Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gandharvadattayā sārdhaṃ divasān dattakena ca / (1.1) Par.?
yathā rativasantābhyāṃ smaraḥ sukham ayāpayam // (1.2) Par.?
atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn / (2.1) Par.?
sānudāso namaskṛtya vadati sma kṛtāsanaḥ // (2.2) Par.?
yuṣmākaṃ hi savarṇeyam utkṛṣṭā veti yan mayā / (3.1) Par.?
yūyaṃ vijñāpitāḥ pūrvaṃ tad etad avadhīyatām // (3.2) Par.?
āsīd ihaiva campāyāṃ mitravarmeti vāṇijaḥ / (4.1) Par.?
nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi // (4.2) Par.?
tasya mitravatī nāma nāmnā susadṛśī priyā / (5.1) Par.?
bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī // (5.2) Par.?
tayor guṇavatoḥ putraṃ guṇavantam avindatoḥ / (6.1) Par.?
aputrān ātmanaḥ paurāḥ saputrān api menire // (6.2) Par.?
ekadā piṇḍapātāya sānur nāma digambaraḥ / (7.1) Par.?
trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ // (7.2) Par.?
daṃpatibhyām asau tābhyāṃ krītābhyāṃ prīṇitas tathā / (8.1) Par.?
apṛṣṭo 'pi yathācaṣṭa dharmān ṛṣabhabhāṣitān // (8.2) Par.?
praśnādigranthasārajñaś cittaṃ buddhvā tayor asau / (9.1) Par.?
ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam // (9.2) Par.?
yaś ca putras tayor jātas tasya nāmākarot pitā / (10.1) Par.?
ādiṣṭaḥ sānunā yat tat sānudāso bhavatv iti // (10.2) Par.?
ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ / (11.1) Par.?
vidyāḥ śikṣayatā nīto bālalīlānabhijñātām // (11.2) Par.?
upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā / (12.1) Par.?
svadārān eva savrīḍaḥ paradārān amanyata // (12.2) Par.?
tenātivinayenāsya lokabāhyena pārthivaḥ / (13.1) Par.?
pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ // (13.2) Par.?
ādiṣṭaḥ sānunā yo 'sau tayoḥ putraḥ suvṛttayoḥ / (14.1) Par.?
aham eva sa vo dāsaḥ sānudāsas tathāguṇaḥ // (14.2) Par.?
mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā / (15.1) Par.?
sa ca mām abravīn mitra kriyatāṃ tad bravīmi yat // (15.2) Par.?
udyānanalinīkūle sadārāḥ suhṛdas tava / (16.1) Par.?
anubhūtajalakrīḍāḥ khādanti ca pibanti ca // (16.2) Par.?
bhavatāpi sadāreṇa tatra gatvā mayā saha / (17.1) Par.?
sāphalyaṃ kriyatām adya rūpayauvanajanmanām // (17.2) Par.?
dharmārthayoḥ phalaṃ yena sukham eva nirākṛtam / (18.1) Par.?
viphalīkṛtadharmārthāt pāpakarmā kutas tataḥ // (18.2) Par.?
janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate / (19.1) Par.?
tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ // (19.2) Par.?
na cāpi svārthasiddhyarthaṃ mayā tvaṃ vipralabhyase / (20.1) Par.?
tathā hi bhīmasenasya vākyam ākarṇyatāṃ yathā // (20.2) Par.?
pratyupasthitakālasya sukhasya parivarjanam / (21.1) Par.?
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ // (21.2) Par.?
mayā tu sa vihasyoktas tuccha eva prayojane / (22.1) Par.?
idaṃ saṃrambhagāmbhīryaṃ śaṅkām iva karoti saḥ // (22.2) Par.?
yadi pītaṃ na vā pītaṃ svadārasahitair madhu / (23.1) Par.?
lābhaḥ kas tatra hānir vā rāgo 'yam abhivāsitaḥ // (23.2) Par.?
rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate / (24.1) Par.?
tam indhayati yan mitra tatra kiṃ nāma pauruṣam // (24.2) Par.?
yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam / (25.1) Par.?
vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ // (25.2) Par.?
phalaṃ yadi ca dharmasya sukham īdṛśam iṣyate / (26.1) Par.?
dharmasyābhavanirbhūyāt tatphalasya sukhasya ca // (26.2) Par.?
yāṃ yathāsukham āsīnām aśnantīṃ ca striyaṃ prati / (27.1) Par.?
nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate // (27.2) Par.?
goṣṭhīmaṇḍalamadhyasthā madopahatacetanā / (28.1) Par.?
viṣamūrcchāparīteva bhartur bhāryā viḍambanā // (28.2) Par.?
athavā gacchatu bhavān yathāsukham ahaṃ punaḥ / (29.1) Par.?
na yāsyāmi na dhāsyāmi dāraiḥ saha sabhām iti // (29.2) Par.?
sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam / (30.1) Par.?
haste sasmitam ālambya saviṣāda ivāvadat // (30.2) Par.?
suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ / (31.1) Par.?
sānudāso 'yam ānītaḥ sadāro dṛśyatām iti // (31.2) Par.?
tenopahasitasyoccaiḥ suhṛdbhir vadanaṃ mama / (32.1) Par.?
pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum // (32.2) Par.?
tat prasīdāsatāṃ nāma dārā yadi virudhyate / (33.1) Par.?
tvayaikena pratijñāyāḥ sāphalyam upapādyatām // (33.2) Par.?
sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ / (34.1) Par.?
suhṛdaḥ pibataḥ paśya sadāratanayān iti // (34.2) Par.?
tatas tatsahito gatvā puropavanapadminīm / (35.1) Par.?
tāṃ tadā dṛṣṭavān asmi sakalatrāṃ suhṛtsabhām // (35.2) Par.?
ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ / (36.1) Par.?
kṣiptāmbhaḥpadminīchāyāṃ sthalīkamalinīm iva // (36.2) Par.?
tataḥ samañjarījālair mādhavīcūtapallavaiḥ / (37.1) Par.?
kalpitaṃ dhruvako mahyam uccam āharad āsanam // (37.2) Par.?
apaśyaṃ tatra cāsīnaḥ suhṛdaḥ pāyitapriyān / (38.1) Par.?
pibataś ca madhu prītapriyākaratalārpitam // (38.2) Par.?
kvacid vasantarāgaṃ ca veṇutantrīrutānvitam / (39.1) Par.?
gīyamānaṃ śṛṇomi sma rudantaś cālikokilāḥ // (39.2) Par.?
hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu / (40.1) Par.?
patitāḥ karṇikāreṣu lūnanāsā ivālinaḥ // (40.2) Par.?
ā mūlaśikharaṃ phullās tilakāśokakiṃśukāḥ / (41.1) Par.?
asārasya hi jāyante naṭasyātyutkaṭā rasāḥ // (41.2) Par.?
atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ / (42.1) Par.?
utthitaḥ puruṣaḥ ko 'pi sarasaḥ sarasas tataḥ // (42.2) Par.?
ādāya nalinīpatrapuṭaṃ kenāpi pūritam / (43.1) Par.?
bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat // (43.2) Par.?
pratiṣiddhaḥ sa caikena mūrkha mā caṇḍam āraṭīḥ / (44.1) Par.?
na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ // (44.2) Par.?
yadi tāvad idaṃ sarve pibanti suhṛdas tataḥ / (45.1) Par.?
paramāṇupramāṇo 'pi bindur aṃśo na jāyate // (45.2) Par.?
dīyate yadi vā rājñe durlabhaṃ pārthivair api / (46.1) Par.?
aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ // (46.2) Par.?
taṃ ca karṇejapāḥ kecid vakṣyanti priyavādinaḥ / (47.1) Par.?
rājann aparam apy asti tatra prāptam idaṃ yataḥ // (47.2) Par.?
etāvad eva tatrāsīn nātiriktam iti bruvan / (48.1) Par.?
abhāvam atiriktasya kenopāyena sādhayet // (48.2) Par.?
iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ / (49.1) Par.?
haret sarvasvam asmākaṃ tasmāt tasmai na dīyate // (49.2) Par.?
kiṃtu rasyatarāsvādaṃ na ca madyaṃ yatas tataḥ / (50.1) Par.?
idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti // (50.2) Par.?
durlabhatvāt tatas tasya suhṛdabhyarthanena ca / (51.1) Par.?
na ca madyam iti śrutvā pītavān asmi tan madhu // (51.2) Par.?
āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet / (52.1) Par.?
lakṣyate na hi sādṛśyam etasya madhurādibhiḥ // (52.2) Par.?
na cāhaṃ ṣaḍbhir ārabdhaḥ saṃhatya madhurādibhiḥ / (53.1) Par.?
sarvajñair api durjñānā yenāsminn ekaśo rasāḥ // (53.2) Par.?
tena manyata evāyaṃ saptamaḥ suraso rasaḥ / (54.1) Par.?
rasite 'mṛtam apy asmin gacched virasatām iti // (54.2) Par.?
tatas tadrasagandhena tṛṣā ca gamitatrapaḥ / (55.1) Par.?
bādhate māṃ pipāseti śanair dhruvakam abruvam // (55.2) Par.?
tena dattaṃ tu tat pītvā svabhāvāpoḍhamānasaḥ / (56.1) Par.?
tat puropavanaṃ vegāc cakravad bhramad abhramam // (56.2) Par.?
tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi / (57.1) Par.?
dīnamantharam aśrauṣaṃ pramadākranditadhvanim // (57.2) Par.?
atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe / (58.1) Par.?
striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām // (58.2) Par.?
ākhyāyikākathākāvyanāṭakeṣv api tādṛśī / (59.1) Par.?
varṇyamānāpi nāsmābhiḥ kadācit pramadā śrutā // (59.2) Par.?
tatas tām abravaṃ sāmnā bhadre yadi na duṣyati / (60.1) Par.?
duḥkhasyāsya tato hetur mahyam ākhyāyatām iti // (60.2) Par.?
tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā / (61.1) Par.?
duḥsahasyāsya duḥkhasya nanu hetur bhavān iti // (61.2) Par.?
lajjāprahvaśiraskena tato nīcair mayoditam / (62.1) Par.?
yadīdaṃ matkṛtaṃ duḥkhaṃ bhīru mā tvaṃ rudas tataḥ // (62.2) Par.?
yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam / (63.1) Par.?
śarīrakam apīdaṃ me kvacid vyāpāryatām iti // (63.2) Par.?
athāvocad asau smitvā harṣāśrukaluṣekṣaṇā / (64.1) Par.?
anenaiva tvadīyena śarīreṇāham arthinī // (64.2) Par.?
ahaṃ hi gaṅgadatteti yakṣakanyā nabhaścarī / (65.1) Par.?
saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi // (65.2) Par.?
tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi / (66.1) Par.?
śarīrasyāsya te tatra viniyogo bhavatv iti // (66.2) Par.?
kṛṣyamāṇas tayā cāhaṃ pāṇāv ādāya mantharam / (67.1) Par.?
asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram // (67.2) Par.?
tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām / (68.1) Par.?
sthūlodaravalīlekhāṃ śuddhasūkṣmāmbarāvṛtām // (68.2) Par.?
sā mām arghyeṇa saṃbhāvya mūrdhni cāghrāya sādaram / (69.1) Par.?
abravīd adhvakhinno 'si putra viśramyatām iti // (69.2) Par.?
ādṛtā cādiśat preṣyāḥ sānudāsaḥ pipāsitaḥ / (70.1) Par.?
tat puṣkaramadhu svādu śīghram ānīyatām iti // (70.2) Par.?
mama tv āsīd dhruvaṃ yakṣī gaṅgadattānyathā kutaḥ / (71.1) Par.?
gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti // (71.2) Par.?
gandhena puṣkaramadhu prabhaveṇādhivāsitam / (72.1) Par.?
vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram // (72.2) Par.?
pītvā ca puṣkaramadhu prītayā sahitas tayā / (73.1) Par.?
asyai pūrvapratijñātaṃ svaśarīram upāharam // (73.2) Par.?
svaśarīrapradānena mahyaṃ pūrvopakāriṇe / (74.1) Par.?
sāpi pratyupakārāya svaśarīraṃ nyavedayat // (74.2) Par.?
āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam / (75.1) Par.?
tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam // (75.2) Par.?
iti tatra ciraṃ sthitvā pṛcchāmi sma priyāṃ priye / (76.1) Par.?
kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt // (76.2) Par.?
yadi te draṣṭum icchāsti mayaiva sahitas tataḥ / (77.1) Par.?
gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām // (77.2) Par.?
mayālambitahastaṃ tvāṃ na kaścid api paśyati / (78.1) Par.?
tenādṛṣṭaḥ suhṛdgoṣṭhyā viśrabdhaḥ paśyatām iti // (78.2) Par.?
gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ / (79.1) Par.?
paśyāmi sma suhṛdgoṣṭhīṃ smitavyāvartitānanām // (79.2) Par.?
atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata / (80.1) Par.?
na dṛśyate sānudāsaḥ kva nu yāto bhaved iti // (80.2) Par.?
apareṇoktam āścaryam adṛṣṭaṃ kiṃ na paśyasi / (81.1) Par.?
sānudāsena duḥsādhyā sādhitā yakṣakanyakā // (81.2) Par.?
yakṣyāvalambitaḥ pāṇāv adṛśyo dṛśyatām ayam / (82.1) Par.?
sānudāsaḥ suhṛnmadhye vicaran puṇyavān iti // (82.2) Par.?
gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ / (83.1) Par.?
bhadre katham anenoktam adṛśyo dṛśyatām iti // (83.2) Par.?
tataḥ saṃrudhyamāno 'pi yatnena janasaṃsadā / (84.1) Par.?
pravṛttaḥ sahasā hāsaḥ salilaugha ivolbaṇaḥ // (84.2) Par.?
teṣām anyatamo nṛtyan satālahasitadhvaniḥ / (85.1) Par.?
mām avocad adṛśyāya yakṣībhartre namo 'stu te // (85.2) Par.?
kva puṣkaramadhu kvātra durlabhā yakṣakanyakā / (86.1) Par.?
drākṣāmadhu tvayā pītaṃ sādhitā ca vilāsinī // (86.2) Par.?
sarvathā duścikitso 'yaṃ bhavato vinayāmayaḥ / (87.1) Par.?
suhṛdvaidyagaṇenādya kuśalena cikitsitaḥ // (87.2) Par.?
sa bhavān gaṅgadattāyā gṛhaṃ yātu nirāmayaḥ / (88.1) Par.?
suhṛdo 'pi kṛtasvārthāḥ sarve yāntu yathāyatham // (88.2) Par.?
ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ / (89.1) Par.?
jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam // (89.2) Par.?
āsīc ca mama te dhīrā ye svabhyastamadhupriyāḥ / (90.1) Par.?
vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ // (90.2) Par.?
ahaṃ tu sakṛd āsvādya pramadāmadirārasam / (91.1) Par.?
na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti // (91.2) Par.?
atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ / (92.1) Par.?
madamandam ātmabhavanāni nāgarāḥ priyayā sahāham api tanniveśanam // (92.2) Par.?
tatra prasannayā kālaṃ priyayā ca prasannayā / (93.1) Par.?
prasanno dhruvakādīnāṃ suhṛdām atyavāhayam // (93.2) Par.?
daśabhir daśabhir yāti sahasrair divasavyaye / (94.1) Par.?
dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān // (94.2) Par.?
kadācic cāham āhūya nīto dārikayā gṛham / (95.1) Par.?
duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam // (95.2) Par.?
guruṇā guruśokena pīḍyamānaṃ ca māṃ nṛpaḥ / (96.1) Par.?
samāhvāyyāvadat putra mitravarmāham eva te // (96.2) Par.?
kulaputrakavṛttena sthātavyam adhunā tvayā / (97.1) Par.?
sa hīha paraloke ca sukhāya prāṇinām iti // (97.2) Par.?
alaṃkṛtāya sa ca me bhūṣaṇāmbaracandanaiḥ / (98.1) Par.?
pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata // (98.2) Par.?
kālastoke prayāte ca sadainyo dhruvako 'bravīt / (99.1) Par.?
saśokā gaṅgadattāpi sā samāśvasyatām iti // (99.2) Par.?
mayā tūktam idānīṃ me bālakālaś calo gataḥ / (100.1) Par.?
anya evāyam āyātaḥ kuṭumbabharadāruṇam // (100.2) Par.?
kva veśavanitāsaktiḥ kva kuṭumbaparigrahaḥ / (101.1) Par.?
na hi vānaraśāvasya yuktā syandanadhuryatā // (101.2) Par.?
adhunā gaṅgadattāyā bālatā lolatāṃ gatā / (102.1) Par.?
mārgam āsevatāṃ sāpi mātṛmātāmahīgatam // (102.2) Par.?
durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam / (103.1) Par.?
na hi vedam adhīyānaḥ śūdraḥ sadbhiḥ praśasyate // (103.2) Par.?
sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ / (104.1) Par.?
itīdaṃ vacanaṃ viṣṇoḥ sāpi saṃmānayatv iti // (104.2) Par.?
tenoktaṃ gaṇikāsaktiḥ pratiṣiddhā kuṭumbinām / (105.1) Par.?
na tu śokopataptāyā gaṇikāyāḥ sabhājanam // (105.2) Par.?
tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām / (106.1) Par.?
ayam āgata evāsi tyaja niṣṭhuratām iti // (106.2) Par.?
tasyām udbhūtarāgatvād dhruvakābhyarthitena ca / (107.1) Par.?
doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham // (107.2) Par.?
atha sā madviyogena madduḥkhena ca karśitā / (108.1) Par.?
krandatparijanā kṛcchrāt parisaṃsthāpitā mayā // (108.2) Par.?
mayaiva ca saha snātā niruptasalilāñjaliḥ / (109.1) Par.?
śarāvaṃ madirāpūrṇaṃ nyasyati sma gṛhāṅgaṇe // (109.2) Par.?
mātā tu gaṅgadattāyā gṛhītacaṣakāvadat / (110.1) Par.?
putra duḥkhavinodārthaṃ tarpaṇaṃ kriyatām iti // (110.2) Par.?
mama tv āsīt prapañco 'yaṃ viṣamaḥ prastuto 'nayā / (111.1) Par.?
nūnam asmān iyaṃ vṛddhā mugdhān ākṛṣṭum icchati // (111.2) Par.?
īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ / (112.1) Par.?
nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ // (112.2) Par.?
avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati / (113.1) Par.?
prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ // (113.2) Par.?
athavā gaṅgadattaiva kṣetraṃ dānasya pūjitam / (114.1) Par.?
dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati // (114.2) Par.?
iti ceti ca niścitya trāsāsvāditacetasā / (115.1) Par.?
triphalāvirasāsvādaṃ pānam āsevitaṃ mayā // (115.2) Par.?
na vartate sakṛt pātum atas triḥ pīyatām iti / (116.1) Par.?
gaṇikāmātur ādeśam om iti pratyapūjayam // (116.2) Par.?
yathā yathā ca māṃ mandam ārohan madirāmadaḥ / (117.1) Par.?
pitṛśoko 'pi balavān avārohat tathā tathā // (117.2) Par.?
ataḥ paraṃ madādeśān madīyāḥ paricārikāḥ / (118.1) Par.?
madirāmandirān madyam āharanti sma saṃtatam // (118.2) Par.?
tadīyāś ca madīyāś ca gataśokam avekṣya mām / (119.1) Par.?
gāyanti sma hasanti sma kecit tatrārudann api // (119.2) Par.?
iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā / (120.1) Par.?
divasān gamayāmi sma surāsmaraparāyaṇaḥ // (120.2) Par.?
ekadā gaṇikāmātrā preṣitā gaṇikāvadat / (121.1) Par.?
śvaśrūs tvām āha rūkṣo 'si gātram abhyajyatāṃ tava // (121.2) Par.?
gaṅgadattāpi paruṣā jātā snehavivarjanāt / (122.1) Par.?
tasmād iyam api sneham aṅgeṣu nidadhātv iti // (122.2) Par.?
śāṭakaṃ cāharan mahyaṃ sthūlaṃ tailamalīmasam / (123.1) Par.?
skandhaḥ kaṭukatailena mrakṣitaś ca tayā mama // (123.2) Par.?
uktaś cāsmi punar yāvad dārikāyā muhūrtakam / (124.1) Par.?
abhyaṅgaḥ kriyate tāvad bhavān avataratv iti // (124.2) Par.?
athoparipurāt ṣaṣṭham anantaram avātaram / (125.1) Par.?
śilpinas tatra cāpaśyaṃ ratnasaṃskārakārakān // (125.2) Par.?
sasaṃbhramaiś ca tair uktaḥ kṛtāñjalipuṭair aham / (126.1) Par.?
śreṣṭhiputra pravīṇo 'si tvatto lajjāmahe vayam // (126.2) Par.?
sarvavidyākalāśilpakovidasya puras tava / (127.1) Par.?
sarvajñānām api trāsāt prasaranti na pāṇayaḥ // (127.2) Par.?
tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram / (128.1) Par.?
alaṃkaraṇakarmedam āśu niṣṭhāṃ vrajatv iti // (128.2) Par.?
evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ / (129.1) Par.?
pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ // (129.2) Par.?
sāntaḥkarmārikābhiś ca ghaṭadāsībhir aṅgaṇāt / (130.1) Par.?
sicyase gomayāmbhobhir iti nirdhārito bahiḥ // (130.2) Par.?
śrūyate sma ca tasyaiva prāsādasyopari dhvaniḥ / (131.1) Par.?
bandinaḥ paṭhataḥ ślokam uccakair uccarann iti // (131.2) Par.?
jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā / (132.1) Par.?
parimaṇḍalagrahapatiprabhāprabhair guṇakesarāṃśuvisaraś ca rājase // (132.2) Par.?
cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ / (133.1) Par.?
raṇḍāputrasya yasyaite śrūyante bandibhir guṇāḥ // (133.2) Par.?
kuto 'sya guṇagandho 'pi yena lajjaiva khāditā / (134.1) Par.?
veśanārīgrahasthena svayaṃ khyāpayatā guṇān // (134.2) Par.?
ity asūyann ahaṃ tasmai lajjāvarjitakaṃdharaḥ / (135.1) Par.?
svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ // (135.2) Par.?
ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam / (136.1) Par.?
sa evāmīlayad dṛṣṭiṃ hā kiṃ dṛṣṭam iti bruvan // (136.2) Par.?
yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā / (137.1) Par.?
tatra gomayapānīyaṃ pātayanti sma nāgarāḥ // (137.2) Par.?
evaṃprāyaprapañcābhir janatābhir jugupsitaḥ / (138.1) Par.?
apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam // (138.2) Par.?
tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ / (139.1) Par.?
tiṣṭha tiṣṭheti ruṣṭena dvārapālena vāritaḥ // (139.2) Par.?
tatas taṃ pṛṣṭavān asmi śaṅkāmandīkṛtatrapaḥ / (140.1) Par.?
bhadra sarvaṃ na jānāmi tat tvam ākhyāyatām iti // (140.2) Par.?
tenoktam īdṛśaṃ tattvaṃ na tvaṃ paragṛhaṃ punaḥ / (141.1) Par.?
tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti // (141.2) Par.?
mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā / (142.1) Par.?
tenoktaṃ kaccid āyuṣmān sānudāso bhavān iti // (142.2) Par.?
ahaṃ tu kaṭukālāpas tasmān madhurabhāṣiṇaḥ / (143.1) Par.?
lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ // (143.2) Par.?
jīvaty eva mṛtā tāta mātā mitravatī tava / (144.1) Par.?
spṛhayaty anapatyābhyo yā strībhyaḥ putravaty api // (144.2) Par.?
ekenaiva pravṛddhena kāmenāgantunā tava / (145.1) Par.?
saṃhatāv api dharmārthāv ucchinnau svakulocitau // (145.2) Par.?
gṛhaṃ vikrīya niḥsāram anāthā jananī tava / (146.1) Par.?
saha pautreṇa vadhvā ca kutrāpy anyatra tiṣṭhati // (146.2) Par.?
yo 'yaṃ prathamakakṣāyāṃ kurute karma vardhakiḥ / (147.1) Par.?
āste mitravatī yatra tad ayaṃ pṛcchyatām iti // (147.2) Par.?
sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt / (148.1) Par.?
hā kaṣṭam iti kṛtvoccair duḥkhaskhalitam abravīt // (148.2) Par.?
hṛtārthajanadāridryāt tvatprasādāt saha snuṣā / (149.1) Par.?
daridravāṭake tāta jananī tava tiṣṭhati // (149.2) Par.?
daridravāṭakaṃ pṛṣṭaḥ kutreti sa mayā punaḥ / (150.1) Par.?
caṇḍālavāṭakādūraṃ dakṣiṇenety abhāṣata // (150.2) Par.?
śanaiḥ saṃcaramāṇaś ca daridragrāmarathyayā / (151.1) Par.?
daridrān dṛṣṭavān asmi kṣayakṣīṇān mṛtākṛtīn // (151.2) Par.?
atha nimbataror mūle dattakaṃ nāma putrakam / (152.1) Par.?
dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam // (152.2) Par.?
bālakānām ayaṃ rājā te 'nye mantryādayaḥ kila / (153.1) Par.?
dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ // (153.2) Par.?
yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām / (154.1) Par.?
kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat // (154.2) Par.?
dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan / (155.1) Par.?
agacchat kuṭikām ekāṃ saṃkārasthagitājirām // (155.2) Par.?
kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ / (156.1) Par.?
anantapaṭalacchidrapraviṣṭātapacandrikām // (156.2) Par.?
pṛṣṭhato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam / (157.1) Par.?
dāsyā ca pratyabhijñāya mitravatyai niveditam // (157.2) Par.?
sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham / (158.1) Par.?
gāḍhanidrāprasupteva nākampata na cāśvasīt // (158.2) Par.?
sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā / (159.1) Par.?
anuṣṇāśītasaṃsparśair mām asnāpayad aśrubhiḥ // (159.2) Par.?
nilīnāṃ ca kuṭīkoṇe paśyāmi sma kuṭumbinīm / (160.1) Par.?
alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām // (160.2) Par.?
satuṣaiḥ kodravakaṇair apanītaṃ mamāṅgataḥ / (161.1) Par.?
tadduṣṭaceṭikādattam ādarāt svayam ambayā // (161.2) Par.?
lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā / (162.1) Par.?
ānītoṣṇodakaṃ dātum ālukā paragehataḥ // (162.2) Par.?
snapayantyā ca māṃ bhagnā karmakaryā pramattayā / (163.1) Par.?
athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī // (163.2) Par.?
ayi tvayi vipannāyām ālukādevi gomini / (164.1) Par.?
śūnyam adya jagajjātam adya mātā mṛtā mama // (164.2) Par.?
mama mātur vivāhe tvaṃ labdhā jñātikulāt kila / (165.1) Par.?
tena tvām anuśocāmi dvitīyāṃ jananīm iva // (165.2) Par.?
vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ / (166.1) Par.?
śāṭakaṃ pāṭayitvāham ardhaṃ tasyai vitīrṇavān // (166.2) Par.?
puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ / (167.1) Par.?
kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam // (167.2) Par.?
athavālam idaṃ śrutvā daridracaritaṃ ciram / (168.1) Par.?
śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām // (168.2) Par.?
so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām / (169.1) Par.?
jātadurvāravairāgyaḥ prātar mātaram abravam // (169.2) Par.?
tataḥ prakṣapitād dravyād upādāya caturguṇam / (170.1) Par.?
gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā // (170.2) Par.?
tasmād ajātaputreva mātar mṛtasuteva vā / (171.1) Par.?
duḥkhakarmavinodena gamayer divasān iti // (171.2) Par.?
tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam / (172.1) Par.?
jīvayāmi sukhāsīnaṃ karmabhir garhitair iti // (172.2) Par.?
mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ / (173.1) Par.?
yaḥ śaktaḥ puruṣas tasya ślāghyam ekasya jīvitam // (173.2) Par.?
tenālam avalambyemām amba kātaratāṃ tava / (174.1) Par.?
nanu tātasya dārāḥ stha sumerugurucetasaḥ // (174.2) Par.?
ity avasthitanirbandhaḥ praṇamya jananīm aham / (175.1) Par.?
daridravāṭakād ghorān nirayāṃ nirayād iva // (175.2) Par.?
ambā dūram anuvrajya hitaṃ mahyam upādiśat / (176.1) Par.?
tāmraliptīṃ vraje putra yatrāste mātulas tava // (176.2) Par.?
narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ / (177.1) Par.?
tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ // (177.2) Par.?
evamādi samādiśya dattvā caudanamallakam / (178.1) Par.?
sā nivṛttā pravṛtto 'haṃ pathā prāgdeśagāminā // (178.2) Par.?
paśyāmi sma ca vaideśāñ jarjaracchattrapādukān / (179.1) Par.?
skandhāsaktajaraccarmasthagikāpacanālikān // (179.2) Par.?
evamādiprakārās te tatprakāraṃ nirīkṣya mām / (180.1) Par.?
karuṇāgocarībhūtam abhāṣanta parasparam // (180.2) Par.?
aho kaṣṭam idaṃ dṛṣṭam asmābhiś ceṣṭitaṃ vidheḥ / (181.1) Par.?
kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā // (181.2) Par.?
athavā naiva śocyo 'yam avipannamahādhanaḥ / (182.1) Par.?
avipannaguṇānāṃ hi kiṃ vipannaṃ mahātmanām // (182.2) Par.?
māṃ cāvocan vayaṃ sarve bhavataḥ paricārakāḥ / (183.1) Par.?
etasmād asahāyatvān mā sma śaṅkāṃ karor iti // (183.2) Par.?
atha māṃ ramayantas te ramaṇīyakathāḥ pathi / (184.1) Par.?
agacchan kaṃcid adhvānam acetitapathaklamam // (184.2) Par.?
saṃkocitajagacchāye pratāpena visāriṇā / (185.1) Par.?
sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ // (185.2) Par.?
vañcayitvā tu taddṛṣṭiṃ dūre snātvāmṛtopamam / (186.1) Par.?
tat kodravānnam asnehalavaṇaṃ bhuktavān aham // (186.2) Par.?
te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam / (187.1) Par.?
sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ // (187.2) Par.?
uktavantaś ca māṃ dṛṣṭvā nivṛttasnānabhojanam / (188.1) Par.?
dhik pramādahatān asmān bhavatā chalitā vayam // (188.2) Par.?
asmābhiḥ kāritaṃ kandau khāditavyam anekadhā / (189.1) Par.?
bhavatā ca na saṃbhuktam etad asmād anarthakam // (189.2) Par.?
idānīm api yat kiṃcit tvayā tatropayujyatām / (190.1) Par.?
anyathāsmābhir apy adya sthātavyaṃ kṣudhitair iti // (190.2) Par.?
tatas tadarthitaḥ kiṃcid bhakṣayitvā sahaiva taiḥ / (191.1) Par.?
sāyāhne prasthito grāmam agacchaṃ siddhakacchapam // (191.2) Par.?
tatra māṃ rathyayāyāntaṃ kaścid dṛṣṭvā kuṭumbikaḥ / (192.1) Par.?
praṇipatyābravīd ehi svagṛhaṃ gamyatām iti // (192.2) Par.?
anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama / (193.1) Par.?
svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ // (193.2) Par.?
abhyaṅgocchādanasnānagamitāṅgaśramāya me / (194.1) Par.?
dhāturaktam adāt sthūlaṃ prakṣālaṃ paṭaśāṭakam // (194.2) Par.?
tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake / (195.1) Par.?
śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ // (195.2) Par.?
tvadīyas tāta vṛttāntaḥ sarvaḥ saṃvidito mama / (196.1) Par.?
bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ // (196.2) Par.?
merusāgarasārasya prasādān mitravarmanaḥ / (197.1) Par.?
sahasrāṇi samṛddhāni mādṛśām anujīvinām // (197.2) Par.?
ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava / (198.1) Par.?
tena tvadīyam evedaṃ yat kiṃcid draviṇaṃ mama // (198.2) Par.?
mūlam etad upādāya vardhantāṃ te vibhūtayaḥ / (199.1) Par.?
bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ // (199.2) Par.?
dinastokeṣu yāteṣu sārthena sahito mayā / (200.1) Par.?
tāmraliptīṃ prayātāsi tāvad viśramyatām iti // (200.2) Par.?
athopapannam āheti vicārya saha cetasā / (201.1) Par.?
prātiṣṭhe saha sārthena tena siddhārthakena ca // (201.2) Par.?
tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva / (202.1) Par.?
śṛṇomi sma pracaṇḍānāṃ ḍiṇḍikānāṃ vikatthitām // (202.2) Par.?
śrūyatāṃ dhātakībhaṅgapratijñāparvatasthirāḥ / (203.1) Par.?
khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam // (203.2) Par.?
sahasram api caurāṇāṃ śūrāṇāṃ yuddhamūrdhani / (204.1) Par.?
na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ // (204.2) Par.?
taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike / (205.1) Par.?
pratyagrais tarpayiṣyāmo mahiṣacchāgaśoṇitaiḥ // (205.2) Par.?
iti gatvāṭavīmadhye nadīṃ gambhīrakandarām / (206.1) Par.?
āvasāma kṛtāpuṇyāś caṇḍāṃ vaitaraṇīm iva // (206.2) Par.?
kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī / (207.1) Par.?
kālarātrir ivāsahyā pulindapṛtanāpatat // (207.2) Par.?
tathā kathitavantas te tām ālokyaiva ḍiṇḍikāḥ / (208.1) Par.?
apākrāman parityaktaśastralajjāyaśodhanāḥ // (208.2) Par.?
luṇṭhyamānāt tv ahaṃ sārthāt prāṇatrāṇaparāyaṇaḥ / (209.1) Par.?
saṃbhramabhrāntadigbhāgaḥ kāndiśīkaḥ palāyitaḥ // (209.2) Par.?
taskaro 'yam iti bhraṣṭaḥ sārthikād api dhāvataḥ / (210.1) Par.?
gahanāntaṃ dināntena vanāntagrāmam āsadam // (210.2) Par.?
tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā / (211.1) Par.?
iti roditum ārabdhā vṛddhatāghargharadhvaniḥ // (211.2) Par.?
putra niṣṭhuracitto 'si yo mām utsannabāndhavām / (212.1) Par.?
vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ // (212.2) Par.?
mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate / (213.1) Par.?
tat prayāgagatenāpi na pāpam apacīyate // (213.2) Par.?
tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā / (214.1) Par.?
mām ārādhayamānena svagṛhe sthīyatām iti // (214.2) Par.?
mama tv āsīd aho kaṣṭam aparo 'yam upadravaḥ / (215.1) Par.?
manye mūrtimatī kāpi vipattir iyam āgatā // (215.2) Par.?
mādṛśāṃ hi pramattānām apramattā vipattayaḥ / (216.1) Par.?
saṃtatāḥ saṃnidhīyante prājñānām iva saṃpadaḥ // (216.2) Par.?
atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā / (217.1) Par.?
putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ // (217.2) Par.?
athavā putra evāsi mamety uktvānayad gṛham / (218.1) Par.?
tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ // (218.2) Par.?
prabhāte prasthitaś cainām abhivādyāham abravam / (219.1) Par.?
campāyāṃ sānudāsasya gṛham amba vrajer iti // (219.2) Par.?
śrāntaśrāntaś ca viśrāntaḥ pṛṣṭvā panthānam antare / (220.1) Par.?
tāmraliptīṃ vrajāmi sma paribhūtāmarāvatīm // (220.2) Par.?
bhoḥ sādho gaṅgadattasya gṛham ākhyāyatām iti / (221.1) Par.?
yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt // (221.2) Par.?
tāmraliptyāṃ pure bhrāntas tvatto dhūrtataro janaḥ / (222.1) Par.?
durvidagdhajanālāpo grāmyanāgarako bhavān // (222.2) Par.?
iti saṃpṛcchamānāya yadā mahyaṃ na kaścana / (223.1) Par.?
ācaṣṭe sma tadā khinnaḥ sann upāviśam āpaṇe // (223.2) Par.?
tatra māṃ pṛṣṭavān eko vaṇik pāṇḍaramastakaḥ / (224.1) Par.?
udvigna iva vicchāyaḥ kiṃnimittaṃ bhavān iti // (224.2) Par.?
mayāpi kathitaṃ tasmai sānukampāya pṛcchate / (225.1) Par.?
udvegasya nimittaṃ tat tenāpi hasitoditam // (225.2) Par.?
tvām amī kuṭilālāpaṃ manyante tāmraliptikāḥ / (226.1) Par.?
gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ // (226.2) Par.?
paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam / (227.1) Par.?
na sa jānāti dhūrto vā gaṅgadattasya mandiram // (227.2) Par.?
athavā dharmakāmārthān kūṭasthān atra paśyasi / (228.1) Par.?
pravṛddhāṃś ca viśuddhā:mśu gaṅgadattasya tad gṛham // (228.2) Par.?
athavā gaccha mugdheti mām uktvā svayam eva saḥ / (229.1) Par.?
gaṅgadattagṛhadvāram anayat prītayācakam // (229.2) Par.?
tasmān mām āgataṃ śrutvā dauvārikaparaṃparā / (230.1) Par.?
antaḥkakṣāntarasthāya mātulāya nyavedayat // (230.2) Par.?
gaṅgaughasyeva patatas tuṣāragirigahvare / (231.1) Par.?
athāntastāragambhīraḥ pravṛttaḥ kranditadhvaniḥ // (231.2) Par.?
tataḥ sadārabhṛtyena tasmān niryāya mandirāt / (232.1) Par.?
gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama // (232.2) Par.?
tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham / (233.1) Par.?
kālastokaṃ nayāmi sma viṣabhinnam ivāmṛtam // (233.2) Par.?
ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ / (234.1) Par.?
bhāgineyārthaye yat tvāṃ tad anuṣṭhātum arhasi // (234.2) Par.?
yad anantam akupyaṃ ca draviṇaṃ mama paśyasi / (235.1) Par.?
guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ // (235.2) Par.?
svasmāt svasmāt tad ādāya pratijñātāc caturguṇam / (236.1) Par.?
draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām // (236.2) Par.?
tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ / (237.1) Par.?
akṣayaprabhavo hy asyā gaṅgāyā himavān iva // (237.2) Par.?
sve svasmin sati cānante lipsānyasmin vigarhitā / (238.1) Par.?
vijñātasāṅgavedārthaḥ kaḥ paṭhen mātṛkām iti // (238.2) Par.?
anuśāsatam ityādi gaṅgadattam athāvadam / (239.1) Par.?
sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula // (239.2) Par.?
pravartyo gurubhiḥ kārye yatra bālo balād api / (240.1) Par.?
svayam eva pravṛttas tair nivartyeta kathaṃ tataḥ // (240.2) Par.?
yac coktaṃ māmakair arthaiḥ kuṭumbaṃ jīvyatām iti / (241.1) Par.?
etat sahastapādāya mādṛśe nopadiśyate // (241.2) Par.?
mātulād dhanam ādāya yo jīvati samātṛkaḥ / (242.1) Par.?
nanu mātulamātraiva klībasattvaḥ sa jīvyate // (242.2) Par.?
sthirasattvaṃ sa buddhvā mām ālāpair evamādibhiḥ / (243.1) Par.?
āptair akārayad bhṛtyaiś cakṣūrakṣitam ādṛtaiḥ // (243.2) Par.?
palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum / (244.1) Par.?
iti lokād idaṃ śrutvā palāyanaparo 'bhavam // (244.2) Par.?
atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim / (245.1) Par.?
adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam // (245.2) Par.?
tasmai ca kathayāmi sma prakṛṣṭān ātmano guṇān / (246.1) Par.?
tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam // (246.2) Par.?
ahaṃ campāniveśasya tanayo mitravarmaṇaḥ / (247.1) Par.?
sarvaratnaparīkṣādikalākulaviśāradaḥ // (247.2) Par.?
yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ / (248.1) Par.?
tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti // (248.2) Par.?
sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ / (249.1) Par.?
śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api // (249.2) Par.?
avocac ca purābhūma sanāthā mitravarmaṇā / (250.1) Par.?
adhunā bhavatā tāta tataḥ prasthīyatām iti // (250.2) Par.?
atha devadvijagurūn arcitvā maṅgalojjvale / (251.1) Par.?
praśaste tithinakṣatre bohittham amucad vaṇik // (251.2) Par.?
taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam / (252.1) Par.?
mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ // (252.2) Par.?
kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā / (253.1) Par.?
locanonmeṣamātrena yojanānāṃ śataṃ gatam // (253.2) Par.?
tato jalagajendreṇa jalād unmajjatāhataḥ / (254.1) Par.?
viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphuṭati sma saḥ // (254.2) Par.?
yasya keśeṣu jīmūtā iti gītām anusmaran / (255.1) Par.?
daivāt phalakam ālambya prāpaṃ toyanidhes taṭam // (255.2) Par.?
kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan / (256.1) Par.?
udbhrāntodbhrāntadikkatvād bhrāntavān sindhurodhasi // (256.2) Par.?
candanāgarukarpūralavaṅgalavalīvanaiḥ / (257.1) Par.?
yatrākrāntāḥ saritvantaḥ śailopāntāḥ samantataḥ // (257.2) Par.?
kadalīnārikerādiphalinadrumasaṃkaṭāḥ / (258.1) Par.?
āraṇyakair araṇyānyo bhajyante yatra kuñjaraiḥ // (258.2) Par.?
śilāpihitapūrvārdhe darīdvāre tataḥ kvacit / (259.1) Par.?
śilāpihitapūrvāṅgīm aṅganām asmi dṛṣṭavān // (259.2) Par.?
tato yathāpramāṇena nirnimeṣeṇa cakṣuṣā / (260.1) Par.?
ṛjutānirvikāratvān mām asau trastam aikṣata // (260.2) Par.?
āsīc ca mama kāpy eṣā dānavī devatāpi vā / (261.1) Par.?
na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam // (261.2) Par.?
athavā kṣudhitā kāpi devatārūpakañcukā / (262.1) Par.?
mām ihaikākinaṃ dṛṣṭvā prāptā naktaṃcarāṅganā // (262.2) Par.?
rākṣasyo hy apsarorūpā mādṛśeṣu pramādiṣu / (263.1) Par.?
randhreṣu praharantīti yat tan mām idam āgatam // (263.2) Par.?
tasmād asmād ahaṃ deśāt palāye sabhayād iti / (264.1) Par.?
prasthitaś cintayitvā ca sā ca mām ity abhāṣata // (264.2) Par.?
bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā / (265.1) Par.?
bohitthavyasanabhraṣṭāṃ viddhi māṃ mānuṣīm iti // (265.2) Par.?
atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ / (266.1) Par.?
trātārau jagato vande pārvatīparameśvarau // (266.2) Par.?
āsīc ca mama divyeyam iti saṃprati niścitam / (267.1) Par.?
nirnimeṣā yato yac ca paricittajñamānasā // (267.2) Par.?
yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ / (268.1) Par.?
niścityeti parāvṛtya bibhyantīm idam abravam // (268.2) Par.?
yadi tvaṃ mānuṣī satyaṃ darīdvārād itas tataḥ / (269.1) Par.?
nirgatyātmānam ācakṣva divyā cet pāhi mām iti // (269.2) Par.?
atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī / (270.1) Par.?
śilānuṣṭhitavastrārdhe pūrvakāye nyapātayat // (270.2) Par.?
tataḥ saṃmīlite dṛṣṭvā tayā netre mamābhavat / (271.1) Par.?
nanu mānuṣayoṣaiva varāky eṣā nirambarā // (271.2) Par.?
tataḥ parāṅmukhībhūya svaśātakam apāṭayam / (272.1) Par.?
idaṃ vassveti tām uktvā tasyai tasyārdham akṣipam // (272.2) Par.?
chāditacchādanīyāṅgī bāhuvastrārdhamūrdhajaiḥ / (273.1) Par.?
tataḥ svajaghanasphītām adhyaśeta śilām asau // (273.2) Par.?
atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ / (274.1) Par.?
bhadre kasyāsi kā veti tām apṛccham avāṅmukhaḥ // (274.2) Par.?
mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe / (275.1) Par.?
labdhabandhur ivāraṇye viśrabdhārabdha bhāṣitum // (275.2) Par.?
sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ / (276.1) Par.?
rājarājagṛhākāragṛhe rājagṛhe pure // (276.2) Par.?
yāvanīnāmikā yasya jāyā yavanadeśajā / (277.1) Par.?
yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati // (277.2) Par.?
tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ / (278.1) Par.?
jyeṣṭhaḥ samudradinnaś ca tatsanāmā ca kanyakā // (278.2) Par.?
campābhūṣaṇabhūtasya satpater mitravarmaṇaḥ / (279.1) Par.?
sutāya sānudāsāya sā ca pitrā pratiśrutā // (279.2) Par.?
sānudāsaś ca rūpeṇa smareṇa sadṛśaḥ kila / (280.1) Par.?
sakalaṃ ca kalājālaṃ vedeti jagati śrutiḥ // (280.2) Par.?
athavā na kalājālaṃ jālaṃ veda sa kevalam / (281.1) Par.?
ko hi nāma kalāśālī karma tādṛśam ācaret // (281.2) Par.?
sa hi veśyāhṛtāśeṣaguṇadraviṇasaṃcayaḥ / (282.1) Par.?
samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ // (282.2) Par.?
tac ca vaiśasam ākarṇya sānudāsasya duḥśravam / (283.1) Par.?
sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati // (283.2) Par.?
yānapātravipattau ca vipannaṃ lavaṇāmbhasi / (284.1) Par.?
medinīmaṇḍaladhvaṃse jantūnām iva maṇḍalam // (284.2) Par.?
yāsau samudradinneti kanyā ninditalakṣaṇā / (285.1) Par.?
na tasyai nirdayenāpi sindhunā dattam antaram // (285.2) Par.?
sāgareṇa ca yā kanyā sānudāsāya kalpitā / (286.1) Par.?
sāgareṇa nirastā ca mandabhāgyāham eva sā // (286.2) Par.?
kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate / (287.1) Par.?
iti cintāvinodāham ihāse priyajīvitā // (287.2) Par.?
śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ / (288.1) Par.?
prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum // (288.2) Par.?
lubdhatvāc ca vaṇigjāter āhṛtyāhṛtya saikatāt / (289.1) Par.?
mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ // (289.2) Par.?
mama tāvad iyaṃ vārttā tvadīyākhyāyatām iti / (290.1) Par.?
iti pṛṣṭasya me cittam iti cittam abhūt tayā // (290.2) Par.?
sānudāso 'ham eveti yady asyai kathayāmy aham / (291.1) Par.?
anyad eva kim apy eṣā mayi saṃbhāvayiṣyati // (291.2) Par.?
saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham / (292.1) Par.?
vipanmagnām upekṣeyaṃ puruṣaḥ san striyam satīm // (292.2) Par.?
api cedaṃ smarāmy eva tātapādair yathā vṛtā / (293.1) Par.?
pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā // (293.2) Par.?
athetthaṃ kathayāmi sma campāyām abhavad vaṇik / (294.1) Par.?
mitravarmeti yaḥ svastho yaśasādyāpi tiṣṭhati // (294.2) Par.?
yasya mitravatī jāyā sānudāsaḥ sutas tayoḥ / (295.1) Par.?
sa tābhyām ekaputratvāj jñāpitaḥ sakalāḥ kalāḥ // (295.2) Par.?
asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ / (296.1) Par.?
suhṛdbhir dhūrtacittajñair dāsyā saṃgamitaḥ saha // (296.2) Par.?
sānudāsaḥ sa evāhaṃ sarvasvaṃ me tayā hṛtam / (297.1) Par.?
sātha mānarthakaṃ jñātvā nirvāsayitum aihata // (297.2) Par.?
athāsminn antare sā māṃ bhāṣamāṇam abhāṣata / (298.1) Par.?
kiṃcit pṛcchāmi yat tan me yūyam ākhyātum arhatha // (298.2) Par.?
snānaśāṭakam ānīya sthūlaṃ tailamalīmasam / (299.1) Par.?
prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti // (299.2) Par.?
mayā tūktaṃ tayokto 'haṃ dārikāyā muhūrtakam / (300.1) Par.?
abhyaṅgaḥ kriyate tasmād bhavān avataratv iti // (300.2) Par.?
sāthāpṛcchat pure ṣaṣṭhe ratnasaṃskārakārakaiḥ / (301.1) Par.?
kim uktāḥ śilpibhir yūyam iti pratyabruvaṃ tataḥ // (301.2) Par.?
tair ukto 'haṃ pravīṇo 'si tvatto lajjāmahe vayam / (302.1) Par.?
tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti // (302.2) Par.?
ityādi yat tayā pṛṣṭaṃ vṛttaṃ vṛttaṃ mayākhilam / (303.1) Par.?
sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā // (303.2) Par.?
atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā / (304.1) Par.?
mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā // (304.2) Par.?
tatas tāṃ pṛṣṭavān asmi bhīru kiṃ kriyatām iti / (305.1) Par.?
sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam // (305.2) Par.?
gambhīraṃ dhvanati tataḥ samudratūrye gāyatsu śrutimadhuraṃ śilīmukheṣu / (306.1) Par.?
nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ // (306.2) Par.?
tatas tat tādṛśaṃ duḥkhaṃ potabhaṅgādihetukam / (307.1) Par.?
sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā // (307.2) Par.?
pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ / (308.1) Par.?
cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ // (308.2) Par.?
mīnakūrmakulīrādivṛṣyavāricarāmiṣaiḥ / (309.1) Par.?
nārikelādibhiś cāṅgam apuṣāvopabṛṃhibhiḥ // (309.2) Par.?
pulinaiḥ sindhurājasya muktāvidrumasaṃkaṭaiḥ / (310.1) Par.?
rājahaṃsāv ivotkaṇṭhau prītau samacarāvahi // (310.2) Par.?
kadācit kuñjaśikharair acalānāṃ sanirjharaiḥ / (311.1) Par.?
saphaladrumasaṃnāhaiḥ kareṇukalabhāv iva // (311.2) Par.?
lavaṅgapūgakarpūratāmbūlādyair adurlabhaiḥ / (312.1) Par.?
nityam aṅgam anaṅgāṅgaiḥ samaskurva sacandanaiḥ // (312.2) Par.?
guhālatāgṛhāvāsau vasitadrumavalkalau / (313.1) Par.?
devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau // (313.2) Par.?
tataḥ samudradinnā mām ity avocat kadācana / (314.1) Par.?
bhinnapotavaṇigvṛttam aryaputra samācara // (314.2) Par.?
divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ / (315.1) Par.?
jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi // (315.2) Par.?
kadācin nāvikaḥ kaścid ālokyāvāntaraṃ dvayoḥ / (316.1) Par.?
svadeśam ānayed āvāṃ dharmo 'yaṃ vaṇijām iti // (316.2) Par.?
yuktam āheti nirdhārya tathaiva kṛtavān aham / (317.1) Par.?
āptānām upadeśo hi pramāṇaṃ yoṣitām api // (317.2) Par.?
tatas tuṅgeṣu raṃhantī bhaṅgaśṛṅgeṣu bhaṅgiṣu / (318.1) Par.?
madgupaṅktir ivāgacchad upanaukāruṇodaye // (318.2) Par.?
tāṃ dviniryāmakārūḍhām ārūḍhaḥ paṭuraṃhasam / (319.1) Par.?
prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram // (319.2) Par.?
paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire / (320.1) Par.?
kātarāṇām iva vrāte sthirasattvam avasthitam // (320.2) Par.?
tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam / (321.1) Par.?
kailāsa iva śubhāgraṃ mahāpadmamahānidhim // (321.2) Par.?
abhivādayamānaṃ ca māṃ dṛṣṭvā tena saspṛham / (322.1) Par.?
bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā // (322.2) Par.?
kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā / (323.1) Par.?
kiṃ tvayā tāta pṛṣṭena mitravarmasuto bhavān // (323.2) Par.?
kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate / (324.1) Par.?
vistareṇa mayā tasmai sarvapūrvaṃ niveditam // (324.2) Par.?
tenoktam asi dīrghāyur jāmātā tanayaś ca me / (325.1) Par.?
ātmā sāgaradattaś ca mitravarmā ca me yataḥ // (325.2) Par.?
gaccha sāgaradattasya tanayāṃ tac ca mauktikam / (326.1) Par.?
bahunāvikayā nāvā taṭād ānīyatām iha // (326.2) Par.?
anyac cāsiddharātro 'haṃ kiṃ ca potaṃ na paśyasi / (327.1) Par.?
avagrahahṛtāmbhaskaṃ taḍāgam iva riktakam // (327.2) Par.?
mamedaṃ vahanaṃ riktaṃ voḍhavyaṃ sāravat tava / (328.1) Par.?
naṣṭāśvadagdharathavad yogaḥ ślāghyo 'yam āvayoḥ // (328.2) Par.?
mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati / (329.1) Par.?
pūrvaṃ saṃmantritārghas tvaṃ dharmo 'yaṃ vaṇijām iti // (329.2) Par.?
tac ca mauktikam ānīya potas tena prapūritaḥ / (330.1) Par.?
samudradinnayā pādau vāṇijasya ca vanditau // (330.2) Par.?
tasyai daśasahasrāṇi vastrāṇy ābharaṇāni ca / (331.1) Par.?
tena dattāni vadatā vadhūs tvaṃ me suteti ca // (331.2) Par.?
kṛtaṃ cātiprasaṅgena saṃkṣepaḥ śrūyatām ayam / (332.1) Par.?
preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat // (332.2) Par.?
jīvite 'pi nirāśena yānapātre nimajjati / (333.1) Par.?
nigṛhītāḥ śikhāmadhye muktāḥ katipayā mayā // (333.2) Par.?
tāś ca vijñāpayāmi sma parasmin mama janmani / (334.1) Par.?
bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti // (334.2) Par.?
evaṃprāye ca vṛttānte taraṃgāntaratāraṇī / (335.1) Par.?
paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā // (335.2) Par.?
mām upāhūyamānaiva sā prasāritapāṇikā / (336.1) Par.?
capalena taraṃgeṇa balād apahṛtābalā // (336.2) Par.?
tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ / (337.1) Par.?
cetaye yāvad ātmānaṃ loṭantam udadhes taṭe // (337.2) Par.?
kāntāṃ muktvā vimuktatvāt priyāviśleṣaviklavaḥ / (338.1) Par.?
prakrāman vilapāmi sma nirjane niravagrahaḥ // (338.2) Par.?
namas te bhagavan mohanirvāṇaprītidāyine / (339.1) Par.?
kālākālavidāśūnyaṃ cetanāṃ dhig acetanām // (339.2) Par.?
mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe / (340.1) Par.?
sādho sādhvī vipadbandhuḥ priyā me mucyatām iti // (340.2) Par.?
yāś ca tāḥ śirasi nyastā muktāḥ pote nimajjati / (341.1) Par.?
siraḥ kaṇḍūyamānena tāḥ spṛṣṭāḥ pāṇinā mayā // (341.2) Par.?
tāḥ parīkṣitavān asmi tanmātradraviṇas tadā / (342.1) Par.?
tat kiṃ parīkṣitaṃ tāsāṃ yā na dṛṣṭāḥ parīkṣakaiḥ // (342.2) Par.?
sa śokas tāsu dṛṣṭāsu yat satyam abhavat tanuḥ / (343.1) Par.?
yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ // (343.2) Par.?
śāṭakānte ca tā buddhvā dṛḍhayā granthimālayā / (344.1) Par.?
velākulena yāmi sma dhīradhīr draviṇoṣmaṇā // (344.2) Par.?
kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit / (345.1) Par.?
nārikelajalocchinnapipāsāvedanaḥ kvacit // (345.2) Par.?
elāmaricatāmbūlavallīvellitapallavaiḥ / (346.1) Par.?
panasakramukārāmair nītadṛk phalabandhuraiḥ // (346.2) Par.?
golāṅgūlādivikrāntaviśīrṇakusumeṣu ca / (347.1) Par.?
kvacic campakaṣaṇḍeṣu gamayan gamanaśramam // (347.2) Par.?
dināntakapiśāṅge ca divasāntadivākare / (348.1) Par.?
dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam // (348.2) Par.?
tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana / (349.1) Par.?
dhanninuṃ colliditi ca bravīti sma hasan sa saḥ // (349.2) Par.?
athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā / (350.1) Par.?
jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ // (350.2) Par.?
taṃ ca svaśayanāsannam apṛcchaṃ rajanīmukhe / (351.1) Par.?
deśo 'yaṃ katamaḥ sādho katamad vātra pattanam // (351.2) Par.?
tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram / (352.1) Par.?
mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam // (352.2) Par.?
itaś ca pāṇḍyamathurā grāmān mṛduni yojane / (353.1) Par.?
viśramya rajanīm atra prātar gantāsi tām iti // (353.2) Par.?
suptena priyayā sārdham asuptenārthacintayā / (354.1) Par.?
saṃkṣiptā ca nirastā ca yāpitā yāminī mayā // (354.2) Par.?
prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam / (355.1) Par.?
pānthasaṃhātasaṃbādham apaśyaṃ sattramaṇḍapam // (355.2) Par.?
paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān / (356.1) Par.?
abhyaṅgocchādanācchādabhojanādyaiś ca satkṛtān // (356.2) Par.?
kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ / (357.1) Par.?
pṛṣṭo 'smi sattrapatinā śayyāsthaḥ śarvarīmukhe // (357.2) Par.?
kvacit kaścit tvayā dṛṣṭaḥ prājño vāṇijadārakaḥ / (358.1) Par.?
sānudāsa iti prāṃśuḥ śyāmas tāmrāntalocanaḥ // (358.2) Par.?
tatas taṃ pṛṣṭavān asmi sānudāsena kiṃ tava / (359.1) Par.?
kasya vā sānudāso 'sāv iti tenoditaṃ tataḥ // (359.2) Par.?
gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ / (360.1) Par.?
guṇavān bhāgineyo 'sau gataḥ potena sāgaram // (360.2) Par.?
sa ca potaḥ kilāmbhodhau prabhañjanaparāhataḥ / (361.1) Par.?
praviśīrṇaḥ payaḥpūrṇaḥ payodhara ivāmbare // (361.2) Par.?
vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī / (362.1) Par.?
krūrāśīviṣayoṣeva gaṅgadattam amūrchayat // (362.2) Par.?
tenāpi sarvadeśeṣu kāntāreṣu tareṣu ca / (363.1) Par.?
pravartitāni sattrāṇi velātaṭapureṣu ca // (363.2) Par.?
kadācit sānudāsasya potāpetasya jīvataḥ / (364.1) Par.?
pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti // (364.2) Par.?
tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ / (365.1) Par.?
ācakṣva nas tato dīnā janatā jīvyatām iti // (365.2) Par.?
mama tv āsīt pratijñāyāḥ kiyatsampāditaṃ mayā / (366.1) Par.?
asmai yad aham ātmānam ācakṣe 'pahatatrapaḥ // (366.2) Par.?
tasmād iti bravīmīti viniścityedam abravam / (367.1) Par.?
sānudāsaḥ punaḥ potam āruhya gatavān iti // (367.2) Par.?
prātaś ca pāṇḍyamathurām āścaryaśataśālinīm / (368.1) Par.?
prāyaṃ pūritasarvecchāṃ cintāmaṇiśilām iva // (368.2) Par.?
tasyām adhyāsi bhinnābharatnapañjarasaṃkulam / (369.1) Par.?
agastyapītapānīyasāgarākāram āpaṇam // (369.2) Par.?
tatrālaṃkāram ādāya dvāv upāgamatāṃ narau / (370.1) Par.?
tasya caikataraḥ kretā vikretānyataras tayoḥ // (370.2) Par.?
tau taṃ vāṇijam abrūtāṃ ratnatattvavidā tvayā / (371.1) Par.?
ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti // (371.2) Par.?
tenāpi tac ciraṃ dṛṣṭvā na jānāmīti bhāṣite / (372.1) Par.?
tau māṃ niścalayā dṛṣṭyā dṛṣṭavantam apṛcchatām // (372.2) Par.?
niścalasnigdhayā dṛṣṭyā suṣṭhu dṛṣṭam idaṃ tvayā / (373.1) Par.?
manyāvahe vijānāti mūlyam asya bhavān iti // (373.2) Par.?
anāsthottānahastena tataḥ smitvā mayoditam / (374.1) Par.?
naivedam atidurjñānaṃ kiṃ mudhevākulau yuvām // (374.2) Par.?
koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ / (375.1) Par.?
tasmād adhikam ūnaṃ vā kretṛvikrāyakecchayā // (375.2) Par.?
atha vikrāyakas toṣān muktāśrur mām avocata / (376.1) Par.?
yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam // (376.2) Par.?
api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti / (377.1) Par.?
sadaiva me manasy āsīd ayam eva manorathaḥ // (377.2) Par.?
atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ / (378.1) Par.?
api nāma labheyāham idaṃ koṭyeti cetasi // (378.2) Par.?
tatas tāv astuvātāṃ māṃ namas te viśvakarmaṇe / (379.1) Par.?
ko hi mānuṣadurbodham idaṃ budhyate mānuṣaḥ // (379.2) Par.?
krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī / (380.1) Par.?
dravyasyāsya parīkṣārthaṃ parikrāntā samantataḥ // (380.2) Par.?
pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ / (381.1) Par.?
ajānan kākinīty anyo na kiṃcid iti cāparaḥ // (381.2) Par.?
tvatkṛtena tu mūlyena janitaṃ nau mahatsukham / (382.1) Par.?
etad ekārthayor āsīd abhīṣṭam ubhayor api // (382.2) Par.?
ityādi tau praśastāya prādiśātāṃ sasaṃmadau / (383.1) Par.?
ayutaṃ me suvarṇānāṃ sasārābharaṇāmbaram // (383.2) Par.?
atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram / (384.1) Par.?
parīkṣito 'smi ratnāni varjitāni parīkṣakaiḥ // (384.2) Par.?
bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam / (385.1) Par.?
viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham // (385.2) Par.?
ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ / (386.1) Par.?
dharmeṇaiva ca māṃ kaścin na parīkṣām akārayat // (386.2) Par.?
evaṃ ca vasatas tatra mameyam abhavan matiḥ / (387.1) Par.?
kena nāmālpamūlyena mahālābho bhaved iti // (387.2) Par.?
upalabhyas tato lokāt karpāso guṇavān iti / (388.1) Par.?
tasya kailāsakūṭābhān sapta kūṭān akārayam // (388.2) Par.?
dhik karpāsakathāṃ tucchāṃ sarvathā mūṣakeṇa te / (389.1) Par.?
pradīpaśikhayā kūṭā gamitā bhasmakūṭatām // (389.2) Par.?
mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate / (390.1) Par.?
prakṣipyate sa tatraiva sakuṭumbo raṭann iti // (390.2) Par.?
atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman / (391.1) Par.?
udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ // (391.2) Par.?
dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā / (392.1) Par.?
durgād utkramya supto 'haṃ vaṭamūle mahāśramaḥ // (392.2) Par.?
athāṃśumati śītāṃśau praśāntaprabalaśramaḥ / (393.1) Par.?
janatādhvanim aśrauṣam abhito vaṭam utkaṭam // (393.2) Par.?
āsīc ca mama hā kaṣṭaṃ hanta naṣṭo 'smi saṃprati / (394.1) Par.?
jvalati jvalane kṣipto nirghṛṇair draviḍair iti // (394.2) Par.?
atha kanthājaracchattrapādukādiparicchadān / (395.1) Par.?
adrākṣaṃ pathikākalpāñ jalpato gauḍabhāṣayā // (395.2) Par.?
hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ / (396.1) Par.?
rakṣomukto hi nāśvasyāt ko vā dṛṣṭvā narān naraḥ // (396.2) Par.?
āstīrṇaparṇaśayyās te tato nyastaparicchadāḥ / (397.1) Par.?
parito mām upāsīnāḥ samapṛcchanta viśramāḥ // (397.2) Par.?
āgacchati kuto deśān nagarād vā bhavān iti / (398.1) Par.?
mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti // (398.2) Par.?
atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi / (399.1) Par.?
sānudāso vaṇigdṛṣṭas tato naḥ kathyatām iti // (399.2) Par.?
mayoktaṃ sānudāsākhyo vaṇik tatra na vidyate / (400.1) Par.?
bhavantaḥ katamat tatra pṛcchantīty ucyatām iti // (400.2) Par.?
tatas te kathayanti sma tāmraliptyāṃ vaṇikpatiḥ / (401.1) Par.?
gaṅgadatto guṇān yasya na na veda bhavān api // (401.2) Par.?
ye guṇān na vidus tasya sadvīpāt prāṅmahodadheḥ / (402.1) Par.?
vyāpinyā kīrtitān kīrtyā na jātās te 'thavā mṛtāḥ // (402.2) Par.?
svasrīyaḥ sānudāso 'sya potabhaṅgāt kila cyutaḥ / (403.1) Par.?
adhyāste pāṇḍyamathurāṃ kṛtakarpāsasaṃgrahaḥ // (403.2) Par.?
gaṅgadattas tu pānthebhyaḥ pravṛttim upalabhya tām / (404.1) Par.?
āhūyāha sma suhṛdaḥ prītāṃś ca paricārakān // (404.2) Par.?
ye me śoṇitam āyānti gṛhītvā dakṣiṇāpathāt / (405.1) Par.?
tān ahaṃ suhṛdaḥ sphītais toṣayāmi dhanair iti // (405.2) Par.?
tad vayaṃ gaṅgadattena tam ānetuṃ visarjitāḥ / (406.1) Par.?
yadi cāsau tvayā dṛṣṭas tad ācaṣṭāṃ bhavān iti // (406.2) Par.?
mama tv āsīd varaṃ kṣiptas tatraivāhaṃ vibhāvasau / (407.1) Par.?
na tv apūrṇapratijñena mātur ānanam īkṣitum // (407.2) Par.?
athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ / (408.1) Par.?
karpāse jvalati kṣiptaḥ pāṇḍyair niṣkaruṇair iti // (408.2) Par.?
tatas tāḍitavakṣaskās tāram āraṭya te ciram / (409.1) Par.?
iti saṃmantrayante sma viṣādakṣāmavācakāḥ // (409.2) Par.?
gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ / (410.1) Par.?
tasmai tanmṛtyuvṛttāntaṃ kathaṃ śakṣyatha śaṃsitum // (410.2) Par.?
vārttāṃ cemām upaśrutya vaivasvatahasāśivām / (411.1) Par.?
campāyāṃ tāmraliptyāṃ ca jīvitavyaṃ na kenacit // (411.2) Par.?
tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ / (412.1) Par.?
gaṅgadatto 'pi tadvārttām anyato labhatām iti // (412.2) Par.?
te kāṣṭhaskandham ādīpya praveṣṭumanasas tataḥ / (413.1) Par.?
stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam // (413.2) Par.?
mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ / (414.1) Par.?
sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam // (414.2) Par.?
athoccair āraṭāmi sma bho bho tyajata sāhasam / (415.1) Par.?
sānudāsaḥ sa evāhaṃ vidheyo bhavatām iti // (415.2) Par.?
viṣādena tatas teṣām asavo niryiyāsavaḥ / (416.1) Par.?
asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ // (416.2) Par.?
śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ / (417.1) Par.?
harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ // (417.2) Par.?
te stuvantas tato hṛṣṭāḥ sugataṃ saugatā iva / (418.1) Par.?
bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ // (418.2) Par.?
te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ / (419.1) Par.?
nidhilābhād iva prītās tāmraliptīm aneṣata // (419.2) Par.?
atha kṣitipateḥ putraṃ pariṇetum ivāgatam / (420.1) Par.?
hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ // (420.2) Par.?
vyāsenāpi na śakyo 'sau vyāsenākhyātum utsavaḥ / (421.1) Par.?
samāsena tavākhyāmi vākkuṇṭhānām ayaṃ vidhiḥ // (421.2) Par.?
tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ / (422.1) Par.?
sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam // (422.2) Par.?
vidyāvṛttais tato viprair gaṅgadattaḥ svayaṃ ca mām / (423.1) Par.?
madhurair upapannaiś ca vacanair ity abodhayat // (423.2) Par.?
pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama / (424.1) Par.?
ātmanāyāsiteneti prāg abhūs tvam upekṣakaḥ // (424.2) Par.?
adhunā jananījāyāprajāgurujanādibhiḥ / (425.1) Par.?
avaśyabharaṇīyaiś ca rakṣyaiś ca paravān bhavān // (425.2) Par.?
tad bhavadbhartṛke tatra varge proṣitabhartṛke / (426.1) Par.?
asārathāv iva rathe dhruvaṃ yan na bravīmi tat // (426.2) Par.?
tasmād utkaṇṭhayotkaṇṭhaṃ tvayi tāta didṛkṣayā / (427.1) Par.?
svakuṭumbam anukaṇṭhaṃ kuru yāhi gṛhān iti // (427.2) Par.?
ekadā kaṃcid adrākṣam āceraṃ nāma vāṇijam / (428.1) Par.?
suvarṇabhūmaye yāntam anantaiḥ saha vāṇijaiḥ // (428.2) Par.?
tair gatvā saha potena kaṃcid adhvānam ambudheḥ / (429.1) Par.?
taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā // (429.2) Par.?
athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam / (430.1) Par.?
āvasāma nagendrasya lohitāyati bhāsvati // (430.2) Par.?
tatas tatrāhṛtāhārān niṣaṇṇān parṇasaṃstare / (431.1) Par.?
ity asmān anuśāsti sma sārthavāhaḥ kṣapākṣaye // (431.2) Par.?
tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham / (432.1) Par.?
grīvāsu tailakutupān samāsajata vāṇijāḥ // (432.2) Par.?
etāś ca komalāḥ sthūlāḥ śoṣadoṣādivarjitāḥ / (433.1) Par.?
hastair vetralatā gāḍham ālambyārohatācalam // (433.2) Par.?
latām anīdṛśīṃ mohād yaḥ kaścid avalambate / (434.1) Par.?
pramīto himavaty asmin sa prayāti parāṃ gatim // (434.2) Par.?
eṣa vetrapatho nāma sarvotsāhavighātakṛt / (435.1) Par.?
suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ // (435.2) Par.?
evamādi tataḥ śrutvā viṣaṇṇair asmadādibhiḥ / (436.1) Par.?
hemagardhagrahagrastais tathaiva tad anuṣṭhitam // (436.2) Par.?
athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ / (437.1) Par.?
kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat // (437.2) Par.?
vayam evācalāgraṃ tad āruhya paridevya ca / (438.1) Par.?
nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām // (438.2) Par.?
prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām / (439.1) Par.?
gavāśvājaiḍakākārapāṣāṇakulasaṃkulām // (439.2) Par.?
athāceraḥ puraḥsthitvā pānthān uccair avārayat / (440.1) Par.?
mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata // (440.2) Par.?
mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ / (441.1) Par.?
atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha // (441.2) Par.?
vaṃśān paśyatha yān asyāḥ parasmin saritas taṭe / (442.1) Par.?
arvākkūlaṃ nudaty enān paṭuḥ parataṭānilaḥ // (442.2) Par.?
kārśyakaumalasaṃkothaśoṣadoṣāvidūṣitam / (443.1) Par.?
eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ // (443.2) Par.?
vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt / (444.1) Par.?
parasminn āpagapāre śanakair avarohata // (444.2) Par.?
kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram / (445.1) Par.?
sa tataḥ patito gacchec chailasthiraśarīratām // (445.2) Par.?
eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ / (446.1) Par.?
kuśalaiḥ kuśalenāśu nirviṣādaiś ca laṅghyate // (446.2) Par.?
yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ / (447.1) Par.?
praviveśāvicāryaiva tathāsmābhis tad īhitam // (447.2) Par.?
teṣām ekaṃ kṛśād vaṃśād viśīrṇād apatat tataḥ / (448.1) Par.?
śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt // (448.2) Par.?
avatīrya tu vaṃśebhyas tyaktvā dūreṇa tāṃ nadīm / (449.1) Par.?
tasmai salilam anyasya amadāma nyavasāma ca // (449.2) Par.?
vāhayitvā ca panthānaṃ yojanadvayasaṃ prage / (450.1) Par.?
bhujaṃgasyātisaṃkṣiptām adrākṣaṃ padavīṃ tataḥ // (450.2) Par.?
tasyāś cobhayato bhīmam adṛṣṭāntaṃ rasātalam / (451.1) Par.?
andhāndhakārasaṃghātavitrāsitatamonudam // (451.2) Par.?
athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ / (452.1) Par.?
ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam // (452.2) Par.?
etāṃ dṛṣṭvā saparyāṇāñchārdūlājinakaṅkaṭān / (453.1) Par.?
chāgān vikretum āyānti kirātāḥ parito diśaḥ // (453.2) Par.?
tān krīṇīyāta kausumbhanailaśākalikāmbaraiḥ / (454.1) Par.?
khaṇḍataṇḍulasindūralavaṇasnehanair api // (454.2) Par.?
chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ / (455.1) Par.?
atigāhata cādhvānaṃ kālabhrūdaṇḍabhaṅguram // (455.2) Par.?
ādāya yadi cānye 'pi kāñcanaṃ kāñcanākarāt / (456.1) Par.?
anenaiva nivarteran pathā pānthāḥ kadācana // (456.2) Par.?
tatas tair asmadīyaiś ca saṃmukhīnair ihāntare / (457.1) Par.?
rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ // (457.2) Par.?
na mahāsaṃkaṭād asmān mārgād utkramya vidyate / (458.1) Par.?
chāgapaṅkter avasthānaṃ na nivartitum antaram // (458.2) Par.?
tasmād abhyastakuntena vīreṇa pratibhāvatā / (459.1) Par.?
anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ // (459.2) Par.?
samarthas tādṛg eko 'pi hantuṃ paraparaṃparām / (460.1) Par.?
na parābhāvyate yāvad apareṇa pareṇa saḥ // (460.2) Par.?
ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ / (461.1) Par.?
dṛśyamāno viśeṣeṇa bhṛguḥ pātārthinām iva // (461.2) Par.?
ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā / (462.1) Par.?
āgacchan mlecchapṛtanā chāgapūgapuraḥsarā // (462.2) Par.?
teṣu tu pratiyāteṣu niṣkāryakrayavikrayau / (463.1) Par.?
snātvāvandanta kradantaḥ pānthāḥ śaṃkarakeśavau // (463.2) Par.?
atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ / (464.1) Par.?
raṃhasiny api niṣkampā nivāte naur ivāmbhasi // (464.2) Par.?
tasyāś ca pathikaśreṇyāḥ saptamaḥ paścimād aham / (465.1) Par.?
āceraś cābhavat ṣaṣṭhaḥ pṛṣṭhato 'nantaro mama // (465.2) Par.?
evaṃprāye ca vṛttānte dūrād āśrūyatoccakaiḥ / (466.1) Par.?
vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ // (466.2) Par.?
chāgānāṃ puruṣāṇāṃ ca dhīrāṇām api sādakaḥ / (467.1) Par.?
majjatāṃ dhvāntajambāle me me hā heti ca dhvaniḥ // (467.2) Par.?
sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī / (468.1) Par.?
ekaśeṣāsmadīyā yā saptamapramukhā sthitā // (468.2) Par.?
atha mām avaśāsti sma grāmaṇīḥ kim udāsyate / (469.1) Par.?
ekakaḥ puruṣaś cāyaṃ paraḥ svar nīyatām iti // (469.2) Par.?
paras tu vaṃśam ujjhitvā baddhvā mūrdhani cāñjalim / (470.1) Par.?
hatasvapānthasārthatvād anātho mām anāthata // (470.2) Par.?
ekaśākhāvaśeṣasya madvaṃśasyāvasīdataḥ / (471.1) Par.?
śākhāchedena nocchedam atyantaṃ kartum arhasi // (471.2) Par.?
eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ / (472.1) Par.?
andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti // (472.2) Par.?
āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān / (473.1) Par.?
dhig dhig eva suvarṇaṃ tat prāpyaṃ prāṇivadhena yat // (473.2) Par.?
tasmān nihantu mām eṣa varākaḥ priyajīvitaḥ / (474.1) Par.?
prāṇā yasyopayujyante pitror duścakṣuṣor iti // (474.2) Par.?
atha roṣaviṣādābhyām āceras tāmraniṣprabhaḥ / (475.1) Par.?
ambūkṛtam avocan māṃ vācā niṣṭhuramandayā // (475.2) Par.?
are bālabalīvarda kālākālāvicakṣaṇaḥ / (476.1) Par.?
kva kṛpāṇocitaḥ kālaḥ kva kṛpā kṛpaṇocitā // (476.2) Par.?
aho kāruṇikatvaṃ te siddhaṃ siddhāntavedinaḥ / (477.1) Par.?
ekasya kṣudrakasyārthe yaḥ ṣoḍaśa jighāṃsati // (477.2) Par.?
sacchāge nihate hyasmiñ jīvitāḥ syuś caturdaśa / (478.1) Par.?
ahate tu sahānena bhavatā ca hatā vayam // (478.2) Par.?
na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet / (479.1) Par.?
ātmā tu satataṃ rakṣyo dārair api dhanair api // (479.2) Par.?
ityādi bhagavadgītāmātraṃ daṇḍakam īrayan / (480.1) Par.?
sa pārtham iva māṃ viṣṇuḥ karma krūram akārayat // (480.2) Par.?
athāhaṃ prabalavrīḍo garhamāṇaś ca karmavat / (481.1) Par.?
caraṇeṣu paracchāgaṃ sukumāram atāḍayam // (481.2) Par.?
chāgapote tatas tasmin dhvāntasindhau nimajjati / (482.1) Par.?
pānthasāṃyātriko magnaḥ sahaiva dhanatṛṣṇayā // (482.2) Par.?
vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ / (483.1) Par.?
bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ // (483.2) Par.?
taṃ ca deśaṃ parikramya prāpya viṣṇupadītaṭam / (484.1) Par.?
aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim // (484.2) Par.?
tatas tat tādṛśaṃ duḥkhaṃ bādhitaṃ no bubhukṣayā / (485.1) Par.?
śarīravedanā nāsti dehināṃ hi kṣudhāsamā // (485.2) Par.?
athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ / (486.1) Par.?
mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ // (486.2) Par.?
amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām / (487.1) Par.?
sīvyantām ajinair bhastrās teṣāṃ viparivartitaiḥ // (487.2) Par.?
tathā ca paridhīyantāṃ muktvā vighnakṛtaṃ ghṛṇām / (488.1) Par.?
yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet // (488.2) Par.?
pakṣavanta ivāhāryā darīdāritacañcavaḥ / (489.1) Par.?
hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ // (489.2) Par.?
māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ / (490.1) Par.?
suvarṇabhūmaye yānti tat tat saṃpādyatām iti // (490.2) Par.?
athāham abravaṃ brūte janatā yat tathaiva tat / (491.1) Par.?
tyajyatāṃ tat suvarṇaṃ yac chinatti śravaṇe iti // (491.2) Par.?
yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ / (492.1) Par.?
tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham // (492.2) Par.?
tasmād alaṃ suvarṇena prāṇair evāthavā kṛtam / (493.1) Par.?
yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam // (493.2) Par.?
athācero 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām / (494.1) Par.?
ayaṃ tu sānudāsīyaḥ sudūre mucyatām iti // (494.2) Par.?
teṣām ekatamaḥ pānthas tam ajaṃ kvāpi nītavān / (495.1) Par.?
daṇḍālambitakṛttiś ca pratyāgatyedam uktavān // (495.2) Par.?
chāgena sānudāsasya mayānyaḥ parivartitaḥ / (496.1) Par.?
tadīyaṃ cedam ānītam ajinaṃ dṛśyatām iti // (496.2) Par.?
mayā tu pratyabhijñāya tasyaivājasya carma tat / (497.1) Par.?
uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti // (497.2) Par.?
athāptavacanād bhīmaṃ samudrataraṇād api / (498.1) Par.?
yuktihīnaṃ tad asmābhir nabhogamanam iṅgitam // (498.2) Par.?
tato durbhaganihrādaiḥ pāṇḍucchavibhir aṇḍajaiḥ / (499.1) Par.?
śāradair iva jīmūtaiḥ sāśam ākāśam āvṛtam // (499.2) Par.?
tatpakṣatimarutpiṣṭaguruskandhanago nagaḥ / (500.1) Par.?
śakraśastraśikhākṛttapattracakra ivābhavat // (500.2) Par.?
atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ / (501.1) Par.?
ākrāman sapta saptāpi garutmanta ivoragān // (501.2) Par.?
pariśiṣṭo 'paras teṣāṃ sa ca madgrāhiṇo balāt / (502.1) Par.?
niraṃśatvān nirāṃśaso mām evāchettum aihata // (502.2) Par.?
atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ / (503.1) Par.?
yathāmbaracaratrāsi daśakaṇṭhajaṭāyuṣoḥ // (503.2) Par.?
paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ / (504.1) Par.?
kaccic ca skhalitas tasyāḥ khastaḥ śaṃkaram asmaram // (504.2) Par.?
vajrakoṭikaṭhorābhiś cañcūcaraṇakoṭibhiḥ / (505.1) Par.?
kuṭṭitaṃ tat tayoś carma jātaṃ tita:ujarjaram // (505.2) Par.?
tato niṣkuṣitaś cāhaṃ kuṭṭitāc carmakañcukāt / (506.1) Par.?
patitaḥ sarasi kvāpi śobhāvismitamānase // (506.2) Par.?
tatra śoṇitaśoṇāni ghṛṣṭvā gātrāṇi paṅkajaiḥ / (507.1) Par.?
snātas tarpitadevaś ca paścād amṛtam āharam // (507.2) Par.?
tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ / (508.1) Par.?
apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam // (508.2) Par.?
yatra vismṛtavān asmi duḥkhaṃ bhāruṇḍayuddhajam / (509.1) Par.?
asipattravanāpetaḥ saṃcarann iva nandane // (509.2) Par.?
śīrṇadurvaṇaparṇo vā vidyuddāhahato 'pi vā / (510.1) Par.?
apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ // (510.2) Par.?
kadambamālatīkundamādhavīmallikādayaḥ / (511.1) Par.?
bhṛṅgānīkaiḥ sadā yatra kṛṣṇakalmāṣapallavāḥ // (511.2) Par.?
caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ / (512.1) Par.?
śaśorṇasukumāraiś ca tṛṇair bhūṣitabhūtalam // (512.2) Par.?
yatra kesariśārdūlaśikhaṇḍibhujagādayaḥ / (513.1) Par.?
vratayanti dayāvantaḥ parṇapuṣpajalānilān // (513.2) Par.?
anivṛttadidṛkṣaś ca kānanaṃ parito bhraman / (514.1) Par.?
kasyāpi caraṇaiḥ kṣuṇṇām adrākṣaṃ padavīm iva // (514.2) Par.?
tayā saṃcaramāṇaś ca mantharaṃ dūram antaram / (515.1) Par.?
vāmanobhayarodhaskām agambhīrāmbhasaṃ nadīm // (515.2) Par.?
tāṃ ca kāñcanagāhādiratnakāñcanavālukām / (516.1) Par.?
uttīryācarya ca snānam ārciṣaṃ devatāgurūn // (516.2) Par.?
sarittaṭopakaṇṭhe ca kadalīkānanāvṛtam / (517.1) Par.?
tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram // (517.2) Par.?
tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam / (518.1) Par.?
ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim // (518.2) Par.?
taṃ vanditum upāsarpam utsarpatsaumyacandrikam / (519.1) Par.?
sāntasaṃtāpakasparśam uṣṇāṃśum iva haimanam // (519.2) Par.?
athāsau saṃmadāsrārdrakapolo mām abhāṣata / (520.1) Par.?
kuśalaṃ sānudāsāya śreṣṭhine bhavatām iti // (520.2) Par.?
mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām / (521.1) Par.?
sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram // (521.2) Par.?
yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam / (522.1) Par.?
tat kīrtitam anenādya na kadācid api śrutam // (522.2) Par.?
iti vicintitavantaṃ mām āsthitādiṣṭaviṣṭaram / (523.1) Par.?
vrīḍāmantharam āha sma smitveti munipuṃgavaḥ // (523.2) Par.?
tvayā yac cintitaṃ tāta tataḥ prati tathaiva tat / (524.1) Par.?
nāmamātrakathā nāti citraṃ hi tapasaḥ phalam // (524.2) Par.?
dhruvakādyair yathā madyam upāyaiḥ pāyito bhavān / (525.1) Par.?
yathā vadhukayodyāne saṃgato gaṅgadattayā // (525.2) Par.?
yāvad bhāruṇḍasaṃgrāmād yamadaṃṣṭrāntarād iva / (526.1) Par.?
vimuktas tvam iha prāptaḥ sarvaṃ tad viditaṃ mama // (526.2) Par.?
anubhūtā tvayā tāta yānapātravipattayaḥ / (527.1) Par.?
laṅghitāś ca sudurlaṅghyāḥ śailakāntāranimnagāḥ // (527.2) Par.?
yadarthaṃ cāyam āyāsaḥ prāptaḥ kṛcchratamas tvayā / (528.1) Par.?
mitravaty eva tat sarvaṃ mātā te kathayiṣyati // (528.2) Par.?
sakalaś cāyam ārambhaḥ suvarṇaprāptaye tava / (529.1) Par.?
tac ca samprāptadeśīyam ato mā viṣadad bhavān // (529.2) Par.?
tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ / (530.1) Par.?
suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati // (530.2) Par.?
parṇaśālāśayenātaḥ pādapāvayavāśinā / (531.1) Par.?
ahaḥkatipayāny asminn āśrame sthīyatām iti // (531.2) Par.?
athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam / (532.1) Par.?
vāneyam āharann annaṃ kṛṣṭapacyam ahaṃ dviṣan // (532.2) Par.?
parṇaśālāntarāstīrṇe śayānaḥ parṇasaṃstare / (533.1) Par.?
tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam // (533.2) Par.?
iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ / (534.1) Par.?
daridravāṭakasthāyāḥ satataṃ mātur adhyagām // (534.2) Par.?
ākāśapathayānāntāḥ praśaṃsāmi sma cāpadaḥ / (535.1) Par.?
suvarṇaprāptaye prāptā yā vipat saṃpad eva sā // (535.2) Par.?
ekadā taṃ mahātmānam abhitaḥ prāptam ambarāt / (536.1) Par.?
mūrtaṃ puṇyam ivādrākṣaṃ vimānaṃ merubhāsvaram // (536.2) Par.?
kanyās tasmān nirakrāman dyutidyotitakānanāḥ / (537.1) Par.?
sendracāpād ivāmbhodāt krāntāt saudāmanīlatā // (537.2) Par.?
tatas tāḥ samparikramya praṇamya ca yatiprabhum / (538.1) Par.?
vihāyastalam ākrāmann indor iva marīcayaḥ // (538.2) Par.?
ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ / (539.1) Par.?
pramodagadgadālāpaḥ pramṛṣṭākṣīm abhāṣata // (539.2) Par.?
putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā / (540.1) Par.?
asmān api tiraskṛtya śraddhayārādhyatām iti // (540.2) Par.?
taṃ cāham atisatkāram amanye 'tiviḍambanām / (541.1) Par.?
vandyamāno mahāgauryā krīḍayā pramatho yathā // (541.2) Par.?
sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha / (542.1) Par.?
śrūyatām iti bhāṣitvā tayor vṛttam avartayat // (542.2) Par.?
bharadvājasagotro 'yam upadhānaṃ tapasvinām / (543.1) Par.?
vidyādharabharadvājo yad vidyāsādhanodyataḥ // (543.2) Par.?
mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ / (544.1) Par.?
āsanenācalābhena calatā calitaḥ kila // (544.2) Par.?
śacyāliṅganakāle 'pi dhyātvā kaṃcit tapasvinam / (545.1) Par.?
viṣādākulacetasko duḥkhaṃ jīvati vāsavaḥ // (545.2) Par.?
nāradāt tu bharadvājam upalabhya tapasvinam / (546.1) Par.?
hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā // (546.2) Par.?
rūpayauvanasaubhāgyair garvitām urvaśīm api / (547.1) Par.?
atiśeṣe tvam ity eṣā pratītiḥ piṣṭapatraye // (547.2) Par.?
bharadvājam ato gatvā tvam ārādhaya sundari / (548.1) Par.?
tathā te rūpasaubhāgye saphalībhavatām iti // (548.2) Par.?
suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ / (549.1) Par.?
śṛṅgārair aicchad ākraṣṭuṃ satattvālambanaṃ manaḥ // (549.2) Par.?
yadā nāśakad ākraṣṭum abdair bahutithair api / (550.1) Par.?
tadā karmakarīkarma nirvedād akarod asau // (550.2) Par.?
puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ / (551.1) Par.?
toṣito 'yam avocat tāṃ varaḥ kas te bhavatv iti // (551.2) Par.?
tayoktaṃ spṛhayanti sma yasmai tridaśayoṣitaḥ / (552.1) Par.?
tan me bhagavatā dhairyāt saubhāgyaṃ durbhagīkṛtam // (552.2) Par.?
niṣprayojanacārutvabhūṣaṇasragvilepanam / (553.1) Par.?
saubhāgyamātrakaṃ straiṇaṃ kāmakāmeṣu bhartṛṣu // (553.2) Par.?
tena vijñāpayāmy etat prītaś ced dayase varam / (554.1) Par.?
jagato 'pi varas tasmād bhavān evāstu no varaḥ // (554.2) Par.?
taruṇīnāṃ hi kanyānāṃ cetojakṣuṇṇacetasām / (555.1) Par.?
cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ // (555.2) Par.?
tasmād apriyarāgo 'pi bhagavān anukampayā / (556.1) Par.?
vaśitvād rāgam ālambya saubhāgyaṃ me dadātv iti // (556.2) Par.?
anurodhāc ca tenāsyām ekaiva janitā sutā / (557.1) Par.?
ciram ārādhito bhaktyā virakto 'pi hi rajyate // (557.2) Par.?
sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram / (558.1) Par.?
vardhitā ca vinītā ca vidyāsu ca kalāsu ca // (558.2) Par.?
atha gandharvarājas tām ānīya duhituḥ sutām / (559.1) Par.?
abhāṣata bharadvājaṃ nāmāsyāḥ kriyatām iti // (559.2) Par.?
astu gandharvadatteyaṃ mahyaṃ dattā yatas tvayā / (560.1) Par.?
iti tasyāḥ kṛtaṃ nāma bharadvājena sārthakam // (560.2) Par.?
suprabhāyāṃ tu yā kanyā bharadvājād ajāyata / (561.1) Par.?
nāmnā gandharvadatteti vitta mām eva tām iti // (561.2) Par.?
ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam / (562.1) Par.?
jātarūpaśilājālajyotirujjvalitadrumam // (562.2) Par.?
mama tv āsīd ayaṃ śailo hiraṇmayaśilaḥ sphuṭam / (563.1) Par.?
kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam // (563.2) Par.?
nirdhāryeti suvarṇāśāpāśayantritacetasā / (564.1) Par.?
viśālā parṇaśālāsau śilābhiḥ pūritā mayā // (564.2) Par.?
tās tu prātaḥ śilā dṛṣṭvā pṛṣṭo gandharvadattayā / (565.1) Par.?
kim etad iti tasyai ca yathāvṛttaṃ nyavedayam // (565.2) Par.?
tayā tu kathitaṃ pitre mām āhūya sa cāvadat / (566.1) Par.?
āyuṣman na hiraṇmayyaḥ śilā eva hi tāḥ śilāḥ // (566.2) Par.?
oṣadhīnām idaṃ jyotir dhvānte hāṭakasaprabham / (567.1) Par.?
bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate // (567.2) Par.?
dṛṣṭavān asi sauvarṇās tatsaṃparkād imāḥ śilāḥ / (568.1) Par.?
paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ // (568.2) Par.?
aham eva suvarṇaṃ ca campāṃ pratigamaṃ ca te / (569.1) Par.?
acirāt saṃvidhāsyāmi tat tyajākulatām iti // (569.2) Par.?
yāś ca tās tuṣṭatuṣṭena muhūrtenāhṛtāḥ śilāḥ / (570.1) Par.?
tā mayā duḥkhaduḥkhena sarvāhṇena nirākṛtāḥ // (570.2) Par.?
ekadā kacchapīṃ vīṇāṃ mahyaṃ dattvāvadat muniḥ / (571.1) Par.?
yad bravīmi tad ākarṇya tvam anuṣṭhātum arhasi // (571.2) Par.?
gandharvadattayā yas te madvṛttānto niveditaḥ / (572.1) Par.?
sa tathaiva yatas tasmād asmākam iyam ātmajā // (572.2) Par.?
vidyādharapateś ceyaṃ bhāvino bhāginī priyā / (573.1) Par.?
na hi sāgarajanmā śrīḥ śrīpater anyam arhati // (573.2) Par.?
tena campām iyaṃ nītvā deyā te cakravartine / (574.1) Par.?
cihnair yaiś ca sa vijñeyaḥ kriyantāṃ tāni cetasi // (574.2) Par.?
ṣaṣṭhe ṣaṣṭhe bhavān māse gandharvān saṃnipātayet / (575.1) Par.?
puras teṣām iyaṃ gāyād geyaṃ nārāyaṇastutim // (575.2) Par.?
yas tu saṃvādayet kaścid gandharvas teṣu vīṇayā / (576.1) Par.?
vādayet tac ca yas tasmai dadyāḥ svatanayām iti // (576.2) Par.?
sarvathā bhavatāṃ yad yad vṛttaṃ gandharvasaṃsadi / (577.1) Par.?
vīṇāvādanaparyantaṃ tat tat tena niveditam // (577.2) Par.?
athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram / (578.1) Par.?
khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti // (578.2) Par.?
tatas taṃ praṇipatyāhaṃ calitaḥ pracalo mudā / (579.1) Par.?
yāmatrayaṃ triyāmāyā yāpayitvā prasuptavān // (579.2) Par.?
athāmānuṣam aśrauṣaṃ dāravīmātravīṇayoḥ / (580.1) Par.?
saveṇunisvanaṃ svānaṃ manaḥśravaṇavallabham // (580.2) Par.?
satāmraśikharāsāni tāraṃ maṅgalavādinām / (581.1) Par.?
nidrātyājanadakṣāṇi bandināṃ vanditāni ca // (581.2) Par.?
ātmānam atha nirnidro jātarūpāṅgapañjaram / (582.1) Par.?
paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram // (582.2) Par.?
citracīnāṃśukāstīrṇam ambaraṃ svacchakuṭṭime / (583.1) Par.?
mṛṣṭahāṭakadaṇḍālītaṭite paṭamaṇḍape // (583.2) Par.?
nīlaratnaśilotsaṅge vitānāvṛtabhāskare / (584.1) Par.?
vīṇāparicayavyagrām āsīnāṃ suprabhāsutām // (584.2) Par.?
vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam / (585.1) Par.?
goṇībhir hemapūrṇābhiḥ pūrṇaṃ paṭakuṭīkulam // (585.2) Par.?
krīṇato maṇihemādi vikrīṇānāṃś ca vāṇijān / (586.1) Par.?
samāhitaiś ca sīmāntān saṃkaṭān auṣṭrakaukṣakaiḥ // (586.2) Par.?
sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram / (587.1) Par.?
svapne 'pi na narair dṛṣṭā samṛddhiḥ kaiścid apy asau // (587.2) Par.?
bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam / (588.1) Par.?
gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti // (588.2) Par.?
bharadvājārjitasyedaṃ tapaḥkalpataroḥ phalam / (589.1) Par.?
aprameyaprabhāvaṃ hi sadbhiḥ sucaritaṃ tapaḥ // (589.2) Par.?
tasmād idam anantatvād dhanam icchāvyayakṣamam / (590.1) Par.?
bhūmer anyatra sarvatra satpātrādau nidhīyatām // (590.2) Par.?
āyacintāṃ parityajya vyayacintāparo bhava / (591.1) Par.?
āyasthānaṃ hi te 'sty eva munikāñcanaparvataḥ // (591.2) Par.?
kadā paśyāmi jananīm iti cākulatāṃ tyaja / (592.1) Par.?
sārthasthānād itaś campā nanu krośeṣu pañcasu // (592.2) Par.?
sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā / (593.1) Par.?
niścayātmikayā sadyaḥ prajñayeva nivartitaḥ // (593.2) Par.?
atha dhruvakam adrākṣaṃ vailakṣyān namitānanam / (594.1) Par.?
dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam // (594.2) Par.?
tam utthāyātha paryaṅkāt parirabhya ca sādaram / (595.1) Par.?
adhyasthāpayam ātmīyāṃ śayyāṃ gatavilakṣatam // (595.2) Par.?
saṃbhāṣaṇapariṣvaṅgaśātakumbhāsanādibhiḥ / (596.1) Par.?
suhṛdgaṇam anujyeṣṭham udāraiḥ paryatoṣayam // (596.2) Par.?
ataḥ param aśeṣaiva naṭannaṭapuraḥsarā / (597.1) Par.?
pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot // (597.2) Par.?
praharṣotkarṣavicchinnaniśvāsānilasaṃtatiḥ / (598.1) Par.?
amṛtaiva janaḥ kaścic cirāt kaścid udaśvasat // (598.2) Par.?
susvādenānnapātena ratnavāsaḥsragādibhiḥ / (599.1) Par.?
sphītair hemātisargaiś ca pauraśreṇim avardhayam // (599.2) Par.?
yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ / (600.1) Par.?
uddhṛtās te viśeṣeṇa dāridryanirayān mayā // (600.2) Par.?
atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ / (601.1) Par.?
daridravāṭakād ambā svam evānīyatāṃ gṛham // (601.2) Par.?
yāvanmātreṇa vikrītaṃ draviṇena tad ambayā / (602.1) Par.?
tataḥ śataguṇenāpi kretur niṣkretum arhasi // (602.2) Par.?
tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām / (603.1) Par.?
draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti // (603.2) Par.?
tatas tena vihasyoktaṃ kva devī kva daridratā / (604.1) Par.?
kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ // (604.2) Par.?
tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā / (605.1) Par.?
ujjvalā tu tvayedānīṃ kumudvatyā ivendunā // (605.2) Par.?
iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam / (606.1) Par.?
suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām // (606.2) Par.?
rathyābhir viśikhābhiś ca śreṇiśreṇipuraḥsaraḥ / (607.1) Par.?
gatvā narendram adrākṣaṃ surendram iva bhāsvaram // (607.2) Par.?
vandanāya tato dūrād dharaṇīm aham āśliṣam / (608.1) Par.?
asāv api mudāhūya mām āśliṣad akaitavam // (608.2) Par.?
sāravadbhir anantaiś ca mām asau bhūṣaṇāmbaraiḥ / (609.1) Par.?
satkṛtyājñāpayat putra jananī dṛśyatām iti // (609.2) Par.?
tataḥ sumerusāreṇa ratnakāñcanarāśinā / (610.1) Par.?
duṣpūraṃ pūrayāmi sma rājñas tṛṣṇārasātalam // (610.2) Par.?
narendraparivāreṇa pratītenāvṛtas tataḥ / (611.1) Par.?
paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham // (611.2) Par.?
mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave / (612.1) Par.?
paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham // (612.2) Par.?
ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā / (613.1) Par.?
pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti // (613.2) Par.?
labdhāntaras tataḥ pādau śirasā mātur aspṛśam / (614.1) Par.?
sāpi sārdhapayaḥpātrā patati sma mamopari // (614.2) Par.?
cirāc ca labdhaniśvāsā mām udasthāpayat tataḥ / (615.1) Par.?
anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam // (615.2) Par.?
devadvijagurūṃs tatra sadurgatavanīpakān / (616.1) Par.?
sphītaiḥ parijanaṃ ca svaṃ vibhavaiḥ samayojayam // (616.2) Par.?
tato nivartitāhāraparyantakaraṇasthitiḥ / (617.1) Par.?
prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam // (617.2) Par.?
tatrāsīnaś ca paryaṅke mahītalasamāsanām / (618.1) Par.?
apaśyaṃ prathamāṃ jāyāṃ karaśākhāvṛtānanām // (618.2) Par.?
tasyāḥ karuṇayā netre mārjatā saṃtatāśruṇī / (619.1) Par.?
gaṅgadattā mayā dṛṣṭā śliṣṭabhittiḥ parāṅmukhī // (619.2) Par.?
vāṅmātreṇāpi yat satyaṃ na sā saṃmānitā mayā / (620.1) Par.?
smaranti hi tiraskārān munayo 'pi garīyasaḥ // (620.2) Par.?
tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti / (621.1) Par.?
sindhurodhaḥ smarāmi sma phullanānālatāgṛham // (621.2) Par.?
samudradinnayā sārdham anubhūtaṃ ca tatra yat / (622.1) Par.?
sthitaprasthitagītādi viśrabdhācaritaṃ mayā // (622.2) Par.?
mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā / (623.1) Par.?
hṛdayād vyāvṛtād yena kvāpi priyatamā gatā // (623.2) Par.?
duḥkhaśūnyaṃ tu tad dṛṣṭvā randhrān veṣaṇatatparā / (624.1) Par.?
adhunā niranukrośā sā praviṣṭānivāritā // (624.2) Par.?
praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā / (625.1) Par.?
praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ // (625.2) Par.?
sā hi hi mām āhvayaty eva paritrāyasva mām iti / (626.1) Par.?
taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā // (626.2) Par.?
iti cintāturaṃ sā māṃ harṣatyājitadhīratā / (627.1) Par.?
praviśya tvarayāliṅgad aṅgais tuṅgatanūruham // (627.2) Par.?
atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam / (628.1) Par.?
tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm // (628.2) Par.?
vismṛtāparavṛttāntas tadāsaktamanastayā / (629.1) Par.?
tām evāśvāsayāmi sma mā sma bhīrur bhaver iti // (629.2) Par.?
atha bhīteva sāvocat svagṛhe vartate bhavān / (630.1) Par.?
vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti // (630.2) Par.?
tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā / (631.1) Par.?
gṛhaṃ tat paritaḥ paśyann apaśyaṃ vanitādvayam // (631.2) Par.?
smaratā ca sadācāraṃ sapatnījanasaṃnidhau / (632.1) Par.?
vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā // (632.2) Par.?
athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe / (633.1) Par.?
asrāvitā mamāgacchad ambātrāsākulekṣaṇā // (633.2) Par.?
samudradinnayā sārdham ucchrite saṃbhramān mayi / (634.1) Par.?
ambā śayanam adhyāste śeṣās tv āsata bhūtale // (634.2) Par.?
tataḥ kiṃcid ivāmbāyai yat satyaṃ kupito 'bhavam / (635.1) Par.?
akālajñā hi mātāpi putreṇa paribhūyate // (635.2) Par.?
athāmbayā vihasyoktam akālajñeti mā grahīḥ / (636.1) Par.?
nanu sarvajñakalpasya bhāryāhaṃ mitravarmaṇaḥ // (636.2) Par.?
tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi / (637.1) Par.?
vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām // (637.2) Par.?
āyācitaśatair jātaḥ putraḥ putratvam āvayoḥ / (638.1) Par.?
vardhitaḥ śikṣitaś cāsi pitrā vidyācatuṣṭayam // (638.2) Par.?
parivrācchakyanirgranthagranthābhyāsāc ca sarvadā / (639.1) Par.?
kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ // (639.2) Par.?
tataḥ samantrinā rājñā saṃmantrya gurubhiś ca te / (640.1) Par.?
suhṛdbhir dhruvakādyais tvam udyāne madhu pāyitaḥ // (640.2) Par.?
gaṅgadattā ca tair eva yojitā bhavatā saha / (641.1) Par.?
tayā tathā kṛtaś cāsi yathā vettha tvam eva tat // (641.2) Par.?
prakāreṇa ca yena tvaṃ gṛhaṃ nivāsitas tayā / (642.1) Par.?
jananyai gaṅgadattāyāḥ kathito bhūbhṛtaiva saḥ // (642.2) Par.?
daridravāṭake yac ca rātriṃdivam asi sthitaḥ / (643.1) Par.?
tad evaikam asau rājñā kalpitaś cāraṇādibhiḥ // (643.2) Par.?
jānāty eva ca dīrghāyuḥ kva campā kva daridratā / (644.1) Par.?
paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā // (644.2) Par.?
sarvadaiva hi campāyām asmin balini pālake / (645.1) Par.?
balāv iva mahīpāle balirājyaṃ na durlabham // (645.2) Par.?
yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake / (646.1) Par.?
mama khaṭvātale tasmiñchayitaṃ gaṅgadattayā // (646.2) Par.?
tasyāḥ prabhṛti bhīmāyā yāvad adyatanīṃ niśām / (647.1) Par.?
atrāntare niṣaṇṇeyaṃ matkhaṭvātalabhūtale // (647.2) Par.?
yac ca tad dhanam etasyai tvayā dattaṃ tad etayā / (648.1) Par.?
bhāṇḍāgāre tava nyastam aśeṣaṃ kṛtalekhakam // (648.2) Par.?
tad iyaṃ sānurāgatvād bhavaddarśanakāṅkṣiṇī / (649.1) Par.?
smṛtvā mithyātiraskāraṃ na tiraskāram arhati // (649.2) Par.?
bhavatā paribhūtā ca sapatnījanasaṃnidhau / (650.1) Par.?
kātarā pramadābhāvāt prāṇān api parityajet // (650.2) Par.?
etan manasi kṛtvārtham akāle 'py aham āgatā / (651.1) Par.?
sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām // (651.2) Par.?
eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā / (652.1) Par.?
vadhūḥ samudradinnāpi yathāyātā tathā śṛṇu // (652.2) Par.?
daridravāṭakādyais tvaṃ pathikaiḥ saha nirgataḥ / (653.1) Par.?
prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik // (653.2) Par.?
antare yac ca te vṛttaṃ sārthadhvaṃsādi bhīṣaṇam / (654.1) Par.?
tāmraliptīpraveśāntaṃ śiṣṭaṃ siddhārthakena tat // (654.2) Par.?
bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe / (655.1) Par.?
yathā samudradinnāyāḥ pāṇir ālambitas tvayā // (655.2) Par.?
punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava / (656.1) Par.?
vṛttaṃ karpāsadāhāntaṃ tāmraliptyāgamaś ca yaḥ // (656.2) Par.?
gaṅgadattena tan mahyaṃ saṃtatair lekhahāribhiḥ / (657.1) Par.?
khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān // (657.2) Par.?
ataḥ paraṃ bhavadvārttāṃ vicchinnatvād avindatī / (658.1) Par.?
nairāśyakṛtanirvedāt paralokotsukābhavam // (658.2) Par.?
evaṃprāye ca vṛttānte dauvārikaniveditau / (659.1) Par.?
samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ // (659.2) Par.?
prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau / (660.1) Par.?
vilakṣyāvīkṣamāṇau mām ābhāṣyesam avocatām // (660.2) Par.?
tava putrāya pitrā nas tanayeyaṃ pratiśrutā / (661.1) Par.?
sa ca yauvanamūḍhatvāt svīkṛto gaṅgadattayā // (661.2) Par.?
tayā ca svīkṛtasvasya gacchato mātulālayam / (662.1) Par.?
na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam // (662.2) Par.?
vaiśasaṃ duḥśravaṃ śrutvā tat sūnor mitravarmaṇaḥ / (663.1) Par.?
niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati // (663.2) Par.?
atha bohittham āsthāya pūjitadvijadevatāḥ / (664.1) Par.?
saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram // (664.2) Par.?
tataḥ prajavinaṃ potaṃ taṃ pracaṇḍaḥ prabhañjanaḥ / (665.1) Par.?
mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān // (665.2) Par.?
vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ / (666.1) Par.?
ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam // (666.2) Par.?
vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule / (667.1) Par.?
bhrāntamegha ivodbhrāntā vyomni sārasakanyakā // (667.2) Par.?
muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ / (668.1) Par.?
yavanastham agacchāma mātāmahagṛhaṃ tataḥ // (668.2) Par.?
tatrāsmākaṃ kuṭumbaṃ tad dūrād utsukam āgatam / (669.1) Par.?
samṛddhe sarasīvāsīt tṛptaṃ haṃsakadambakam // (669.2) Par.?
etha yāte kvacit kāle pitā vām ittham ādiśat / (670.1) Par.?
āsāte kim udāsīnau bhavantau sthavirāv iva // (670.2) Par.?
taruṇau sakalau svasthau vārttāvidyāviśāradau / (671.1) Par.?
svajanānnena jīvantau kum ucyethe janair yuvām // (671.2) Par.?
tasmān muktāpravālādisāraṃ sāgarasaṃbhavam / (672.1) Par.?
gṛhītvā yānapātreṇa sindhur uttāryatām iti // (672.2) Par.?
tatheti ca pratijñāya tathaivāvām akurvahi / (673.1) Par.?
śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam // (673.2) Par.?
aspṛśantaḥ karair enāṃ parastrīm upanaukayā / (674.1) Par.?
āropayata bohittham ity avocāva vāhakān // (674.2) Par.?
tāṃ cārūḍhām apṛcchāma parastrīti parāṅmukhau / (675.1) Par.?
mātaḥ kasyāsi kā veti sā ca nīcair avocata // (675.2) Par.?
vācā pratyabhijānāmi ciram abhyastayā yuvām / (676.1) Par.?
kaccit sāgaradattasya bhavantau tanayāv iti // (676.2) Par.?
tatas tasyāś cirābhyastaṃ pratyabhijñāya tad vacaḥ / (677.1) Par.?
kaccit samudradinnāsi sundarīty avadāva tām // (677.2) Par.?
ākrandantī tatas tāram āvayor vāmadakṣiṇe / (678.1) Par.?
sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat // (678.2) Par.?
abhāṣata ca hā tāta hā mamāmbā priyātmajā / (679.1) Par.?
dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau // (679.2) Par.?
hāryaputra kva yāto 'si hatasneha vihāya mām / (680.1) Par.?
āpannapriyadārāṇāṃ naiṣa dharmaḥ satām iti // (680.2) Par.?
athāryaputraśabdena bhayasaṃśayahetunā / (681.1) Par.?
niḥsnehīkṛtacetaskāv abhāṣāvahi tām iti // (681.2) Par.?
alaṃ sundari kranditvā jīvataḥ pitarau tava / (682.1) Par.?
āryaputraḥ punar yas te sa nau niścīyatām iti // (682.2) Par.?
tataḥ śrutapitṛkṣemā sā śokojjhitamānasā / (683.1) Par.?
āvāṃ mā bhaiṣṭam ity uktvā svaṃ vṛttaṃ vṛttam abravīt // (683.2) Par.?
asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe / (684.1) Par.?
yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam // (684.2) Par.?
saṃvāditasvavṛttena gṛhītas tena me karaḥ / (685.1) Par.?
jāyante hi supuṇyānām utsavā vyasaneṣv api // (685.2) Par.?
sa mām alālayad bālanārīlālanapeśalaḥ / (686.1) Par.?
tathā yathā priyatamau nāsmaraṃ pitarāv api // (686.2) Par.?
athādya potam āruhya samāyataṃ yadṛcchayā / (687.1) Par.?
prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat // (687.2) Par.?
sa ca vāṃ bhāginībhartā sākrandāyāḥ puro mama / (688.1) Par.?
saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā // (688.2) Par.?
nabhasvajjavanair bhaṅgair bhaṅgurair āvṛtaḥ sa ca / (689.1) Par.?
akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā // (689.2) Par.?
satvathā tadviyogāgnitaptāny aṅgāni sāgare / (690.1) Par.?
śīte śītalayiṣyāmi muñcataṃ māṃ yuvām iti // (690.2) Par.?
upapannair athālāpair janitapratyayau tayā / (691.1) Par.?
utpannaparamānandāv āliṅgāma parasparam // (691.2) Par.?
vipannapotayor āsīd yuvayoḥ saṃgamo yathā / (692.1) Par.?
bhaviṣyati tathā bhūyaś citraṃ hi caritaṃ vidheḥ // (692.2) Par.?
evamādibhir ālāpaiś cetovikṣepahetubhiḥ / (693.1) Par.?
parisaṃsthāpayantau tām atarāva mahodadhim // (693.2) Par.?
tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam / (694.1) Par.?
sahasraguṇalābhaṃ tad āvābhyāṃ parivartitam // (694.2) Par.?
vadhūḥ samudradinnā te gurusāraṃ ca taddhanam / (695.1) Par.?
sarvam arpitam āvābhyāṃ tubhyaṃ tat parigṛhyatām // (695.2) Par.?
vahanadhvaṃsamuktānāṃ sametānāṃ ca bandhubhiḥ / (696.1) Par.?
evaṃ samudradinnā ca tvatputrasya nidarśanam // (696.2) Par.?
pūrvavat sānudāso 'pi muktaḥ potavipattitaḥ / (697.1) Par.?
āgamiṣyati tad devi muñca kātaratām iti // (697.2) Par.?
ity uktvā sadhanaskandhāṃ nikṣipya bhāginīṃ mayi / (698.1) Par.?
susatkāraprayuktau tau yathāgatam agacchatām // (698.2) Par.?
evaṃ samudradinneyam āgatā bhavato gṛham / (699.1) Par.?
daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ // (699.2) Par.?
tad etān bhavato dārān dharmacāritrarakṣitān / (700.1) Par.?
rakṣantyā gurumāninyā carite caritaṃ mayā // (700.2) Par.?
vrīḍitadraviṇeśasya samṛddhyā divyayānayā / (701.1) Par.?
pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava // (701.2) Par.?
tasmād dhanam idaṃ bhuñjan bhuñjānaś ca yathāgamam / (702.1) Par.?
devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavān iti // (702.2) Par.?
Duration=2.9113578796387 secs.