Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7520
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paripāṭyā tataḥ prāptās trayo hariśikhādayaḥ / (1.1) Par.?
prabhāte mām avandanta na tu vegavataḥ sutām // (1.2) Par.?
gomukhas tv acirāt prāptaḥ prathamaṃ mām avandata / (2.1) Par.?
asmadāsannam āsīnāṃ bhaktyā vegavatīṃ tataḥ // (2.2) Par.?
asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ / (3.1) Par.?
vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ // (3.2) Par.?
athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ / (4.1) Par.?
vandyalakṣaṇayuktāṃ yo vandyām api na vandate // (4.2) Par.?
bhaṇa kena na pūjyeyaṃ yā naḥ pūjyena pūjitā / (5.1) Par.?
nanu mandamate lokaḥ pūjyapūjitapūjakaḥ // (5.2) Par.?
svāminī svāmisaṃbandhāt svāmīvārhati vandanām / (6.1) Par.?
candrāsannair hi nakṣatrair lokaḥ kāryāṇi kāryate // (6.2) Par.?
ityādi vadatas tasya pakṣam utkarṣayann iva / (7.1) Par.?
ahaṃ vegavatīvṛttaṃ tadvarṇitam avarṇayam // (7.2) Par.?
vidyādharakumārīṇāṃ pravṛttāvartanīti te / (8.1) Par.?
vandato muditā gatvā senābhartre nyavedayan // (8.2) Par.?
tenāpi tātapādebhyas tair ambābhyāṃ niveditam / (9.1) Par.?
harṣadundubhivṛndais tu nadadbhir vṛtraśatrave // (9.2) Par.?
gambhīrotpātajīmūtasaṃpātahrādabhīṣaṇe / (10.1) Par.?
pramodadhvanite yātaṃ tanyamāne divāniśam // (10.2) Par.?
atha senāpatiḥ prāptaḥ prātar mām idam abravīt / (11.1) Par.?
idānīm eva devībhyāṃ devo vijñāpito yathā // (11.2) Par.?
dvitīyayā vadhukayā gṛhīto dārakaḥ svayam / (12.1) Par.?
kasyāścid api nāsmābhir dṛṣṭaḥ pariṇayotsave // (12.2) Par.?
tena prasādo yady asti vegavatyā tataḥ saha / (13.1) Par.?
naravāhanadattasya vivāhaḥ kāryatām iti // (13.2) Par.?
devena tu vihasyoktam evam astu kim āsyate / (14.1) Par.?
mamāpi hi manasy āsīd ayam eva manorathaḥ // (14.2) Par.?
kiṃ tu mātā varasyātra devī bhavatu māgadhī / (15.1) Par.?
pitāhaṃ varapakṣe 'sya samastam avarodhanam // (15.2) Par.?
astu vāsavadattāyāḥ sutā vegavataḥ sutā / (16.1) Par.?
rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti // (16.2) Par.?
athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ / (17.1) Par.?
nīto 'haṃ citravinyāsaratnamaṅgalamaṇḍalam // (17.2) Par.?
sabhartṛbahuputrābhir nārībhir vegavatyapi / (18.1) Par.?
jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam // (18.2) Par.?
tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm / (19.1) Par.?
maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā // (19.2) Par.?
kampamānaś ca kopena tataḥ pratyāgato 'bravīt / (20.1) Par.?
aryaputra khalīkāraṃ paśyatemaṃ mamedṛśam // (20.2) Par.?
śvaśrūs te māṃ khalīkṛtya sāntarhāsam avocata / (21.1) Par.?
kva yāsi jālma labdho 'si preṣitas tvaṃ caraḥ kila // (21.2) Par.?
ekaiva mama bāleyam āyācitaśatārjitā / (22.1) Par.?
asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā // (22.2) Par.?
mātā jāmātṛkasyaiva mahākārmaṇakārikā / (23.1) Par.?
yayā hastatale bhartā gurudhairyo 'pi nartitaḥ // (23.2) Par.?
vardhayantyāś ciraṃ putraṃ tasyāḥ kārmaṇamālayā / (24.1) Par.?
kiṃ mayā preṣitaḥ kaścid bhavān iva caras tayā // (24.2) Par.?
ity uktvālambhito bhīmām ardhacandraparaṃparām / (25.1) Par.?
devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti // (25.2) Par.?
tapantakena yā prāptā tatra gatvā viḍambanā / (26.1) Par.?
tām anekaguṇāṃ prāpañ jyeṣṭhāmbāpreṣitāś carāḥ // (26.2) Par.?
iti pravṛttavṛttānte matte 'ntaḥpurasāgare / (27.1) Par.?
mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ // (27.2) Par.?
atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca / (28.1) Par.?
anyādṛśaprapañceva dṛṣṭā vegavatī mayā // (28.2) Par.?
vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā / (29.1) Par.?
śayanaṃ ca navoḍheva sevate sma parāṅmukhī // (29.2) Par.?
upasṛtya śanaiś caināṃ bravīmi sma vilakṣakaḥ / (30.1) Par.?
vrīḍākrīḍākṛtā pīḍā durbhagā tyajyatām iti // (30.2) Par.?
tayā tu katham apy uktaṃ sphuṭitasmitacandrikam / (31.1) Par.?
aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī // (31.2) Par.?
mayā hi śvaśurādeśād asmin vivāhanāṭake / (32.1) Par.?
duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā // (32.2) Par.?
tathā nāṭayitavyeyam ujjvalā jāyate yathā / (33.1) Par.?
tasmād guruniyogo 'yam alaṅghyaḥ kṣamyatām iti // (33.2) Par.?
tayā saha visarpantyā vivāhakathayānayā / (34.1) Par.?
anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm // (34.2) Par.?
gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ / (35.1) Par.?
tvarāvān skhaladālāpo mām avocat tapantakaḥ // (35.2) Par.?
aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ / (36.1) Par.?
bhrāmyatā nagarodyāne dainyamlānānanendavaḥ // (36.2) Par.?
nṛpasyāniṣṭam āśaṅkya manye kim api dāruṇam / (37.1) Par.?
anyad uccalitāḥ sthānaṃ vihāyemāṃ purīm iti // (37.2) Par.?
mayā vegavatī pṛṣṭā kās tā iti tayoditam / (38.1) Par.?
krodhān mānasavegena mama sakhyo vivāsitāḥ // (38.2) Par.?
mama prasādaḥ kriyatāṃ svayam ādāya tāḥ sakhīḥ / (39.1) Par.?
nayanonmeṣamātreṇa paśya mām āgatām iti // (39.2) Par.?
utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ / (40.1) Par.?
āsīnā cāsane svasmin sakhībhiḥ parivāritā // (40.2) Par.?
tadāgamanavārttā ca vyāpajjhagiti medinīm / (41.1) Par.?
sadyaḥ svarbhānumuktasya tārābhartur iva prabhā // (41.2) Par.?
senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha / (42.1) Par.?
prītisnigdhaviśālākṣaḥ sapraṇāmam abhāṣata // (42.2) Par.?
rājā vegavatīm āha pratyāsannakaragrahāḥ / (43.1) Par.?
catasraḥ kila tiṣṭhanti bhaginyaḥ kanyakās tava // (43.2) Par.?
mamāpy akṛtavīvāhā yuvāno ramyadarśanāḥ / (44.1) Par.?
putrās tiṣṭhanti catvāraḥ śastraśāstrakalāvidaḥ // (44.2) Par.?
yadi saṃbandhayogyān no manyate rājadārikā / (45.1) Par.?
tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti // (45.2) Par.?
tayoktaṃ dhīragaṇikā vaktrasaṃkrāntavākyayā / (46.1) Par.?
devenānugṛhītāsmi prasādaiḥ phalitair iti // (46.2) Par.?
abhūc ca dārikāpakṣe tadā devī kanīyasī / (47.1) Par.?
ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat // (47.2) Par.?
yā samṛddhis tadā dṛṣṭā vatsarājakule mayā / (48.1) Par.?
tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam // (48.2) Par.?
vidyādharakumārīṇāṃ tato hariśikhādayaḥ / (49.1) Par.?
agrahīṣata sasvedān ambhoruharucaḥ karān // (49.2) Par.?
nivartitavivāhās tu rājarājasutā iva / (50.1) Par.?
rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te // (50.2) Par.?
prabhāte tān ahaṃ prāptān savrīḍān iva pṛṣṭavān / (51.1) Par.?
yātā yasya yathā rātriḥ sa tathā varṇayatv iti // (51.2) Par.?
gomukhena tataḥ proktam uccais tāḍitapāṇinā / (52.1) Par.?
tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ // (52.2) Par.?
ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ / (53.1) Par.?
avehi mantriputreti bhāryayā bhartsitaḥ spṛśan // (53.2) Par.?
tataḥ śayyāṃ samāliṅgya kūrmasaṃkocapiṇḍitaḥ / (54.1) Par.?
dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ // (54.2) Par.?
ayaṃ tu ghaṭṭyamāno 'pi bhāryāyām marubhūtikaḥ / (55.1) Par.?
śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān // (55.2) Par.?
tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale / (56.1) Par.?
prakṣālanāddhi paṅkasya dūrād asparśanaṃ varam // (56.2) Par.?
tad evaṃ durbhagān etān kāntāsaṅgamakātarān / (57.1) Par.?
pragalbhā ramayiṣyanti kathaṃ vidyādharāṅganāḥ // (57.2) Par.?
tato hariśikhenoktam aho nāgarako bhavān / (58.1) Par.?
bhāryayā yo 'tisaubhāgyād gṛhād api nirākṛtaḥ // (58.2) Par.?
yo hi vāsagṛhe suptaḥ prītayā saha kāntayā / (59.1) Par.?
sa kathaṃ paravṛttāntaiḥ kṣapāṃ kṣapitavān iti // (59.2) Par.?
tathopahasatām eṣām ālāpair apayantraṇaiḥ / (60.1) Par.?
ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram // (60.2) Par.?
athāparasmin divase vegavatyā nimantritāḥ / (61.1) Par.?
sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ // (61.2) Par.?
mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati / (62.1) Par.?
sa tayā sā ca tenaiva pānam āsevatām iti // (62.2) Par.?
bhāryāṃ hariśikhasyāpi pāṇāv ākṛṣya gomukhaḥ / (63.1) Par.?
śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat // (63.2) Par.?
bhāryayā gomukhasyoktaṃ yadi labhyaḥ svayaṃgrahaḥ / (64.1) Par.?
gṛhītas tarhi niḥśaṅkaṃ mayā hariśikhaḥ svayam // (64.2) Par.?
āsīnāyāṃ tatas tasyāṃ tena sārdham anantaram / (65.1) Par.?
tapantakasya gṛhiṇīm agṛhṇān marubhūtikaḥ // (65.2) Par.?
marubhūtikabhāryā tu samupetya tapantakam / (66.1) Par.?
abravīt pariśeṣo 'yaṃ kim anyat kriyatām iti // (66.2) Par.?
evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ / (67.1) Par.?
vayaṃ ca sahitā dāraiḥ krīḍantaḥ sukham āsmahi // (67.2) Par.?
kadācit kupitā mahyaṃ yena kenāpi hetunā / (68.1) Par.?
mayānunīyamānāpi suptā vegavatī pṛthak // (68.2) Par.?
jāgaritvā ciraṃ suptas tato 'haṃ gāḍhanidrayā / (69.1) Par.?
sahasā pratibuddhaś ca sphurallocanatārakaḥ // (69.2) Par.?
unmīlya ca cirān netre bālanidrākaṣāyite / (70.1) Par.?
kenāpy apaśyam ātmānaṃ nīyamānaṃ vihāyasā // (70.2) Par.?
amarāsuragandharvapiśācapretarākṣasām / (71.1) Par.?
ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ // (71.2) Par.?
devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate / (72.1) Par.?
tasmād vidyādhareṇāhaṃ gṛhīto duṣṭabuddhinā // (72.2) Par.?
śatruhaste gatasyāpi kṣatriyasya na śobhate / (73.1) Par.?
hastapādāstramitrasya paṅgor iva mudhā vadhaḥ // (73.2) Par.?
tasmād ahaṃ yathāśakti vyāyamya dviṣatā saha / (74.1) Par.?
mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ // (74.2) Par.?
atha tena vihasyoktaṃ sādhu kṣatriyakuñjara / (75.1) Par.?
svasyāḥ susadṛśaṃ jāteḥ karma vyavasitaṃ tvayā // (75.2) Par.?
vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva / (76.1) Par.?
mantrayantritavīryasya tasmāc cintaya devatām // (76.2) Par.?
prītaś cāsmi tavānena śauryaśauṇḍena cetasā / (77.1) Par.?
tasmād dadāmi te 'bhīṣṭaṃ dvayor anyataraṃ varam // (77.2) Par.?
brūhi kiṃ mriyase dṛṣṭvā priyāṃ madanamañjukām / (78.1) Par.?
kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti // (78.2) Par.?
mama tv āsīn mṛṇālīva cikkhalāt kaluṣād iyam / (79.1) Par.?
arāter api niryātā bhāratī svacchakomalā // (79.2) Par.?
yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām / (80.1) Par.?
tato me śatrumitreṇa bhaved upakṛtaṃ mahat // (80.2) Par.?
yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram / (81.1) Par.?
taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ // (81.2) Par.?
yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate / (82.1) Par.?
tayānantaram evāsau sukṛtī samprayujyate // (82.2) Par.?
iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ / (83.1) Par.?
śṛṇomi sma prabhātendoḥ paśyāmi sma tanuprabhām // (83.2) Par.?
tāṃ diśaṃ prahitākṣeṇa dṛṣṭā vegavatī mayā / (84.1) Par.?
nivārabāṇanistriṃsaprabhādalitacandrikā // (84.2) Par.?
pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ / (85.1) Par.?
lokān iva didhakṣantī pralayānalasaṃtatiḥ // (85.2) Par.?
sāndraṃ maddarśanād eva prītiniśvasitānilaiḥ / (86.1) Par.?
krodhānalam avicchinnaiḥ sthūlaiś ca niravāpayat // (86.2) Par.?
athāṃsayoḥ samāsajya natayor asicarmaṇī / (87.1) Par.?
mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata // (87.2) Par.?
vatsarājasutaṃ dāntam ākāreṇa tam īdṛśam / (88.1) Par.?
yuvarājaṃ mahārāja mā vadhīr bhaginīpatim // (88.2) Par.?
yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ / (89.1) Par.?
svadārasahitas tasmād akṣato mucyatām iti // (89.2) Par.?
tataḥ saprabalākṣepo daṣṭadantacchedaḥ sphuran / (90.1) Par.?
svasāram abravīd vācā siṃhaphūtkāraghorayā // (90.2) Par.?
svayaṃgṛhītanirvāryadharāgocarabhartṛkām / (91.1) Par.?
dhik tvāṃ śāradacandrābhamanaḥputrikapāṃsanīm // (91.2) Par.?
tasyāḥ puro nihatyainaṃ yāsau mām avamanyate / (92.1) Par.?
tāṃ ca tvāṃ ca tatas tasya gamayiṣyāmi pṛṣṭhataḥ // (92.2) Par.?
idānīṃ nihato 'sīti sā bhrātaram abhāṣata / (93.1) Par.?
tenāpi tvaritenāham abhramadhye nipātitaḥ // (93.2) Par.?
atha vegavatī dhyātvā kulavidyām abhāṣata / (94.1) Par.?
bhagavatyāryaputro 'yaṃ svaputra iva rakṣyatām // (94.2) Par.?
vātamaṇḍalikotkṣiptaṃ yathā pattraṃ bhramad bhramat / (95.1) Par.?
śanaiḥ śanair mahīṃ yāyāt tathāyaṃ nīyatām iti // (95.2) Par.?
atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ / (96.1) Par.?
hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā // (96.2) Par.?
strīṣu svasṛṣu bālāsu lālitāsv aṅkavakṣasi / (97.1) Par.?
nipatanti na nistriṃśāḥ śūrāṇāṃ tvādṛśām iti // (97.2) Par.?
sa tu vegavatīmadhye dukūlasparśabhīluke / (98.1) Par.?
vajrasthambacchidādakṣām asidhārāṃ nyapātayat // (98.2) Par.?
atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ / (99.1) Par.?
apaśyaṃ yuddhasaṃnaddhāś caṇḍikāgaṇikā iva // (99.2) Par.?
ekamānasavegasya madhyaṃ kuliśakarkaśam / (100.1) Par.?
rambhāstambam ivāsāram alunād asidhārayā // (100.2) Par.?
tato mānasavegau dvau vikarālāsibhāsurau / (101.1) Par.?
utpannau sakalāv eva śarīraśakaladvayāt // (101.2) Par.?
ekā vegavatī kṛttā bhavanty aṣṭau tathāvidhāḥ / (102.1) Par.?
tathā mānasavegau dvau prāgalbhetām itas tataḥ // (102.2) Par.?
evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam / (103.1) Par.?
kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ // (103.2) Par.?
ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ / (104.1) Par.?
proṣitāmbhasi gambhīre patitaḥ kūpasāgare // (104.2) Par.?
tatas tīvraviṣādo 'pi vihasya smṛtavān idam / (105.1) Par.?
saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe // (105.2) Par.?
dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃcit krāntavāhanaḥ / (106.1) Par.?
patitaḥ sātyakānīke duṣkṛtī narake yathā // (106.2) Par.?
kathaṃ duruttarād asmān mamottāro bhaved iti / (107.1) Par.?
upāyaṃ cintayann eva smarāmi sma kathām imām // (107.2) Par.?
babhūvur bhrātaraḥ kecit trayo brāhmaṇadārakāḥ / (108.1) Par.?
ekataḥ pūrvajas teṣāṃ madhyamāntyau dvitatritau // (108.2) Par.?
taiś cādhītatrayīvidyair gurur vijñāpitaḥ kila / (109.1) Par.?
gurave dātum icchāmaḥ kāṅkṣitāṃ dakṣiṇām iti // (109.2) Par.?
tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham / (110.1) Par.?
utpādyatām apatyaṃ ca kratubhiś cejyatām iti // (110.2) Par.?
tair uktam aparā kācid dakṣiṇā mṛgyatām iti / (111.1) Par.?
tenoktam alam etena graheṇa bhavatām iti // (111.2) Par.?
tasmān naivātinirbandhān nivartante sma te yadā / (112.1) Par.?
tadā kruddhena guruṇā yācitā dakṣiṇām imām // (112.2) Par.?
ekataḥ śvetakarṇānāṃ gavāṃ kokilavarcasām / (113.1) Par.?
kumbhodhnīnāṃ sahasraṃ me datta sthāta ca mā ciram // (113.2) Par.?
te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam / (114.1) Par.?
jñātāḥ kila kubereṇa kauverīṃ prasthitā diśam // (114.2) Par.?
kuberasyāpi kiṃ nāsti tena te gurudakṣiṇām / (115.1) Par.?
dattvā prasthāpitāḥ prītās tuhinādrer avātaran // (115.2) Par.?
saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ / (116.1) Par.?
prāptāś caṇḍeśvarāsannāś caṇḍārkakiraṇāḥ sthalīḥ // (116.2) Par.?
kadācid ekatenoktau gāḥ samprekṣya dvitatritau / (117.1) Par.?
lobhanīyam idaṃ dravyaṃ na parityāgam arhati // (117.2) Par.?
sādhukāraśruter lubdhaḥ kaścid unmattako yathā / (118.1) Par.?
agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam // (118.2) Par.?
tenedam upapannaṃ ca guruṇā ca mayoditam / (119.1) Par.?
ramaṇīyavipākaṃ ca vākyaṃ naḥ kriyatām iti // (119.2) Par.?
athovāca dvitaḥ prīto yuktam āryeṇa cintitam / (120.1) Par.?
na hi svārtheṣu muhyanti buddhayas tvādṛśām iti // (120.2) Par.?
ekatas tu tritaṃ dṛṣṭvā tūṣṇīm āsīnam uktavān / (121.1) Par.?
yad atra yuktaṃ tad brūtāṃ kim udāste bhavān iti // (121.2) Par.?
tenoktaṃ ninditaṃ kurvan na kaścin na nivāryate / (122.1) Par.?
pitāpi hi viṣaṃ khādan naiva putrair upekṣyate // (122.2) Par.?
tena vijñāpayāmi tvāṃ kriyatāṃ ca vaco mama / (123.1) Par.?
buddhivṛddhena hi grāhyaṃ bālād api subhāṣitam // (123.2) Par.?
anāryapriyam āryeṇa na kāryaṃ kāryam īdṛśam / (124.1) Par.?
kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu // (124.2) Par.?
tam ahaṃ gurave dattvā dakṣiṇāyopakāriṇe / (125.1) Par.?
pratijñābhāravikṣepād yāsyāmi laghutām iti // (125.2) Par.?
tataḥ kruddhau ca lubdhau ca kaniṣṭhaṃ jyeṣṭhamadhyamau / (126.1) Par.?
dugdhagardhāndhabuddhitvāt pramāpayitum icchataḥ // (126.2) Par.?
taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam / (127.1) Par.?
adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam // (127.2) Par.?
jalam atrāsti nāstīti saṃdehavinivṛttaye / (128.1) Par.?
teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat // (128.2) Par.?
tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam / (129.1) Par.?
babhañja sa ca saṃdehaḥ pathikānāṃ nyavartata // (129.2) Par.?
avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ / (130.1) Par.?
pānthair uttārayāmāsa rajjubhir bhāṇḍamaṇḍalam // (130.2) Par.?
tena gāvaś ca pānthāś ca bhrātarau ca mahātmanā / (131.1) Par.?
uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ // (131.2) Par.?
pathikeṣu tu yāteṣu kṛtārthāv ekatadvitau / (132.1) Par.?
kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau // (132.2) Par.?
tritas tu ghaṭam ālokya rajjvaiva saha pātitam / (133.1) Par.?
nirāśiś cintayāmāsa kṣaṇam uttārakāraṇam // (133.2) Par.?
āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ / (134.1) Par.?
māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ // (134.2) Par.?
athānantaram unnamya niśīthadhvāntakarburāḥ / (135.1) Par.?
dhanuṣmantas taḍitvanto ghanā jalam apātayan // (135.2) Par.?
śanakaiḥ śanakaiḥ kūpāt pūryamāṇān navāmbubhiḥ / (136.1) Par.?
prataran prataran dhīraṃ golehyād utthitas tritaḥ // (136.2) Par.?
gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan / (137.1) Par.?
apavargam ivādrākṣīn mūrtimantaṃ tridaṇḍinam // (137.2) Par.?
abhivādya tam aprākṣīn mārge bhagavatā kvacit / (138.1) Par.?
na dṛṣṭāv evamākārau sagoyūthau dvijāv iti // (138.2) Par.?
tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau / (139.1) Par.?
yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām // (139.2) Par.?
praṣṭavyāv api na kṣudrau draṣṭavyāv api na tvayā / (140.1) Par.?
yāv evaṃ ninditācārau praṣṭavyau kuta eva tau // (140.2) Par.?
tam uvāca tritaḥ krodhād dhūrtaṃ kaluṣamānasam / (141.1) Par.?
duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam // (141.2) Par.?
jñānendukiraṇavyastasaṃmohadhvāntasaṃcayāḥ / (142.1) Par.?
tādṛśā eva jānanti sādhavaṃ na bhavādṛśāḥ // (142.2) Par.?
tatas tasya parivrājaḥ śucitāmraghaṭāruṇam / (143.1) Par.?
jātaṃ vikasitajyotiḥ kirīṭābharaṇaṃ śiraḥ // (143.2) Par.?
śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam / (144.1) Par.?
kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ // (144.2) Par.?
varaṃ brūhīti tenoktas tritas tuṣṭas tam abravīt / (145.1) Par.?
bhrātarau me sapāpau ced apāpau bhavatām iti // (145.2) Par.?
punar brūhīti tenoktaḥ punar apy abravīt tritaḥ / (146.1) Par.?
gurū me gurave gās tāḥ prītau vitaratām iti // (146.2) Par.?
punaḥ prītatamenoktaṃ hariṇā yācyatām iti / (147.1) Par.?
paryāptam iti tenokte prītaḥ śakro divaṃ yayau // (147.2) Par.?
evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm / (148.1) Par.?
tasmāt pātālagambhīrād avaṭād utthitas tritaḥ // (148.2) Par.?
tathāham api tām iṣṭiṃ kiṃ na kuryāṃ manomayīm / (149.1) Par.?
yājakais tu vinā yajñaṃ kṣatriyasya virudhyate // (149.2) Par.?
tasmād asmād upāyena kenottiṣṭheyam ity aham / (150.1) Par.?
iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ // (150.2) Par.?
śaṅkubandhanamuktena tenāhaṃ yācitas tadā / (151.1) Par.?
kaṣṭām āpadam āpanno vidhaye māṃ smarer iti // (151.2) Par.?
asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam / (152.1) Par.?
na tu pratyupakārāśā rujājarjaritaṃ dhṛtam // (152.2) Par.?
evaṃ ca cintayann eva kūpe kūpataros tale / (153.1) Par.?
apaśyam aham ātmānaṃ taṃ cāmitagatiṃ puraḥ // (153.2) Par.?
māṃ cāvocat sa vanditvā harṣaghargharayā girā / (154.1) Par.?
yuṣmatsmaraṇapūto 'yaṃ janaḥ kiṃ kurutām iti // (154.2) Par.?
khe saṃgrāmayamāṇāyāḥ saha bhrātrā balīyasā / (155.1) Par.?
vegavatyāḥ sahāyatvam ācareti tam ādiśam // (155.2) Par.?
tenoktam aryaduhitur vegavatyāḥ sahāyatām / (156.1) Par.?
kartum icchati yo mohān mahāgaurīṃ sa rakṣati // (156.2) Par.?
ājñā tu prathamaṃ dattā kartavyaivānujīvinā / (157.1) Par.?
ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate // (157.2) Par.?
tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat / (158.1) Par.?
śatror galadgalasirārudhireṇa mūrdhnā nābhyarcitaṃ madasilūnaśirodhareṇa // (158.2) Par.?
Duration=0.52580380439758 secs.