?
tasya bhrātā vṛṣo nāma sa cāṅgirasam abravīt / (43.1) Par.?
amṛtā nāma duhitā mama sā gṛhyatām iti // (43.2) Par.?
pariṇīya tu tāṃ kanyām amṛtām amṛtopamām / (44.1) Par.?
ātmānam aṅgirā mene pītāmṛtam ivāmṛtam // (44.2) Par.?
sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā / (45.1) Par.?
upālabdhavatī nātham ṛṣiputrasya vallabhā // (45.2) Par.?
cakṣūraktena bhavatā sāvitrī svayam arthitā / (46.1) Par.?
ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti // (46.2) Par.?
nānāvidhaiḥ sa śapathair amṛtāṃ parisāntvayan / (47.1) Par.?
kaṃcid abhyanayat kālam ekadāstaṃgate ravau // (47.2) Par.?
paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam / (48.1) Par.?
apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti // (48.2) Par.?
tena vanditasaṃdhyena cirād uktaṃ nanu priye / (49.1) Par.?
devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham // (49.2) Par.?
atha sā śrutam ity uktvā svasminn āśramapādape / (50.1) Par.?
devatābhyo namaskṛtya śarīram udalambayat // (50.2) Par.?
ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām / (51.1) Par.?
vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum // (51.2) Par.?
tato dantaprabhājālaprabhāsitatapovanā / (52.1) Par.?
devatāvocad amṛtām amṛteneva siñcatī // (52.2) Par.?
putri mā sma tyaja prāṇān dustyajān dharmasādhanān / (53.1) Par.?
straiṇam ajñānam āśritya saṃtuṣṭo hi patis tvayā // (53.2) Par.?
nāṣṭāvakrasya duhitā sāvitrī tena cintitā / (54.1) Par.?
kiṃtv ahaṃ brahmarudrādisaptalokanamaskṛtā // (54.2) Par.?
sarvathā matprasādāt te putri putro bhaviṣyati / (55.1) Par.?
balena tapasā yasya na samāno bhaviṣyati // (55.2) Par.?
iti dattvā varaṃ tasyai sāvitrī divam āśrayat / (56.1) Par.?
amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī // (56.2) Par.?
tena bravīmi kupitā kadācid amṛteva sā / (57.1) Par.?
udyānaṃ praviśet tatra svayam anviṣyatām iti // (57.2) Par.?
athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ / (58.1) Par.?
cakṣuścetoharākārāḥ paśyan veśyāḥ samūhaśaḥ // (58.2) Par.?
āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ / (59.1) Par.?
api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti // (59.2) Par.?
tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ / (60.1) Par.?
rater anyāsu saṃkalpaḥ pramadāsu pravartate // (60.2) Par.?
tataḥ saṃkalpayann evam acandrikam ivāmbaram / (61.1) Par.?
kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam // (61.2) Par.?
prakāśān aprakāśāṃś ca pradeśān bahuśo bahūn / (62.1) Par.?
anviṣyanto bhramāma sma na cāpaśyāma tatra tām // (62.2) Par.?
gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam / (63.1) Par.?
pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān // (63.2) Par.?
kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān / (64.1) Par.?
viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam // (64.2) Par.?
athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ / (65.1) Par.?
aryaputrāryaduhitā mayā dṛṣṭety abhāṣata // (65.2) Par.?
tatas tasya parāmṛjya pāṇinā vikasanmukham / (66.1) Par.?
api satyam idaṃ saumya syāt krīḍety aham abravam // (66.2) Par.?
so 'bravīt satyam apy etat krīḍā yaiṣātiharṣajā / (67.1) Par.?
asatye hy atra yā krīḍā tad unmattavijṛmbhitam // (67.2) Par.?
athavālaṃ vimarśena mahābhyudayavairiṇā / (68.1) Par.?
tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate // (68.2) Par.?
paśyāmi sma tato gacchann aśokaśiśum agrataḥ / (69.1) Par.?
raktaṃ kusumasaṃghātam ayam ā bhūmipallavam // (69.2) Par.?
akāle kim aśokasya kusumānīti cintayan / (70.1) Par.?
tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm // (70.2) Par.?
āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ / (71.1) Par.?
sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim // (71.2) Par.?
idam atra mahaccitraṃ yadālokitam etayā / (72.1) Par.?
vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam // (72.2) Par.?
sarvathācetanā vṛkṣāḥ kāntāyā darśane sati / (73.1) Par.?
subhage nirvikāratvād aṅgāratuṣabhasmavat // (73.2) Par.?
athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām / (74.1) Par.?
tayā cāṅgāni saṃhṛtya mā tāvad iti vāritaḥ // (74.2) Par.?
tataḥ prasarabhaṅgena vilakṣam upalakṣya mām / (75.1) Par.?
sābravīd aparodho 'yam aryaputreṇa mṛṣyatām // (75.2) Par.?
ārādhitavatī yakṣam ahaṃ kanyā satī yathā / (76.1) Par.?
aryaputrasya bhūyāsaṃ dayitā paricārikā // (76.2) Par.?
tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā / (77.1) Par.?
pānaṃ hastena dāsyāmi prasīdatu bhavān iti // (77.2) Par.?
sa ca tasya prasādān me yātaḥ siddhiṃ manorathaḥ / (78.1) Par.?
āyācitaṃ tu yakṣāya na mayā pratiyācitam // (78.2) Par.?
tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām / (79.1) Par.?
vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ // (79.2) Par.?
āyācitam iyaṃ tubhyam acireṇaiva dāsyati / (80.1) Par.?
nītvā samarpaya kṣipraṃ dārakāya vadhūm iti // (80.2) Par.?
tena cāham ihānītā gaganāgamanāc ca me / (81.1) Par.?
śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā // (81.2) Par.?
[... ein Vers oder Satz] / (82.1) Par.?
tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti // (82.2) Par.?
athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat / (83.1) Par.?
adyārabhya kulastrītvaṃ bhavatīnāṃ bhavatv iti // (83.2) Par.?
taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham / (84.1) Par.?
yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ // (84.2) Par.?
Duration=0.25878095626831 secs.