Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3572
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūḍhagarbhanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate // (3.1) Par.?
tataḥ kīlaḥ pratikhuro bījakaḥ parigha iti / (4.1) Par.?
tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante / (4.2) Par.?
tattu na samyak kasmāt sa yadā viguṇānilaprapīḍito 'patyapathamanekadhā prapadyate tadā saṃkhyā hīyate // (4.3) Par.?
tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena // (5.1) Par.?
tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api viparītendriyārthākṣepakayonibhraṃśasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet // (6.1) Par.?
bhavanti cātra / (7.1) Par.?
kālasya pariṇāmena muktaṃ vṛntādyathā phalam / (7.2) Par.?
prapadyate svabhāvena nānyathā patituṃ dhruvam // (7.3) Par.?
evaṃ kālaprakarṣeṇa mukto nāḍīnibandhanāt / (8.1) Par.?
garbhāśayastho yo garbho jananāya prapadyate // (8.2) Par.?
kṛmivātābhighātaistu tadevopadrutaṃ phalam / (9.1) Par.?
patatyakāle 'pi yathā tathā syādgarbhavicyutiḥ // (9.2) Par.?
ā caturthāttato māsāt prasravedgarbhavicyutiḥ / (10.1) Par.?
tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ // (10.2) Par.?
pravidhyati śiro yā tu śītāṅgī nirapatrapā / (11.1) Par.?
nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā // (11.2) Par.?
garbhāspandanamāvīnāṃ praṇāśaḥ śyāvapāṇḍutā / (12.1) Par.?
bhavatyucchvāsapūtitvaṃ śūlaṃ cāntarbhṛte śiśau // (12.2) Par.?
mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ / (13.1) Par.?
garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ // (13.2) Par.?
Kaiserschnitt nach Tod der mutter
bastamāravipannāyāḥ kukṣiḥ praspandate yadi / (14.1) Par.?
tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak // (14.2) Par.?
Duration=0.055666923522949 secs.