Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha gandharvadattāyās tāṃ guṇākārasaṃpadam / (1.1) Par.?
samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām // (1.2) Par.?
pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā / (2.1) Par.?
draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate // (2.2) Par.?
agāndharveṇa sā draṣṭuṃ devenāpi na śakyate / (3.1) Par.?
yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti // (3.2) Par.?
mayoktaṃ nāradīye 'pi nivṛtte kila labhyate / (4.1) Par.?
gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti // (4.2) Par.?
tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ / (5.1) Par.?
naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ // (5.2) Par.?
āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram / (6.1) Par.?
alaṃ me nāradīyena kṛtaṃ gandharvadattayā // (6.2) Par.?
īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati / (7.1) Par.?
anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ // (7.2) Par.?
abhyutthānābhivādābhyāṃ taṃ vīṇādattakādayaḥ / (8.1) Par.?
apūjayan mayā cāsau na draṣṭum api pāritaḥ // (8.2) Par.?
atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām / (9.1) Par.?
vīṇādattakadattāyāṃ pīṭhikāyām upāviśat // (9.2) Par.?
abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ / (10.1) Par.?
bhavān asyopapannasya nāradīyaṃ karotv iti // (10.2) Par.?
tenoktaṃ sābhimānatvād ayaṃ mām avamanyate / (11.1) Par.?
na ca pārayate dātuṃ dāridryāt kākaṇīm api // (11.2) Par.?
guruśuśrūṣayā vidyā puṣkalena dhanena vā / (12.1) Par.?
na cāsminn ekam apy asti yady asti pratipadyatām // (12.2) Par.?
dattakenoktam ācārya virūpaṃ mantritaṃ tvayā / (13.1) Par.?
ko yakṣīkāmukaṃ śakto daridram iti jalpitum // (13.2) Par.?
yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ / (14.1) Par.?
sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate // (14.2) Par.?
suvarṇānāṃ śataṃ vāpi gṛhyatāṃ tvād.śocitam / (15.1) Par.?
patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale // (15.2) Par.?
nāradādiparīvārāṃ sa cābhyarcya sarasvatīm / (16.1) Par.?
durvyavasthitatantrīkāṃ vīṇāṃ mahyam upānayat // (16.2) Par.?
mayā tu sā viparyaksthā sthāpitāṅke yadā tadā / (17.1) Par.?
bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān // (17.2) Par.?
na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā / (18.1) Par.?
vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ // (18.2) Par.?
na nāma svayam etena yadi vīṇā na vāditā / (19.1) Par.?
ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā // (19.2) Par.?
iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca / (20.1) Par.?
sa niṣādo niṣādaṃ me ṣaḍja ityupadiṣṭavān // (20.2) Par.?
athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā / (21.1) Par.?
catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ // (21.2) Par.?
athokto dattakas tena tantrīvartakasaṃgraham / (22.1) Par.?
akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti // (22.2) Par.?
ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam / (23.1) Par.?
śrutivāsitakarṇatvān mṛdu vīṇām avādayam // (23.2) Par.?
atha visphāritair netrair utkarṇā dattakādayaḥ / (24.1) Par.?
kim etad iti jalpanto mām aikṣanta savismayāḥ // (24.2) Par.?
bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ / (25.1) Par.?
kākatālīyam ity uktvā gata eva sadakṣiṇaḥ // (25.2) Par.?
evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ / (26.1) Par.?
āvasaṃ śayanāvāsaṃ mālādhūpādhivāsitam // (26.2) Par.?
haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam / (27.1) Par.?
bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ // (27.2) Par.?
rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe / (28.1) Par.?
rūpājīve śanaiḥ pādau samavāhayatāṃ mama // (28.2) Par.?
sahajāhāryamādhuryaramaṇīyatarākṣaraiḥ / (29.1) Par.?
vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām // (29.2) Par.?
vegavatyā vimuktaṃ ca pratibhānti sma tāni mām / (30.1) Par.?
rāsabhīrasitānīva virasāni svakarṇayoḥ // (30.2) Par.?
tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā / (31.1) Par.?
atha prasupta evāsmi nirāśe te ca jagmatuḥ // (31.2) Par.?
ardhe yāte ca yāminyāḥ śvāsānumitacetane / (32.1) Par.?
dṛṣṭatattva ivāvidyāṃ nidrām atyajam utkaṭām // (32.2) Par.?
citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake / (33.1) Par.?
vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam // (33.2) Par.?
mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ / (34.1) Par.?
vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā // (34.2) Par.?
vidyā cārādhyamānāpi duḥkhena paricīyate / (35.1) Par.?
bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā // (35.2) Par.?
vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā / (36.1) Par.?
jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān // (36.2) Par.?
utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk / (37.1) Par.?
vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam // (37.2) Par.?
athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ / (38.1) Par.?
samudrasena godatta dhāva dhāva sakhe drutam // (38.2) Par.?
vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ / (39.1) Par.?
sarasvatī bhagavatī vīṇāṃ sārayati svayam // (39.2) Par.?
vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ / (40.1) Par.?
samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati // (40.2) Par.?
tasmāt sarasvatīvīṇe dṛṣṭvā śrutvā ca saṃhate / (41.1) Par.?
netraśrotrāṇi no yānti pavitrakaratām iti // (41.2) Par.?
athāvalambayat tāṃ vīṇāṃ tvarayā nāgadantake / (42.1) Par.?
prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam // (42.2) Par.?
nāgarās tu nyavartanta jalpanto dīnacetasaḥ / (43.1) Par.?
kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti // (43.2) Par.?
yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam / (44.1) Par.?
mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt // (44.2) Par.?
amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ / (45.1) Par.?
tad gandharvasamasyāyai yuṣmābhir api gamyatām // (45.2) Par.?
ājñāpayata yānaṃ ca kareṇuturagādikam / (46.1) Par.?
yena vo rocate gantuṃ tena prasthīyatām iti // (46.2) Par.?
mayoktaṃ gacchatu bhavān vāhanena yathāsukham / (47.1) Par.?
ahaṃ tu pādacāreṇa gacchāmi śanakair iti // (47.2) Par.?
athāsmadanurodhena māṃ purodhāya dattakaḥ / (48.1) Par.?
prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ // (48.2) Par.?
amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ / (49.1) Par.?
yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ // (49.2) Par.?
vayam asya prasādena tyaktamaṇḍitavāhanāḥ / (50.1) Par.?
āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe // (50.2) Par.?
meror droṇīr ivākraman viśikhā vistṛtāyatāḥ / (51.1) Par.?
apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva // (51.2) Par.?
prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ / (52.1) Par.?
kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ // (52.2) Par.?
ayi māgadhi vaidehi malayāvati yāvani / (53.1) Par.?
yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata // (53.2) Par.?
khalayā kila yakṣyāyam īrṣyāmuṣitacetasā / (54.1) Par.?
ākāśāt pātitaḥ prāpto dattakena sujanmanā // (54.2) Par.?
dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī / (55.1) Par.?
kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ // (55.2) Par.?
athavā sarvam evedam alīkaṃ pratibhāti mām / (56.1) Par.?
kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva // (56.2) Par.?
iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ / (57.1) Par.?
nayanotpalamālābhir arcyamānaś ca yātavān // (57.2) Par.?
atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham / (58.1) Par.?
aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ // (58.2) Par.?
maṇihāṭakadantādyair aṅgais tair eva kalpitam / (59.1) Par.?
sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti // (59.2) Par.?
tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām / (60.1) Par.?
āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam // (60.2) Par.?
teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam / (61.1) Par.?
aho mahākhalīkāro yakṣīkāmukam āgataḥ // (61.2) Par.?
sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ / (62.1) Par.?
samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api // (62.2) Par.?
yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam / (63.1) Par.?
yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān // (63.2) Par.?
āyatto dattako yasya saputrapaśubāndhavaḥ / (64.1) Par.?
tena gandharvadattāpi sulabhā kim utāsanam // (64.2) Par.?
pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ / (65.1) Par.?
dattavān svayam ākṛṣya mahyam ātmīyam āsanam // (65.2) Par.?
te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake / (66.1) Par.?
tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari // (66.2) Par.?
athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham / (67.1) Par.?
sa tad adhyāsta śeṣāś ca yathāsanam upāviśan // (67.2) Par.?
tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam / (68.1) Par.?
gṛhād asurakanyānāṃ mahāsurapurād iva // (68.2) Par.?
āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam / (69.1) Par.?
tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata // (69.2) Par.?
madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ / (70.1) Par.?
tayā svedajalenaiva dhautaḥ ślathaśarīrayā // (70.2) Par.?
āvarjitavatī yā ca jalaṃ lulitalocanā / (71.1) Par.?
visrastahastayā hastād bhṛṅgāraḥ pātitas tayā // (71.2) Par.?
praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ / (72.1) Par.?
prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ // (72.2) Par.?
anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ / (73.1) Par.?
śulkaṃ gandharvadattāyā vīṇāvādananāmakam // (73.2) Par.?
yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ / (74.1) Par.?
na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā // (74.2) Par.?
vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ / (75.1) Par.?
hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila // (75.2) Par.?
idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā / (76.1) Par.?
ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate // (76.2) Par.?
idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm / (77.1) Par.?
anātmajño balāt ko 'pi gale tāṃ lambayiṣyati // (77.2) Par.?
vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ / (78.1) Par.?
prajāpatiś ca durlagnaḥ sarvathā śivam astv iti // (78.2) Par.?
atha niṣkampakālindī salilasvacchakuṭṭimām / (79.1) Par.?
jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām // (79.2) Par.?
sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ / (80.1) Par.?
upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva // (80.2) Par.?
atha haṃsa ivotsārya nalinīdalamaṇḍalam / (81.1) Par.?
nirgataḥ kañcukī prerya tiraskariṇikāmbaram // (81.2) Par.?
sa nāgarakasaṃghātam avocad vinayānataḥ / (82.1) Par.?
vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām // (82.2) Par.?
bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham / (83.1) Par.?
śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva // (83.2) Par.?
yadi sarve samāyātā yāto vāgamanaśramaḥ / (84.1) Par.?
tato gandharvadattāyai nirdeśo dīyatām iti // (84.2) Par.?
te parasparam ālokya vidrāṇavadanaprabhāḥ / (85.1) Par.?
hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ // (85.2) Par.?
tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam / (86.1) Par.?
samare kātarasyeva sannacakṣuḥkapolakam // (86.2) Par.?
pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram / (87.1) Par.?
sa yadā yātum ārabdhas tadāhūya mayoditaḥ // (87.2) Par.?
samāptapratikarmā vā kalyā vā yadi sā tataḥ / (88.1) Par.?
āgacchatu kim adyāpi dṛṣṭair nāgarakair iti // (88.2) Par.?
etāvataiva dattasya tat tādṛṅmlānam ānanam / (89.1) Par.?
jātam ucchvasitaṃ svinnakapolasthalapīvaram // (89.2) Par.?
alapat sānudāsasya prītaḥ parijanas tataḥ / (90.1) Par.?
yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā // (90.2) Par.?
vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam / (91.1) Par.?
avagrahe hi jīmūto visphūrjann api śobhate // (91.2) Par.?
tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā / (92.1) Par.?
tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti // (92.2) Par.?
eko nāgarakaś caikam avocad darśitasmitaḥ / (93.1) Par.?
uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ // (93.2) Par.?
ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam / (94.1) Par.?
madhye mahāmanuṣyāṇām evam uddāmayen mukham // (94.2) Par.?
yakṣīkāmukaśabdo 'pi śabda evāsya kevalam / (95.1) Par.?
kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ // (95.2) Par.?
yat kiṃcid api bālānāṃ cetastoṣāya kalpate / (96.1) Par.?
utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ // (96.2) Par.?
śrutvedam itareṇoktaṃ mā sma nindad bhavān imam / (97.1) Par.?
ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām // (97.2) Par.?
yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api / (98.1) Par.?
yathā paricitaśrīkas tathā māṃ prati śobhate // (98.2) Par.?
tato javanikāṃ prerya kanyā kañcukibhir vṛtā / (99.1) Par.?
devī gandharvadattāgād abhibhūtasabhāprabhā // (99.2) Par.?
kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate / (100.1) Par.?
pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ // (100.2) Par.?
kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam / (101.1) Par.?
candralekheva saṃdhyābhram adhyāsta caturantakam // (101.2) Par.?
tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ / (102.1) Par.?
bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva // (102.2) Par.?
sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm / (103.1) Par.?
paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva // (103.2) Par.?
atha dakṣiṇam utkṣipya karaṃ kañcukinoditam / (104.1) Par.?
śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ // (104.2) Par.?
āste gandharvadatteyam iyaṃ vīṇā ca sāritā / (105.1) Par.?
yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām // (105.2) Par.?
aśeṣair na ca kartavyā paripāṭir apārthikā / (106.1) Par.?
sā hi yuṣmākam asyāś ca lajjākhedaprayojanā // (106.2) Par.?
tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā / (107.1) Par.?
yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti // (107.2) Par.?
atha nāgarakāḥ sarve vīṇādattakam abruvan / (108.1) Par.?
tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti // (108.2) Par.?
sa yadā kampitaśirā necchati sma tadāparaḥ / (109.1) Par.?
saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat // (109.2) Par.?
tasmin doṣair asaṃkīrṇān guṇān madhuratottarān / (110.1) Par.?
sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti // (110.2) Par.?
tato gandharvadattāyāṃ pragītāyām abhūn mama / (111.1) Par.?
are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ // (111.2) Par.?
purā vāmanarūpeṇa baliṃ chalayatā kila / (112.1) Par.?
tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā // (112.2) Par.?
taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ / (113.1) Par.?
krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam // (113.2) Par.?
tena ca svayam utpādya stuvatā garuḍadhvajam / (114.1) Par.?
nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam // (114.2) Par.?
nāradena tataḥ prāptaṃ nāradād vṛtraśatruṇā / (115.1) Par.?
arjunena tatas tasmād virāṭasutayā kila // (115.2) Par.?
parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ / (116.1) Par.?
iti kramāgataṃ tātas tātād āgamitaṃ mayā // (116.2) Par.?
gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ / (117.1) Par.?
svargān nānyatra gāndhāra ity āhur nāradādayaḥ // (117.2) Par.?
tena yo 'yaṃ na jānāti na ced abhyupagacchati / (118.1) Par.?
tad asaṃpādayann eva jāyate doṣavān asau // (118.2) Par.?
ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam / (119.1) Par.?
puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe // (119.2) Par.?
mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ / (120.1) Par.?
smayamāno vilakṣyatvāt svam evābhajatāsanam // (120.2) Par.?
tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane / (121.1) Par.?
raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat // (121.2) Par.?
atha māṃ janitotsāham uttiṣṭhāsantam āsanāt / (122.1) Par.?
dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ // (122.2) Par.?
anyena ca nimittena calito 'haṃ kilāsanāt / (123.1) Par.?
tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti // (123.2) Par.?
tatas tam uktavān asmi kim idaṃ na tvayā śrutam / (124.1) Par.?
pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam // (124.2) Par.?
praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt / (125.1) Par.?
tathā gandharvadattāpi dhṛṣṭam ājñāpitā mayā // (125.2) Par.?
tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ / (126.1) Par.?
hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate // (126.2) Par.?
yatra cāmī na lajjante salajjāḥ suhṛdas tava / (127.1) Par.?
tatra nirlajjatāślāghī lajjayaiva hi lajjate // (127.2) Par.?
samarthayati mayy evaṃ dattako 'pi niruttaraḥ / (128.1) Par.?
aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān // (128.2) Par.?
aham apy āsanaṃ tyaktvā tiryak paśyati dattake / (129.1) Par.?
pārśve gandharvadattāyā dattam āsanam āsthitaḥ // (129.2) Par.?
atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān / (130.1) Par.?
aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ // (130.2) Par.?
udaraṃ dṛṣṭam etasyā lūtātantunirantaram / (131.1) Par.?
jaḍatāṃ gamitā yena paṭutantrīparaṃparā // (131.2) Par.?
smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ / (132.1) Par.?
mām ālokya tathābhūtam uktaṃ nāgarakair iti // (132.2) Par.?
brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā / (133.1) Par.?
yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam // (133.2) Par.?
tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ / (134.1) Par.?
karaśākhāś ca no jātā na ca saṃbhāvanedṛśī // (134.2) Par.?
ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan / (135.1) Par.?
kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ // (135.2) Par.?
sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ / (136.1) Par.?
prītim utpādayiṣyāmi tāval locanayor iti // (136.2) Par.?
yāvad utsāryate vīṇā yāvac cānīyate 'parā / (137.1) Par.?
tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ // (137.2) Par.?
rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau / (138.1) Par.?
īdṛśī tādṛśī dṛṣṭā rūpiṇī yuvatir mayā // (138.2) Par.?
lūtātantutataṃ cāyaṃ vīṇākarparam āha yat / (139.1) Par.?
kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti // (139.2) Par.?
udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi / (140.1) Par.?
tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam // (140.2) Par.?
atha gandharvadattāyā jātam aṅgaṃ nirīkṣya mām / (141.1) Par.?
vepathusvedaromāñcalajjāvidhuram ākulam // (141.2) Par.?
aparāpi mayā vīṇā samāsphālya paṭukvaṇā / (142.1) Par.?
keśadūṣitatantrīkā prathameva vivarjitā // (142.2) Par.?
sānudāsas tato vīṇāṃ sugandhikusumārcitām / (143.1) Par.?
kacchapākāraphalakām ādāya svayam āgataḥ // (143.2) Par.?
māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ / (144.1) Par.?
gandharvadattām iva tām adadāt subhagasvanām // (144.2) Par.?
mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām / (145.1) Par.?
abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam // (145.2) Par.?
manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam / (146.1) Par.?
tantrībandhā yathāsthānam asaran dhaivatādikam // (146.2) Par.?
tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam / (147.1) Par.?
gandharvadattām avadaṃ bhīru saṃgīyatām iti // (147.2) Par.?
sā pragalbhāpi gāndhāram ākarṇyāmaragocaram / (148.1) Par.?
tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā // (148.2) Par.?
tāṃ ca pravartayan bhītāṃ trapājanitamūkatām / (149.1) Par.?
tad eva gītakaṃ divyam ahaṃ mandam avādayam // (149.2) Par.?
hṛte tasyās trapāsenau saṃdarśitapathā yathā / (150.1) Par.?
lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī // (150.2) Par.?
vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā / (151.1) Par.?
upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā // (151.2) Par.?
āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam / (152.1) Par.?
tadgītamātraviṣayaśrotramātrajagat tadā // (152.2) Par.?
sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam / (153.1) Par.?
paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām // (153.2) Par.?
patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu / (154.1) Par.?
kañcukī cetanāprāptān abhāṣata sabhāsadaḥ // (154.2) Par.?
bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ / (155.1) Par.?
gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi // (155.2) Par.?
athodyamitahastais taiḥ samastair uktam uccakaiḥ / (156.1) Par.?
dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti // (156.2) Par.?
tiraskariṇikāṃ nītvā tataḥ kañcukināntarā / (157.1) Par.?
bahiṣkṛtā nāgarakā nāstikās tridivād iva // (157.2) Par.?
nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ / (158.1) Par.?
svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet // (158.2) Par.?
savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ / (159.1) Par.?
parīkṣya bahuśo rājñā sacivo guṇavān iva // (159.2) Par.?
abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ / (160.1) Par.?
yakṣīkāmuka devas tvam amānuṣaparākramaḥ // (160.2) Par.?
vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ / (161.1) Par.?
kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ // (161.2) Par.?
kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ / (162.1) Par.?
ātodyāṅgārtham utkhātāḥ prarohantu yathā purā // (162.2) Par.?
agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām / (163.1) Par.?
kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ // (163.2) Par.?
parivrājakanirgranthabhikṣupāśupatādayaḥ / (164.1) Par.?
guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām // (164.2) Par.?
śāntavīṇopasargatvāt sakīranagarāḥ sukham / (165.1) Par.?
sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti // (165.2) Par.?
tato gṛhapatir dīnaḥ prārthanābhaṅgaśaṅkayā / (166.1) Par.?
vīṇādattakam ālokya prāvocan nīcakaistarām // (166.2) Par.?
praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ / (167.1) Par.?
ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti // (167.2) Par.?
ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ / (168.1) Par.?
avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram // (168.2) Par.?
dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ / (169.1) Par.?
pariṇetuṃ na me yuktam asavarṇām imām iti // (169.2) Par.?
athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām / (170.1) Par.?
yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti // (170.2) Par.?
āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ / (171.1) Par.?
ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate // (171.2) Par.?
ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ / (172.1) Par.?
tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam // (172.2) Par.?
atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām / (173.1) Par.?
tathā sati kathāpy eṣā kriyamāṇā virudhyate // (173.2) Par.?
kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum / (174.1) Par.?
yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate // (174.2) Par.?
agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati / (175.1) Par.?
te ca svā caiva nṛpater ity uktaṃ manunā yataḥ // (175.2) Par.?
pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam / (176.1) Par.?
yasmād akhaṇḍitājñena dāpitā guruṇaiva me // (176.2) Par.?
yad ahaṃ grāhitas tena vijñānam atimānuṣam / (177.1) Par.?
dāpitā yena tenaiva tena tenaiva dāpitā // (177.2) Par.?
na cāvaśyaparigrāhyā kumārī ciram arhati / (178.1) Par.?
sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām // (178.2) Par.?
tasmād alaṃ mamānena nirbandheneti niścitam / (179.1) Par.?
arthitāṃ sānudāsasya tatheti samamānayam // (179.2) Par.?
atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ / (180.1) Par.?
karaṃ gandharvadattāyāḥ sasaṃskāram upādade // (180.2) Par.?
mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā / (181.1) Par.?
tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam // (181.2) Par.?
Duration=0.62721109390259 secs.