Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7519
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas tām abravaṃ bhīru tvam eva hi mama priyā / (1.1) Par.?
tathāpi tu vinodena tiṣṭhāmaḥ kathyatām iti // (1.2) Par.?
grahītavyāni nāmāni gurudevadvijanmanām / (2.1) Par.?
yasmāt tena viśuddhyarthaṃ svānam ācaritaṃ tayā // (2.2) Par.?
asti merugiriprāṃśur āṣāḍho nāma parvataḥ / (3.1) Par.?
śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ // (3.2) Par.?
tatra vidyādharasvāmī vedavān vegavān iti / (4.1) Par.?
yaḥ kuberādhikasvo 'pi niḥsva eva dinātyaye // (4.2) Par.?
tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā / (5.1) Par.?
tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api // (5.2) Par.?
tau ca putram avindantau ciraṃ duḥkham atiṣṭhatām / (6.1) Par.?
prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam // (6.2) Par.?
tau manaḥputrikāṃ nāma kulavidyāṃ sutārthinau / (7.1) Par.?
ārādhayitum ārabdhau tayā coktaṃ prasannayā // (7.2) Par.?
sarvavidyādharotkṛṣṭavidyādharaparākramaḥ / (8.1) Par.?
bhavitā bhavatoḥ putraḥ putrakau duḥkham ujhatam // (8.2) Par.?
ekā ca duhitā yasyāḥ kalāśālī bhaviṣyati / (9.1) Par.?
śūraḥ sāṅga ivānaṅgo vidyādharapatiḥ patiḥ // (9.2) Par.?
kāle kvacid atīte ca prasūtā pṛthivī sutam / (10.1) Par.?
trivargam akṣataṃ devī pṛthivīva surakṣitā // (10.2) Par.?
manaḥputrikayā dattaḥ sa yasmāt kulavidyayā / (11.1) Par.?
tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ // (11.2) Par.?
saṃvatsaratraye 'tīte jātāyā duhituḥ kṛtam / (12.1) Par.?
nāma vegavatātmīyam asau vegavatī tataḥ // (12.2) Par.?
labdheṣṭatanayau tau ca modamānāv aharniśam / (13.1) Par.?
nītavantau ciraṃ kālam ekāharniśasaṃmitam // (13.2) Par.?
vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ / (14.1) Par.?
bhadrāsanastham ātmānaṃ dadarśa ādarśamaṇḍale // (14.2) Par.?
atha haṃsam ivāsīnam añjanācalamūrdhani / (15.1) Par.?
mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani // (15.2) Par.?
tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ / (16.1) Par.?
pṛṣṭo mānasavegena kim etad iti vegavān // (16.2) Par.?
tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ / (17.1) Par.?
tapāṃsi vā niṣevante vedāntavihitāni vā // (17.2) Par.?
tat prajāḥ pālayeḥ putra prajās tvāṃ pālayantu ca / (18.1) Par.?
pālitair hi mṛgendro 'pi kānanair eva pālyate // (18.2) Par.?
atha mānasavegena krośantīṣu prajāsu ca / (19.1) Par.?
rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam // (19.2) Par.?
bhartrā nivartyamānāpi vacobhiḥ sopapattibhiḥ / (20.1) Par.?
na nivṛttā yadā devī tadopāyaṃ prayuktavān // (20.2) Par.?
adyaivāhaṃ cyuto rājyād adyaiveyaṃ pativratā / (21.1) Par.?
na me sampādayaty ājñām aho dharmaḥ satām iti // (21.2) Par.?
tato hrītā ca bhītā ca sāśruśreṇiḥ savepathuḥ / (22.1) Par.?
pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ // (22.2) Par.?
yadā tarhi mayā yūyaṃ pāvayantas tapovanam / (23.1) Par.?
upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti // (23.2) Par.?
so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam / (24.1) Par.?
bhartāraṃ vegavatyāś ca dṛṣṭvā draṣṭāsi mām iti // (24.2) Par.?
evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti / (25.1) Par.?
uktā vegavatī mātrā pitaraṃ praṇatābravīt // (25.2) Par.?
tāta tvayi vanaṃ yāte ko me dāsyati modakān / (26.1) Par.?
kalpavṛkṣaprasūtāni phalāni kusumāni vā // (26.2) Par.?
tenoktaṃ yena yenārtho durlabhenāpi kenacit / (27.1) Par.?
tat tan mānasavegas te bhrātā dātāsyatām iti // (27.2) Par.?
iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ / (28.1) Par.?
gurusattvarajastamaḥkalaṅkāṃ prakṛtiṃ hātum agād vanaṃ narendraḥ // (28.2) Par.?
śriyaṃ mānasavego 'pi kadalīdalacañcalām / (29.1) Par.?
śaktitrayaprayogajñaḥ kṛtavān acalācalām // (29.2) Par.?
atha yāte kvacit kāle mātaṅgādhipateḥ sutā / (30.1) Par.?
āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat // (30.2) Par.?
sā sma vegavatīm āha rājaputri kim āsyate / (31.1) Par.?
uttiṣṭhākāśamārgeṇa gacchāmo malayācalam // (31.2) Par.?
śṛṅgakuñjanitambeṣu tasya ramyeṣu ramyatām / (32.1) Par.?
netrāpidhānikākhyānaputrikākandukair iti // (32.2) Par.?
tayoktaṃ nāsti me śaktir gantum ākāśavartmanā / (33.1) Par.?
alabdhakulavidyāyāḥ sakhi tan mṛṣyatām iti // (33.2) Par.?
upahasya tatas tās tām uccais tāḍitapāṇayaḥ / (34.1) Par.?
ādhatāmbarapakṣāḥ khaṃ haṃsakanyā ivāsthitāḥ // (34.2) Par.?
bhrātur antikam āyātā sāvegā vegavatyapi / (35.1) Par.?
tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti // (35.2) Par.?
tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām / (36.1) Par.?
siddhavidyābhir adyāhaṃ sakhībhir hāsitā yataḥ // (36.2) Par.?
acireṇaiva dāsyāmi mātar ity abhidhāya sā / (37.1) Par.?
bhrātā visarjitāsārabālālaṅkāravañcitā // (37.2) Par.?
ekadā gaurimuṇḍasya bhaginī gaurimadyaśāḥ / (38.1) Par.?
gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm // (38.2) Par.?
upahasya ca tāṃ sāpi vipakṣām iva sārasīm / (39.1) Par.?
sapakṣā rājahaṃsīva gatā prati himācalam // (39.2) Par.?
vegavatyapi sāsthānaṃ gatvā bhrātaram abravīt / (40.1) Par.?
kim ayaṃ kṣipyate kālo vidyā me dīyatām iti // (40.2) Par.?
tenoktam api dāsyāmi tvarase kim akāraṇam / (41.1) Par.?
gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti // (41.2) Par.?
sā gatvā manyubhāreṇa sphurantīva tvarāvatī / (42.1) Par.?
apatan mātur utsaṅge saṃtapteva vaśā hrade // (42.2) Par.?
pṛthivī tu samāhūya sacivau bhartur abravīt / (43.1) Par.?
acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām // (43.2) Par.?
antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ / (44.1) Par.?
bhrātaras tu dviṣanty eva bhrātṝn ekodarān api // (44.2) Par.?
tau tām ākāśamārgeṇa nītavantau tapovanam / (45.1) Par.?
mārgāyatanamārgeṣu sāmbhaḥsu gamitaśramām // (45.2) Par.?
athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām / (46.1) Par.?
te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām // (46.2) Par.?
pṛcchanti sma ca tatraikam abhivādya tapasvinam / (47.1) Par.?
brahman brūhi tam uddeśaṃ yatrāste vegavān iti // (47.2) Par.?
so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati / (48.1) Par.?
anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā // (48.2) Par.?
parṇaśālā ca tasyeyaṃ yasyāḥ siṃhamataṅgajau / (49.1) Par.?
aṅgaṇe krīḍataḥ prītāv imau ca śikhipannagau // (49.2) Par.?
āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ / (50.1) Par.?
tasyāhlādayituṃ cakṣur eṣa mandāyate raviḥ // (50.2) Par.?
tapastāntaṃ tataḥ kāyaṃ sakāyam iva vegavān / (51.1) Par.?
kāyakleśaṃ vahann āgād vaikhānasamṛgāvṛtaḥ // (51.2) Par.?
atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham / (52.1) Par.?
abravīn mantriṇau nāyaṃ mama tātaḥ sa vegavān // (52.2) Par.?
tasya candraprabhacchattraprabhāḥ samukuṭaprabhāḥ / (53.1) Par.?
prabhāsayanti dhāvantīṃ puraḥ sāmantasantatim // (53.2) Par.?
ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ / (54.1) Par.?
tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ // (54.2) Par.?
tābhyām uktaṃ sa evāyaṃ tathā cetthaṃ ca dṛśyate / (55.1) Par.?
tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ // (55.2) Par.?
vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā / (56.1) Par.?
aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam // (56.2) Par.?
mantriṇāv api bhartāram ucitāntaravartinau / (57.1) Par.?
śirovāgbhir avandetām atha vegavatoditau // (57.2) Par.?
āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ / (58.1) Par.?
janarañjanamātraṃ hi gataṃ tad rājyanāṭakam // (58.2) Par.?
āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān / (59.1) Par.?
rājño mānasavegasya rājyaṃ no varṇyatām iti // (59.2) Par.?
tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum / (60.1) Par.?
tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ // (60.2) Par.?
iyaṃ māṇavikā kasmād ānīteti ca pṛcchate / (61.1) Par.?
vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram // (61.2) Par.?
tenoktam acirād eṣā labdhavidyā gamiṣyati / (62.1) Par.?
yuvābhyāṃ nītipannābhyāṃ sa bālaḥ pālyatām iti // (62.2) Par.?
vegavatyapi sotsāhā karoti sma mahat tapaḥ / (63.1) Par.?
kalpitāhārakartavyā phalamūlajalānilaiḥ // (63.2) Par.?
jalāharaṇasaṃmārgakusumapracayādibhiḥ / (64.1) Par.?
ārādhayad durārādhān asau vaikhānasān api // (64.2) Par.?
uccinvantī kadācit sā phullāṃ kānanamallikām / (65.1) Par.?
hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam // (65.2) Par.?
yathāsaṃnihitais tatra vaikhānasakumārakaiḥ / (66.1) Par.?
mā rājadārike bhaiṣīr ity uktvā parivāritā // (66.2) Par.?
kvāsau kvāsau khalaḥ sarpa iti pṛṣṭā kumārakaiḥ / (67.1) Par.?
amuṣmin mallikāgulma iti tebhyo nyavedayat // (67.2) Par.?
te tv ālokya tam uddeśam avocann uccakaistarām / (68.1) Par.?
rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī // (68.2) Par.?
dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām / (69.1) Par.?
tvayā sarpa iti jñātaṃ tasmād āśvasyatām iti // (69.2) Par.?
uṭajāṅgaṇam ānītaḥ sa mayūraḥ kumārakaiḥ / (70.1) Par.?
vicitrair nartito mārgais tayā kuṭṭitatālayā // (70.2) Par.?
prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ / (71.1) Par.?
militāḥ sarva evāsthus tapovananivāsinaḥ // (71.2) Par.?
etasminn eva vṛttānte vegavantam upāgatam / (72.1) Par.?
viśrāntam upagamyedam avocaṃs taṃ tapasvinaḥ // (72.2) Par.?
rājadārikayā rājaṃs tapas taptaṃ sudustapam / (73.1) Par.?
vayam ārādhitāḥ prītās tadvidyāṃ labhatām iti // (73.2) Par.?
tenoktaṃ yadi ca prītā no bhavanto 'nujānate / (74.1) Par.?
tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ // (74.2) Par.?
anayā yat tapas taptam asmābhiś cedam īdṛśam / (75.1) Par.?
tad asyāḥ kulavidyānām alaṃ bhavatu siddhaye // (75.2) Par.?
yac ca mānasavegasya vidyāsiddhiprabhāvitam / (76.1) Par.?
balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām // (76.2) Par.?
yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam / (77.1) Par.?
rājyasya daśamaṃ bhāgaṃ sa madīyasya bhokṣyati // (77.2) Par.?
evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā / (78.1) Par.?
sāpi labdhābhyanujñānā vegenodapatan nabhaḥ // (78.2) Par.?
tataḥ kanakalekheva bhāsā kaṣaśilām asau / (79.1) Par.?
piśaṅgabhavatī yāntī śyāmalām ambarasthalīm // (79.2) Par.?
dṛṣṭā mānasavegena saṃbhramabhrāntacakṣuṣā / (80.1) Par.?
avātarat tadāsthāne haṃsīvāmbhojakānane // (80.2) Par.?
kathaṃcit pratyabhijñāya lajjiteneva tena sā / (81.1) Par.?
āliṅgyotsaṅgam āropya gamitā mātur antikam // (81.2) Par.?
mātāpi duhitṛsneham anādṛtyaiva satvarā / (82.1) Par.?
apṛcchad api kalyāṇi kuśalī vegavān iti // (82.2) Par.?
kiṃ vāphalapralāpena sāram evāvadhīyatām / (83.1) Par.?
yāsau vegavatī sāhaṃ tasya vegavataḥ sutā // (83.2) Par.?
atīte tu kvacit kāle saśarīreva cārutā / (84.1) Par.?
nītā mānasavegena kāpi bhūmau varāṅganā // (84.2) Par.?
sā ca tadguṇabhūyiṣṭhāṃ dṛḍhaṃ dveṣṭi kathām api / (85.1) Par.?
kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva // (85.2) Par.?
sa kadācit kvacit kāṃcid dṛṣṭvā tāpasakanyakām / (86.1) Par.?
balād bhoktum upakrāntas tayā coktaṃ sphurad ruṣā // (86.2) Par.?
yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam / (87.1) Par.?
kiṃtu vegavataḥ sādhoḥ putratvaṃ tena mucyase // (87.2) Par.?
sarvathā śāpanāmānaṃ pratīcchatu varaṃ bhavān / (88.1) Par.?
adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ // (88.2) Par.?
balāt kāmayamānasya niḥkāmāṃ kāṃcid aṅganām / (89.1) Par.?
bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti // (89.2) Par.?
tatas trastas tataḥ śāpād akāmāṃ kāminīm asau / (90.1) Par.?
api notsahate draṣṭuṃ kuta eva niṣevitum // (90.2) Par.?
sa tu mām abravīn mātas tathā madanamañjukā / (91.1) Par.?
protsāhyatāṃ yathā kṣipram upasarpati mām iti // (91.2) Par.?
atha bālasvabhāvena sakutūhalayā mayā / (92.1) Par.?
aśokavanikāmadhye dṛṣṭā madanamañjukā // (92.2) Par.?
saṃkṣiptam adhitiṣṭhantī rūḍhaparṇalatoṭajam / (93.1) Par.?
mlānacampakamāleva purāṇakadalīpuṭam // (93.2) Par.?
parṇaśayyāśirobhāge nihitaḥ saṃpidhānakaḥ / (94.1) Par.?
uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā // (94.2) Par.?
atha lambhitaviśrambhāṃ mañjukām aham abravam / (95.1) Par.?
kas te mānuṣakeṇārthaḥ kuru vidyādharaṃ patiṃ // (95.2) Par.?
mugdhe mānuṣakās tāvad bahurogādyupadravāḥ / (96.1) Par.?
vidyādharās tu vidyānāṃ prabhāvān nirupadravāḥ // (96.2) Par.?
rājā mānasavegas tu bhartā te varṇyatāṃ katham / (97.1) Par.?
yo vidyādhararājānāṃ rājā sphītaśriyām iti // (97.2) Par.?
doṣān api manuṣyāṇāṃ gṛhṇāmi sma yathā yathā / (98.1) Par.?
tathā tathābhavat tasyāḥ prītisphītākṣam ānanam // (98.2) Par.?
guṇān vidyādharāṇāṃ tu gṛhṇāmi sma yathā yathā / (99.1) Par.?
tathā tathābhavat tasyāḥ krodhajihmākṣam ānanam // (99.2) Par.?
āgantukau yadā caināṃ prītikrodhāv amuñcatām / (100.1) Par.?
gṛhṇāti sma tadā śokaḥ saniśvāsāsravepathuḥ // (100.2) Par.?
athāsyāḥ parimṛjyāsram aśītasparśam abravam / (101.1) Par.?
alaṃ bhagini saṃtapya jīvitaṃ rakṣyatām iti // (101.2) Par.?
tayā tūktaṃ mayā nedam ātmaduḥkhena rudyate / (102.1) Par.?
aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā // (102.2) Par.?
sarvavidyākalābhijñaḥ sarvarūpavatāṃ tulā / (103.1) Par.?
kulavidyādhanair yaś ca tuṅgair api na mādyati // (103.2) Par.?
sa madvṛttāntam ajñātvā daśāṃ yāsyati kāmapi / (104.1) Par.?
tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ // (104.2) Par.?
kiṃ tu pratyāśayā prāṇān ekayā dhārayāmy aham / (105.1) Par.?
yad ādiṣṭaḥ sphuṭādeśair asau vidyādharādibhiḥ // (105.2) Par.?
vidyālavaviṣādhmātān vidyādharabhujaṅgakān / (106.1) Par.?
vidyādharanarendro 'yaṃ kartā vāntaviṣān iti // (106.2) Par.?
tataḥ śrutveti yat satyaṃ jātāhaṃ jātasaṃśayā / (107.1) Par.?
vidyādharanarendraḥ syād uta na syād asāv iti // (107.2) Par.?
kiṃ kācid dūtikā yātu sāpy asaktā parīkṣitum / (108.1) Par.?
dūtikā matsamā nāsti svayam eva vrajāmy ataḥ // (108.2) Par.?
tataḥ svārthāhitotsāhā pṛcchāmi sma tava priyām / (109.1) Par.?
tava priyāya kiṃ vārtā tvadīyā dīyatām iti // (109.2) Par.?
atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā / (110.1) Par.?
tulyam evāvayoḥ kāryaṃ śaktau satyāṃ kim āsyate // (110.2) Par.?
idaṃ hi guru kartavyaṃ kṣiptakālaṃ ca sīdati / (111.1) Par.?
īdṛśaṃ tvādṛśī karma kāryate katham anyathā // (111.2) Par.?
iyaṃ maṇḍalitā veṇī mayā sakhi tavāgrataḥ / (112.1) Par.?
daṣṭukāmeva capalā bhīṣaṇāśīviṣāṅganā // (112.2) Par.?
dāhyā vā dahaneneyaṃ mocyā vā gṛdhrajambukaiḥ / (113.1) Par.?
aryaputreṇa vā dagdha dāruṇā gatidāruṇā // (113.2) Par.?
gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram / (114.1) Par.?
asaṅgā hi gatiḥ sakhyāḥ kāntaṃ yāntyāḥ smṛter iva // (114.2) Par.?
ity uktājjukayā kṣipraṃ nabhasāham ihāgatā / (115.1) Par.?
apaśyam aryaputraṃ ca hā kvāsīti pravādinam // (115.2) Par.?
aninditam upāyaṃ ca vicintyātmasamarpaṇe / (116.1) Par.?
ajjukārūpayā tubhyam ātmā saṃdarśito mayā // (116.2) Par.?
nivāritāś ca yad yūyaṃ tadāliṅganalālasāḥ / (117.1) Par.?
sa doṣaḥ kanyakātvasya viśuddhakulajanmanaḥ // (117.2) Par.?
yac cāyācitadānāya vivāhaḥ kārito mayā / (118.1) Par.?
sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā // (118.2) Par.?
yac ca pātum anicchantaḥ pāyitāḥ stha balān madhu / (119.1) Par.?
tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca // (119.2) Par.?
na draṣṭavyāsmi supteti pratiṣiddhāḥ stha yan mayā / (120.1) Par.?
tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā // (120.2) Par.?
sarvathā vistareṇālam ajjukā madamañjukā / (121.1) Par.?
nītā mānasavegena lakṣmīr iva durātmanā // (121.2) Par.?
tad ājñāpaya māṃ kṣipram imāṃ madanamañjukām / (122.1) Par.?
ānayāmi parair nītāṃ śuddhā nītir iva śriyam // (122.2) Par.?
āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam / (123.1) Par.?
bhartuḥ kārayituṃ karma bhāryāṃ tuṅgakulodbhavām // (123.2) Par.?
athainām abruvaṃ caṇḍi śrutam ehi śayāvahai / (124.1) Par.?
na hi tāmraśikhaṇḍānām adyāpi sphurati dhvaniḥ // (124.2) Par.?
aham api dhavalenduvaṃśajanmā kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ / (125.1) Par.?
priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān // (125.2) Par.?
Duration=0.38158798217773 secs.