Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ / (1.1) Par.?
ārohad ambaraṃ kāle mandendugrahacandrike // (1.2) Par.?
taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram / (2.1) Par.?
na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā // (2.2) Par.?
gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām / (3.1) Par.?
aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām // (3.2) Par.?
athāmitagatikrodhavahnibhāseva bhāsitām / (4.1) Par.?
apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā // (4.2) Par.?
kaṃcic cādhvānam ākramya deśe nātighanadrume / (5.1) Par.?
vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām // (5.2) Par.?
anumāya tatas tena vasantaṃ deśam antike / (6.1) Par.?
jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam // (6.2) Par.?
tuṣārasamayārambhabhīyeva kamalākarān / (7.1) Par.?
apaśyaṃ dhūsaracchāyān gacchan dinakarodaye // (7.2) Par.?
athālikulanīlāgravilasatkundakānanam / (8.1) Par.?
ālavālaparikṣiptamūlam udyānam āsadam // (8.2) Par.?
tatra saṃmārjanavyagram udyānaparicārakam / (9.1) Par.?
pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt // (9.2) Par.?
kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ / (10.1) Par.?
asmadādīn abodhāndhān saṃdihann iva pṛcchati // (10.2) Par.?
athavā kiṃ na etena mahātmāno hi mādṛśaiḥ / (11.1) Par.?
krīḍanti tena devena svayaṃ vijñāyatām iti // (11.2) Par.?
atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ / (12.1) Par.?
praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam // (12.2) Par.?
praviśāmi sma tatrāham eko dauvārikaś ca mām / (13.1) Par.?
antare vetram ādhāya tiṣṭheti dvāry adhārayat // (13.2) Par.?
athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam / (14.1) Par.?
nivārayasi yo mohād enam ambaracāriṇam // (14.2) Par.?
kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ / (15.1) Par.?
evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti // (15.2) Par.?
tenoktam ananujñātaṃ bhartrā nāradam apy aham / (16.1) Par.?
viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam // (16.2) Par.?
ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ / (17.1) Par.?
praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ // (17.2) Par.?
atha niṣkāraṇotkaṇṭhākaram udyānamandiram / (18.1) Par.?
prāviśaṃ nisvanadvīṇaṃ vinītāṇḍajavānaram // (18.2) Par.?
tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake / (19.1) Par.?
apaśyam amarākāraṃ naraṃ nāgarakeśvaram // (19.2) Par.?
upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate / (20.1) Par.?
kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti // (20.2) Par.?
vīṇāvyāsaktacittatvāt paśyati sma na mām asau / (21.1) Par.?
avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe // (21.2) Par.?
mayā tu calitā vīṇā gṛhītvāgre yadā tadā / (22.1) Par.?
vīṇātaś cakṣur ākṣipya mayi nikṣiptavān asau // (22.2) Par.?
tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ / (23.1) Par.?
mām upāveśayat prītas tasminn eva śilāsane // (23.2) Par.?
pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam / (24.1) Par.?
prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat // (24.2) Par.?
anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā / (25.1) Par.?
bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti // (25.2) Par.?
atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ / (26.1) Par.?
tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate // (26.2) Par.?
yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ / (27.1) Par.?
agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate // (27.2) Par.?
deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī / (28.1) Par.?
na jñātā pathikeneti duḥśliṣṭam iva dṛśyate // (28.2) Par.?
tenāmarakumāras tvam avatīrṇo vihāyasaḥ / (29.1) Par.?
ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti // (29.2) Par.?
athāhaṃ cintayitvedam uttarābhāsam uktavān / (30.1) Par.?
dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama // (30.2) Par.?
so 'haṃ karṇasukhācāraḥ kadācin mantravādinām / (31.1) Par.?
śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam // (31.2) Par.?
sā cāhaṃ ca tataḥ prītau śaile śaile vane vane / (32.1) Par.?
yad vā yad rucitaṃ tasyai tatra tatrāramāvahi // (32.2) Par.?
cintitaṃ ca mayā rātrau na me yakṣyā prayojanam / (33.1) Par.?
pātālamantram ārādhya ramayāmy asurīm iti // (33.2) Par.?
atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā / (34.1) Par.?
ānīya nabhasā nyastaḥ pure 'smin bhavatām iti // (34.2) Par.?
tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā / (35.1) Par.?
paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati // (35.2) Par.?
ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate / (36.1) Par.?
aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī // (36.2) Par.?
ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ / (37.1) Par.?
prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ // (37.2) Par.?
athāhūyābravīd ekaṃ sa karṇe paricārakam / (38.1) Par.?
gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat // (38.2) Par.?
kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ / (39.1) Par.?
svāmipravahaṇaṃ prāptam iti dattakam abravīt // (39.2) Par.?
athāvatārya muditaḥ svāṅguler aṅgulīyakam / (40.1) Par.?
dattavān dattakas tasmai śīghrapreṣaṇakāriṇe // (40.2) Par.?
kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām / (41.1) Par.?
pāvanair dāsabhavanaṃ pādanikṣepaṇair iti // (41.2) Par.?
athāruhya pravahaṇaṃ vīṇādattakavāhakam / (42.1) Par.?
gṛhītacārusaṃcāraṃ campām abhimukho 'gamam // (42.2) Par.?
śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram / (43.1) Par.?
ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate // (43.2) Par.?
kva nāgarakasenānīr dattakas tuṅgamastakaḥ / (44.1) Par.?
kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ // (44.2) Par.?
athāpareṇa tatroktam ata evāyumattamaḥ / (45.1) Par.?
yena lokottamasyāsya rajjubhāge vyavasthitaḥ // (45.2) Par.?
ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ / (46.1) Par.?
nanu cāsya vasanto 'pi sārathyena vikathyate // (46.2) Par.?
dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān / (47.1) Par.?
hālikān halamūleṣu vīṇāvādanatatparān // (47.2) Par.?
kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam / (48.1) Par.?
vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ // (48.2) Par.?
āsannaś ca puradvāraṃ vikrayāya prasāritām / (49.1) Par.?
vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm // (49.2) Par.?
vijarjaritakarṇaś ca vitantrīdhvanimudgaraiḥ / (50.1) Par.?
vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham // (50.2) Par.?
kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt / (51.1) Par.?
vīṇāvikṣiptacetasko vīṇā me dīyatām iti // (51.2) Par.?
cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt / (52.1) Par.?
vaṇijo 'nye kim utsannā yena khādasi mām iti // (52.2) Par.?
evaṃ vardhakikarmārakulālavaruḍādayaḥ / (53.1) Par.?
nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan // (53.2) Par.?
atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ / (54.1) Par.?
śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam // (54.2) Par.?
tatra yānād avaplutya prāviśaṃ gṛham ṛddhimat / (55.1) Par.?
utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ // (55.2) Par.?
dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata / (56.1) Par.?
adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti // (56.2) Par.?
atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām / (57.1) Par.?
ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti // (57.2) Par.?
mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam / (58.1) Par.?
brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ // (58.2) Par.?
tad idaṃ yuktam ity etac cintayitvedam uktavān / (59.1) Par.?
nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti // (59.2) Par.?
atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā / (60.1) Par.?
annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati // (60.2) Par.?
bhīmasenādibhir yāni sūdaśāstrāṇi cakrire / (61.1) Par.?
karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate // (61.2) Par.?
yakṣīkāmukam āsādya prabhuṃ bhojanakovidam / (62.1) Par.?
anarthakāni jātāni caritārthāni pāyase // (62.2) Par.?
aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ / (63.1) Par.?
ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ // (63.2) Par.?
sarvathā dhig akāryajñam aiśvaryajanitaṃ madam / (64.1) Par.?
gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti // (64.2) Par.?
atha mardanaśāstrajñas taruṇaḥ paricārakaḥ / (65.1) Par.?
mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham // (65.2) Par.?
paścād udvartanaṃ snānam ahatāmbaradhāraṇam / (66.1) Par.?
kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam // (66.2) Par.?
tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ / (67.1) Par.?
sabhrātṛbhāgineyādipaṅktimadhya upāviśat // (67.2) Par.?
kulālacakrapātrī ca pātrī mama hiraṇmayī / (68.1) Par.?
pāyasenenduvarṇena sūpakāreṇa pūritā // (68.2) Par.?
pārśve pāyasapātryāś ca tejasvimaṇibhājane / (69.1) Par.?
mahāsāramusārasthe sthāpite madhusarpiṣī // (69.2) Par.?
cintitaṃ ca mayā jāto mahānayam upadravaḥ / (70.1) Par.?
madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam // (70.2) Par.?
kena nāma prakāreṇa tyajeyam idam ity aham / (71.1) Par.?
vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān // (71.2) Par.?
teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila / (72.1) Par.?
śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam // (72.2) Par.?
ballavas tu puraḥ sthitvā vīṇādattakam uktavān / (73.1) Par.?
nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam // (73.2) Par.?
ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ / (74.1) Par.?
niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti // (74.2) Par.?
dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ / (75.1) Par.?
kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat // (75.2) Par.?
abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam / (76.1) Par.?
pānakasyāpi pānena goṣṭhī saṃmānyatām iti // (76.2) Par.?
mayā tu jātatarṣeṇa pāne pariṇatiṃ gate / (77.1) Par.?
tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam // (77.2) Par.?
khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam / (78.1) Par.?
sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ // (78.2) Par.?
saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime / (79.1) Par.?
kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape // (79.2) Par.?
karpūratriphalānābhilavaṅgailāsugandhinā / (80.1) Par.?
mukhasya gandharāgau ca tāmbūlenodapādayam // (80.2) Par.?
evaṃ ca sukham āsīno vīṇādattakam abravam / (81.1) Par.?
vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti // (81.2) Par.?
tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ / (82.1) Par.?
tasya gandharvadatteti sutā trailokyasundarī // (82.2) Par.?
sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ / (83.1) Par.?
abhiprāyeṇa kenāpi na kasmaicit prayacchati // (83.2) Par.?
pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe / (84.1) Par.?
tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api // (84.2) Par.?
apūrvaṃ kila gāyantyās tasyāḥ kim api gītakam / (85.1) Par.?
yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti // (85.2) Par.?
mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ / (86.1) Par.?
na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila // (86.2) Par.?
puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām / (87.1) Par.?
ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam // (87.2) Par.?
anena ca prakāreṇa yātaḥ kālo mahān ayam / (88.1) Par.?
na cāpi vīṇayā kaścid anugacchati tām iti // (88.2) Par.?
etatkathāvasāne ca puruṣau śrotriyākṛtī / (89.1) Par.?
vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau // (89.2) Par.?
śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam / (90.1) Par.?
yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti // (90.2) Par.?
tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ / (91.1) Par.?
kalyā gandharvadattā vā sva eva kriyatām iti // (91.2) Par.?
tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā / (92.1) Par.?
rūpaṃ gandharvadattāyāḥ kīdṛg ity atha so 'bravīt // (92.2) Par.?
tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham / (93.1) Par.?
utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam // (93.2) Par.?
Duration=0.34689402580261 secs.