Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7518
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato divasam āsitvā kāntāmātur ahaṃ gṛhe / (1.1) Par.?
priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān // (1.2) Par.?
prasādād aryapādānāṃ kulastrītvam upāgatām / (2.1) Par.?
tām ādāya svam āvāsaṃ pravṛttotsavam āgamam // (2.2) Par.?
tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ / (3.1) Par.?
abhyarcya pānadānena sudustoṣam atoṣayat // (3.2) Par.?
padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ / (4.1) Par.?
ādāya madhunaḥ pūrṇāṃ tato mām abravīt priyā // (4.2) Par.?
maṅgalānāṃ pradhānatvāt kāryasaṃsiddhidāyinī / (5.1) Par.?
eṣā dhanapateḥ śeṣā svādur āsvādyatām iti // (5.2) Par.?
mayoktam ananujñātas tātapādair guṇān api / (6.1) Par.?
nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat // (6.2) Par.?
tataḥ sā dṛḍhasaṃrambhā śapathair avyatikramaiḥ / (7.1) Par.?
cirān niruttarīkṛtya mām anicchum apāyayat // (7.2) Par.?
pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā / (8.1) Par.?
kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ // (8.2) Par.?
āpāne madhurāsvādam anusvāde tu tiktakam / (9.1) Par.?
kṣaye kaṣāyakaṭukam avacchede manāg iti // (9.2) Par.?
sābravīd vyaktam adyāpi na jānītha rasaṃ punaḥ / (10.1) Par.?
pīyatām iti pītaṃ ca punas tadvacanānmayā // (10.2) Par.?
idaṃ kīdṛśam ity asyai pṛcchatyai kathitaṃ mayā / (11.1) Par.?
kim artham api me cittaṃ gatam asvasthatām iti // (11.2) Par.?
tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ / (12.1) Par.?
gamiṣyaty acirād eva cittaṃ te svasthatām iti // (12.2) Par.?
tasyām api ca pītāyām apaśyaṃ vegavadbhramān / (13.1) Par.?
taruprāsādaśailādīn sthāvarān api jaṅgamān // (13.2) Par.?
yathā cāhaṃ tayopāyair agrāmyaiḥ śapathādibhiḥ / (14.1) Par.?
anicchan pāyitaḥ pānaṃ tathā tām apy apāyayam // (14.2) Par.?
balavadbhyām athākramya madena madanena ca / (15.1) Par.?
yad eva rucitam tābhyāṃ tat taivāsmi pravartitaḥ // (15.2) Par.?
yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ / (16.1) Par.?
tena kṛtrimam evāsau kanyātvaṃ pratipāditā // (16.2) Par.?
tataḥ prātar upāgamya madhugandhādhivāsitam / (17.1) Par.?
ghrātvā hariśikho veśma saṃbhrāntamatir uktavān // (17.2) Par.?
apūrva iva gandho 'yam aryaputra vibhāvyate / (18.1) Par.?
manye 'ryaputrayā yūyam anicchāḥ pāyitā iti // (18.2) Par.?
sa mayoktaḥ sakhe sakhyā tavāhaṃ pāyito balāt / (19.1) Par.?
bhavatāpi rucau satyāṃ sthīyatāṃ pīyatām iti // (19.2) Par.?
so 'bravīd vyasanagrāmagrāmaṇyaṃ bhavatām api / (20.1) Par.?
pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti // (20.2) Par.?
mayoktam aryapādeṣu samitreṣu samāśatam / (21.1) Par.?
pālayatsu kim asmākam ātmabhir vañcitair iti // (21.2) Par.?
tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam / (22.1) Par.?
anuṣṭhāne punas tasya svātantryaṃ svāminām iti // (22.2) Par.?
taṃ pibantaṃ sahāvābhyām ālokya marubhūtikaḥ / (23.1) Par.?
niḥśaṅkaḥ pātum ārabdhas taṃ ca dṛṣṭvā tapantakaḥ // (23.2) Par.?
rājamānas tato raktair aṅgarāgasragambaraiḥ / (24.1) Par.?
punar uktapriyālāpo mām avandata gomukhaḥ // (24.2) Par.?
tam atyāsannam āsīnam atimātrapriyaṃvadam / (25.1) Par.?
pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt // (25.2) Par.?
unmatta kim asaṃbaddhaṃ bhāṣamāṇaḥ puraḥ prabhoḥ / (26.1) Par.?
udvejayasi bhartāram apasṛtyāsyatām iti // (26.2) Par.?
tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam / (27.1) Par.?
svāmino niḥsapatnau tu pādāv icchāmi sevitum // (27.2) Par.?
yadā tūbhayavaitarddhabhartṛmūrdhabhir arcitau / (28.1) Par.?
bhaviṣyatas tadāsmākaṃ sasapatnau bhaviṣyataḥ // (28.2) Par.?
vaitarddhanāmagrahaṇāt tato madanamañjukā / (29.1) Par.?
smitasaṃdarśitaprītir abravīt sāśrulocanā // (29.2) Par.?
aho cāturyamādhuryapradhānaguṇabhūṣaṇāḥ / (30.1) Par.?
ālāpā nirgatāḥ saumyād gomukhasya mukhād iti // (30.2) Par.?
mayoktaṃ bhaṇa paśyāmas tvayā kasmāc ciraṃ sthitam / (31.1) Par.?
ko vā tavedam ākāram ujjvalaṃ kṛtavān iti // (31.2) Par.?
tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau / (32.1) Par.?
ājñāpitās tava bhrātrā pānam āsevitaṃ niśi // (32.2) Par.?
tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat / (33.1) Par.?
svayam āsvādya tad bhrātre tvayā prasthāpyatām iti // (33.2) Par.?
so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ / (34.1) Par.?
pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ // (34.2) Par.?
tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk / (35.1) Par.?
matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam // (35.2) Par.?
tasmāt pibata niḥśaṅkāḥ kāpiśāyanam āsavam / (36.1) Par.?
anujñātāḥ sahāmātyair gurubhir muditair iti // (36.2) Par.?
sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ / (37.1) Par.?
divasān gamayāmi sma prahṛṣṭaparicārakaḥ // (37.2) Par.?
kadācid ekaparyaṅkasthitā madanamañjukā / (38.1) Par.?
yuṣmābhiḥ sukhasuptāhaṃ na draṣṭavyety abhāṣata // (38.2) Par.?
mama tv āsīt kim ity eṣā nivārayati mām iti / (39.1) Par.?
yat satyaṃ sutarāṃ cetaḥ kutūhalataraṅgitam // (39.2) Par.?
kadācid ardharātre 'haṃ sthāvarākārajaṅgame / (40.1) Par.?
pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ // (40.2) Par.?
tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama / (41.1) Par.?
na yuktaṃ sukhasuptasya śatror api nibodhanam // (41.2) Par.?
bhāryā punaḥ śarīrārdham ato madanamañjukām / (42.1) Par.?
pratibodhya jalaṃ yāce taddhi me na virūpyate // (42.2) Par.?
iti nirdhārya tasyāṃ ca mayā dṛṣṭir nipātitā / (43.1) Par.?
yāvad anyaiva sā kāpi nārīrūpaiva candrikā // (43.2) Par.?
āsīc ca mama kiṃ yakṣī kiṃ gandharvī kim apsarāḥ / (44.1) Par.?
mānuṣī syāt kulastrī syād gaṇikā syād iyaṃ na hi // (44.2) Par.?
yasmād anyatamāpy āsāṃ lakṣaṇair nopapadyate / (45.1) Par.?
tasmād vidyādharī prāptā kāpi kenāpi hetunā // (45.2) Par.?
iti nirṇīya nipuṇaṃ kariṇītālukomalau / (46.1) Par.?
gāḍhaṃ saṃvāhayāmi sma tasyāś caraṇapallavau // (46.2) Par.?
sā tu saṃtyājitā nidrāṃ sadyaś caraṇapīḍayā / (47.1) Par.?
mām ālokya tathābhūtaṃ bhītā bhūmāv upāviśat // (47.2) Par.?
abravīc ca na kartavyam aryaputreṇa sāhasam / (48.1) Par.?
tvādṛśām anukampyo hi balināṃ pramadājanaḥ // (48.2) Par.?
tataḥ śrutveti yat satyam ātmany evāsmi lajjitaḥ / (49.1) Par.?
evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti // (49.2) Par.?
sā māṃ lajjitam ālokya jānusaṃnihitānanam / (50.1) Par.?
lajjām apaharantīva tvaritedam abhāṣata // (50.2) Par.?
śrūyatāṃ cāpriyaṃ sā te priyā madanamañjukā / (51.1) Par.?
tvadguṇasmaraṇavyagrā nayate divasān iti // (51.2) Par.?
āsīn me manasi hṛtā na sā mṛtā sā yā dṛṣṭer vrajati na gocaraṃ priyā me / (52.1) Par.?
jyotsnā hi sphuṭadhavalāpi kaumudīndor andhānāṃ bahalatamomalīmasaiva // (52.2) Par.?
Duration=0.27088403701782 secs.