Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divyayogaguṭikārasāyanaṃ krāmaṇena rahitaṃ na sidhyati / (1.1) Par.?
śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai // (1.2) Par.?
kākatumbī kākamācī nirguṇḍī ca kumārikā / (2.1) Par.?
gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam // (2.2) Par.?
piṣṭvā tena praleptavyā mūṣā sarvāṅgulāvadhi / (3.1) Par.?
pāradaṃ vyomasattvaṃ ca kāntaṃ tīkṣṇaṃ ca muṇḍakam // (3.2) Par.?
tāpyasattvaṃ ca tulyāṃśaṃ sarvaṃ saṃcūrṇya mardayet / (4.1) Par.?
dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet // (4.2) Par.?
ācchādyālepya kalkena cāndhayitvā viśoṣayet / (5.1) Par.?
karīṣāgnau divārātraṃ puṭe paktvā samuddharet // (5.2) Par.?
punaḥ praliptamūṣāyāṃ kṣiptvā ruddhvā puṭet tataḥ / (6.1) Par.?
ityevaṃ daśamūṣāsu praliptāsu vipācayet // (6.2) Par.?
jāyate guṭikā divyā mṛtasaṃjīvanī parā / (7.1) Par.?
vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare // (7.2) Par.?
hemnā suveṣṭitā samyagvayaḥstambhakarī parā / (8.1) Par.?
valīpalitakālāgnimṛtyuśaṅkāvināśanī // (8.2) Par.?
varṣamātrān na saṃdeho jīved varṣaśatatrayam / (9.1) Par.?
śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā // (9.2) Par.?
anena tv anupānena dehe saṃkramate rasaḥ / (10.1) Par.?
samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam // (10.2) Par.?
tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ / (11.1) Par.?
saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet // (11.2) Par.?
nirguṇḍī saindhavaṃ kṣaudraṃ gojihvā kākatuṇḍikā / (12.1) Par.?
piṣṭvā tu lepayedgolaṃ sarvato 'ṅgulamātrakam // (12.2) Par.?
taṃ ruddhvā vajramūṣāyāṃ pacedyāmaṃ tu bhūdhare / (13.1) Par.?
liptvā ruddhvā punaḥ pācyamityevaṃ pakṣamātrakam // (13.2) Par.?
yavaciñcāpalāśottharājīkārpāsabījakaiḥ / (14.1) Par.?
supiṣṭair lepayenmūṣāṃ tanmadhye pūrvagolakam // (14.2) Par.?
ṭaṅkaṇaṃ śvetakācaṃ ca dattvā pṛṣṭhe nirudhya ca / (15.1) Par.?
khadirāṅgārayogena dhamed yāvad drutaṃ bhavet // (15.2) Par.?
tatastaṃ viḍaliptāyāṃ mūṣāyāṃ ca niveśayet / (16.1) Par.?
tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman // (16.2) Par.?
jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet / (17.1) Par.?
tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet // (17.2) Par.?
jāyate guṭikā divyā nāmnā vajreśvarī parā / (18.1) Par.?
vaktrasthā sā jarāṃ mṛtyuṃ hanti saṃvatsarātkila // (18.2) Par.?
śastrastambhaṃ ca kurute brahmāyur yacchati dhruvam / (19.1) Par.?
kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet // (19.2) Par.?
karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam / (20.1) Par.?
āraktaṃ meghanādaṃ tu tathā pāṣāṇabhedakam // (20.2) Par.?
strīstanyasahitaṃ piṣṭvā tena mūṣāṃ pralepayet / (21.1) Par.?
bhagaikaṃ mṛtavajrasya svarṇacūrṇasya ṣoḍaśa // (21.2) Par.?
kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet / (22.1) Par.?
uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam // (22.2) Par.?
mardayec cārdrakadrāvair yāvadbhavati golakaḥ / (23.1) Par.?
caṇḍālīkandamādāya strīstanyena su peṣayet // (23.2) Par.?
anena golakaṃ liptvā vajramūṣāyāṃ nirodhayet / (24.1) Par.?
paktvā gajapuṭe grāhyā guṭikā vajrasundarī // (24.2) Par.?
varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam / (25.1) Par.?
brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet // (25.2) Par.?
krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam / (26.1) Par.?
tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi // (26.2) Par.?
jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam / (27.1) Par.?
samukhasya rasendrasya pūrvavatkāñcanaṃ samam // (27.2) Par.?
jārayed viḍayogena tato mardyaṃ dinatrayam / (28.1) Par.?
divyauṣadhaiḥ sagomūtrair vajramūṣāndhitaṃ dhamet // (28.2) Par.?
uddhṛtya dhārayedvaktre guṭikā hemasundarī / (29.1) Par.?
palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu // (29.2) Par.?
varṣaikena jarāṃ hanti jīved ācandratārakam / (30.1) Par.?
śuddhasūtaṃ mṛtaṃ vajraṃ vyomasattvaṃ sahāṭakam // (30.2) Par.?
amlavarge samaṃ sarvaṃ mardayed divasatrayam / (31.1) Par.?
tadgolakaṃ dṛḍhaṃ kṛtvā chāyāyāṃ śoṣayettataḥ // (31.2) Par.?
brahmakārpāsabījāni rājikā yavaciñcikā / (32.1) Par.?
vandhyā sarvaṃ samaṃ piṣṭvā pūrvagolaṃ pralepayet // (32.2) Par.?
ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet / (33.1) Par.?
ruddhvā mūṣāyāṃ dhamedgāḍhaṃ guṭikā vajrakhecarī // (33.2) Par.?
jāyate dhāritā vaktre vatsarān mṛtyunāśinī / (34.1) Par.?
bhūtāravaṭacūrṇaṃ tu palaikaṃ sitayā yutam // (34.2) Par.?
bhakṣayet krāmaṇārthaṃ tu brahmāyurjāyate naraḥ / (35.1) Par.?
kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ // (35.2) Par.?
śuddhasūtaṃ dinaṃ mardyaṃ kṣālyam amlaiḥ samuddharet / (36.1) Par.?
tadrasaṃ niṣkacatvāri niṣkārdhaṃ tāmracūrṇakam // (36.2) Par.?
pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam / (37.1) Par.?
hematulyaṃ muṇḍacūrṇaṃ sarvamamlairvimardayet // (37.2) Par.?
dinānte golakaṃ kṛtvā jambīrasyodare kṣipet / (38.1) Par.?
tridinaṃ dolakāyantre pācayet sāranālake // (38.2) Par.?
uddhṛtya dhārayedvaktre guṭikā vyomasundarī / (39.1) Par.?
varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ // (39.2) Par.?
citramūlasya cūrṇaṃ tu sakṣaudraṃ kāntapātrake / (40.1) Par.?
āloḍya bhakṣayet karṣamanu syātkrāmaṇe hitam // (40.2) Par.?
niṣkamekaṃ svarṇapattraṃ triniṣkaṃ śuddhapāradam / (41.1) Par.?
jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi // (41.2) Par.?
tadgolaṃ bandhayedvastre paced gokṣīrapūrite / (42.1) Par.?
dolāyantre divārātraṃ guṭikā hāṭakeśvarī // (42.2) Par.?
jāyate dhāritā vaktre jarāmṛtyuvināśinī / (43.1) Par.?
varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ // (43.2) Par.?
dinaikaṃ triphalācūrṇaṃ kvāthaiḥ khadirabījakaiḥ / (44.1) Par.?
bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet // (44.2) Par.?
rasaniṣkatrayaṃ śuddhaṃ niṣkaikaṃ tāmracūrṇakam / (45.1) Par.?
ciñcāphalāmlatakrābhyāṃ khalve mardyaṃ dināvadhi // (45.2) Par.?
tadgolaṃ bandhayed vasrais takraciñcāmlapūrite / (46.1) Par.?
dolāyantre dinaṃ pacyādguṭikārkaprabhāvatī // (46.2) Par.?
varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ / (47.1) Par.?
pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam // (47.2) Par.?
krāmakaṃ hy anupānaṃ syāj jarāmṛtyuharaṃ param / (48.1) Par.?
svarṇamekaṃ kāntamekaṃ pañcatāraṃ dvipāradam // (48.2) Par.?
tribhāgaṃ vyomasattvaṃ syāt ṣaḍbhāgaṃ śulbacūrṇakam / (49.1) Par.?
sarvametatkṛtaṃ sūkṣmaṃ taptakhalve dinatrayam // (49.2) Par.?
mardayedamlavargeṇa dolāyantre sakāñjike / (50.1) Par.?
tadgolaṃ tridinaṃ pacyādguṭikā surasundarī // (50.2) Par.?
jāyate dhāritā vaktre varṣānmṛtyujarāpahā / (51.1) Par.?
bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu // (51.2) Par.?
svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam / (52.1) Par.?
etatsarvaṃ samaṃ cūrṇaṃ cūrṇāṃśaṃ mṛtavajrakam // (52.2) Par.?
sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ / (53.1) Par.?
mardayed dinamekaṃ tu vajramūṣāndhitaṃ dhamet // (53.2) Par.?
guṭikā vajratuṇḍeyaṃ jāyate dhāritā mukhe / (54.1) Par.?
jarāmṛtyuṃ śastrasaṃghaṃ nāśayedvatsarātkila // (54.2) Par.?
vajrakāyo mahāvīro jīvedvarṣaśatatrayam / (55.1) Par.?
kumāryāḥ svarasaṃ grāhyaṃ guḍena saha loḍayet // (55.2) Par.?
palaikaṃ krāmakaṃ lehyamanupānaṃ sadaiva hi / (56.1) Par.?
svarṇacūrṇaṃ tu bhāgaikaṃ tribhāgaṃ śuddhapāradam // (56.2) Par.?
pādabhāgaṃ mṛtaṃ vajraṃ tatsarvaṃ kṣīrakandajaiḥ / (57.1) Par.?
dravaiśca devadālyutthaistaptakhalve dināvadhi // (57.2) Par.?
mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai / (58.1) Par.?
vajramūṣāndhitaṃ dhāmyaṃ guṭikā kāmasundarī // (58.2) Par.?
jāyate dhāritā vaktre varṣānmṛtyujarāpahā / (59.1) Par.?
niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam // (59.2) Par.?
miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ / (60.1) Par.?
lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet // (60.2) Par.?
kiṃcic cālyaṃ tu kāṣṭhena muhūrtād avatārayet / (61.1) Par.?
śatāvarī kṣīrakando vajravallīndravāruṇī // (61.2) Par.?
pāṭhā punarnavā ciñcā lāṅgalī suradālikā / (62.1) Par.?
etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam // (62.2) Par.?
tasmin pātre lohamuṣṭyā chāyāśuṣkaṃ vaṭīkṛtam / (63.1) Par.?
lohasampuṭagaṃ ruddhvā saṃdhiṃ mṛllavaṇair dṛḍham // (63.2) Par.?
taṃ dhamet khadirāṅgāre yāvadāraktamuddharet / (64.1) Par.?
utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ // (64.2) Par.?
kācaṭaṅkaṇasaṃyuktaṃ mūṣāyāṃ cāndhitaṃ pacet / (65.1) Par.?
gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā // (65.2) Par.?
kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret / (66.1) Par.?
krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam // (66.2) Par.?
śuddhasūtasamaṃ gandhaṃ mardanāt kajjalīkṛtam / (67.1) Par.?
tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham // (67.2) Par.?
śuṣkaṃ dīpāgninā pacyād yāmaikaṃ bhasmayantrake // (68) Par.?
sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet / (69.1) Par.?
tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet // (69.2) Par.?
uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet / (70.1) Par.?
ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam // (70.2) Par.?
tulyaṃ tulyaṃ kṣipet tasmin dinaṃ sarvaṃ vimardayet / (71.1) Par.?
vajramūṣāgataṃ ruddhvā dhmāte khoṭo bhavedrasaḥ // (71.2) Par.?
mārtaṇḍī guṭikā hy eṣā varṣaikaṃ yasya vaktragā / (72.1) Par.?
valīpalitamukto 'sau jīvedācandratārakam // (72.2) Par.?
palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam / (73.1) Par.?
krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet // (73.2) Par.?
tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet / (74.1) Par.?
prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam // (74.2) Par.?
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam / (75.1) Par.?
vāyuvego mahāsiddhaś chidrāṃ paśyati medinīm // (75.2) Par.?
kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam / (76.1) Par.?
mardayed dinamekaṃ tu kṛtvā golaṃ viśoṣayet // (76.2) Par.?
nikṣiped vajramūṣāyāmācchādya lohaparpaṭaiḥ / (77.1) Par.?
ruddhvā saṃdhiṃ dhamedgāḍhaṃ khoṭabaddho bhavedrasaḥ // (77.2) Par.?
lohaparpaṭakaṃ dattvā tadvad dhāmyaṃ tridhā punaḥ / (78.1) Par.?
varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī // (78.2) Par.?
vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu / (79.1) Par.?
vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam // (79.2) Par.?
tīkṣṇaṃ kāntaṃ tālakaṃ ca śuddhaṃ kṛtvā vimiśrayet / (80.1) Par.?
sūkṣmacūrṇaṃ samaṃ sarvaṃ cūrṇāṃśaṃ śuddhapāradam // (80.2) Par.?
tridinaṃ cāmlavargeṇa marditaṃ cāndhitaṃ dhamet / (81.1) Par.?
vidyāvāgīśvarī khyātā guṭikā vatsarāvadhi // (81.2) Par.?
yasya vaktre sthitā tasya jarā mṛtyurna vidyate / (82.1) Par.?
karṣaṃ jyotiṣmatītailaṃ krāmaṇārthaṃ pibetsadā // (82.2) Par.?
vākpatirjāyate dhīro jīvec candrārkatārakam / (83.1) Par.?
kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca // (83.2) Par.?
snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet / (84.1) Par.?
strīstanyena dinaṃ mardyaṃ tena mūṣāṃ pralepayet // (84.2) Par.?
tanmadhye drutasūtaṃ tu vajrabhasma samaṃ samam / (85.1) Par.?
kṣiptvā ruddhvā puṭe pacyādgajākhye yāmamātrakam // (85.2) Par.?
tataḥ praliptamūṣāyāṃ kṣiptvā ruddhvā dhameddhaṭhāt / (86.1) Par.?
evaṃ punaḥ punaḥ kāryaṃ vajrasūtaṃ milatyalam // (86.2) Par.?
tatastasyaiva dātavyaṃ samaṃ kācaṃ saṭaṅkaṇam / (87.1) Par.?
evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman // (87.2) Par.?
tejaḥpuñjo rasendro'sau bhaven mārtaṇḍasaṃnibhaḥ / (88.1) Par.?
guṭikā vajratuṇḍeyaṃ vaktrasthā mṛtyunāśinī // (88.2) Par.?
varṣamātrān na saṃdeho rudratulyo bhaven naraḥ / (89.1) Par.?
tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet // (89.2) Par.?
pañcāṅgaṃ bhakṣayetkarṣaṃ rudantyā madhusarpiṣā / (90.1) Par.?
ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilājatu // (90.2) Par.?
mahiṣīkarṇanetrotthaṃ malaṃ strīstanyakaiḥ samam / (91.1) Par.?
piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet // (91.2) Par.?
sattvatulyaṃ kṣipettatra pūrvavad drutapāradam / (92.1) Par.?
dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet // (92.2) Par.?
milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ / (93.1) Par.?
dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ // (93.2) Par.?
varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ / (94.1) Par.?
ajarāmarakārīyaṃ guṭikā gaganeśvarī // (94.2) Par.?
bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu / (95.1) Par.?
udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ // (95.2) Par.?
sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam / (96.1) Par.?
khecaratvam adṛśyatvaṃ jāyate nātra saṃśayaḥ // (96.2) Par.?
agnimantho vajravallī sūraṇaṃ vanaśūraṇam / (97.1) Par.?
citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi // (97.2) Par.?
mardayettaptakhalve tu taṃ rasaṃ palamātrakam / (98.1) Par.?
palaṃ palaṃ tālavaṅgau tatsarvaṃ cāmlavetasaiḥ // (98.2) Par.?
mardayed dinamekaṃ tu kṛtvā taṃ golakaṃ punaḥ / (99.1) Par.?
catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet // (99.2) Par.?
catuḥpale śuddhatāmrasampuṭe tāṃ nirodhayet / (100.1) Par.?
mṛṇmūṣāyāṃ tu tāṃ ruddhvā āraṇyotpalakaiḥ puṭet // (100.2) Par.?
śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet / (101.1) Par.?
sarvaṃ divyauṣadhadrāvair mardayed divasatrayam // (101.2) Par.?
caturniṣkamitā kāryā vaṭikā śoṣayettataḥ / (102.1) Par.?
ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // (102.2) Par.?
ānandaguṭikā hy eṣā vaktrasthā mṛtyunāśinī / (103.1) Par.?
vatsarān nātra saṃdeho jīvedbrahmadinatrayam // (103.2) Par.?
tailaṃ vātāribījotthaṃ gokṣīrair niṣkamātrakam / (104.1) Par.?
krāmaṇārthaṃ piben nityaṃ śīghrasiddhikaraṃ param // (104.2) Par.?
vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham / (105.1) Par.?
marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet // (105.2) Par.?
bhūdharākhye divārātrau samuddhṛtyātha tasya vai / (106.1) Par.?
pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham // (106.2) Par.?
marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (107.1) Par.?
tatkhoṭaṃ dhamanācchodhyaṃ kācaṭaṅkaṇayogataḥ // (107.2) Par.?
nakṣatrābhaṃ bhaved yāvattāvaddhāmyaṃ punaḥ punaḥ / (108.1) Par.?
tadrasaṃ vyomasattvaṃ ca kāñcanaṃ ca samaṃ samam // (108.2) Par.?
samāvartya tataḥ kāryā guṭikā vaktramadhyagā / (109.1) Par.?
vajrakhecarikā nāma vatsarān mṛtyunāśinī // (109.2) Par.?
valīpalitanirmukto divyakāyo bhaven naraḥ / (110.1) Par.?
nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu // (110.2) Par.?
kāntaṃ śulbaṃ samaṃ cūrṇaṃ vajramūṣāndhitaṃ dhamet / (111.1) Par.?
tatkhoṭasiddhacūrṇaṃ tu gandhakāmlena mardayet // (111.2) Par.?
ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet / (112.1) Par.?
pūrvavatkramayogena puṭed vārāṃścaturdaśa // (112.2) Par.?
vajreṇa dvaṃdvitaṃ svarṇamanenaiva tu rañjayet / (113.1) Par.?
mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet // (113.2) Par.?
tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi / (114.1) Par.?
tattulyaṃ drutasūtaṃ tu sarvaṃ yāmaṃ vimardayet // (114.2) Par.?
veṣṭayed bhūrjapattreṇa vastre baddhvā pacet tryaham / (115.1) Par.?
dolāyantre sāranāle jātaṃ golaṃ samuddharet // (115.2) Par.?
gāndhārī jīvanī caiva lāṅgalī cendravāruṇī / (116.1) Par.?
etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam // (116.2) Par.?
andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet / (117.1) Par.?
punarlepyaṃ punaḥ pācyaṃ caturdaśadināvadhi // (117.2) Par.?
guṭikā jāyate divyā nāmnā ratneśvarī tathā / (118.1) Par.?
vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ // (118.2) Par.?
jīvedvarṣasahasrāṇi divyatejā mahābalaḥ / (119.1) Par.?
varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā // (119.2) Par.?
tasya prasvedasamparkādaṣṭalohāni kāñcanam / (120.1) Par.?
jāyante nātra saṃdehaḥ satyamīśvarabhāṣitam // (120.2) Par.?
pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu / (121.1) Par.?
svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam // (121.2) Par.?
samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (122.1) Par.?
tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam // (122.2) Par.?
mākṣikaṃ tīkṣṇakāntaṃ ca bhāgaikaikaṃ sucūrṇitam / (123.1) Par.?
samastaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // (123.2) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / (124.1) Par.?
tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ // (124.2) Par.?
ruddhvātha bhūdhare pacyādahorātrātsamuddharet / (125.1) Par.?
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā // (125.2) Par.?
ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam / (126.1) Par.?
dattvā mardyaṃ puṭe pacyāj jāyate bhasmasūtakaḥ // (126.2) Par.?
bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhamed dṛḍham / (127.1) Par.?
jāyate guṭikā divyā vikhyātā divyakhecarī // (127.2) Par.?
varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam / (128.1) Par.?
tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt // (128.2) Par.?
jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ / (129.1) Par.?
paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā // (129.2) Par.?
pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet / (130.1) Par.?
varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ // (130.2) Par.?
valīpalitanirmukto mahābalaparākramaḥ / (131.1) Par.?
svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase // (131.2) Par.?
samāṃśaṃ tu bhaved yāvattatastenaiva sārayet / (132.1) Par.?
samena jāyate baddho dhārayettaṃ mukhe sadā // (132.2) Par.?
saṃvatsaraprayogeṇa jarākālāpamṛtyujit / (133.1) Par.?
kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu // (133.2) Par.?
svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām / (134.1) Par.?
vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet // (134.2) Par.?
dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai / (135.1) Par.?
liptvā lavaṇagarbhāyāṃ vajramūṣyāṃ nirodhayet // (135.2) Par.?
chāyāyāṃ śoṣayetsaṃdhiṃ tridinaṃ tuṣavahninā / (136.1) Par.?
svedayedvā karīṣāgnau divārātramathoddharet // (136.2) Par.?
tadgolaṃ nigaḍenaiva liptvā tadvan nirudhya ca / (137.1) Par.?
chāyāśuṣkaṃ dhamedgāḍhaṃ bandhamāyāti niścitam // (137.2) Par.?
varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam / (138.1) Par.?
vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā // (138.2) Par.?
karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu / (139.1) Par.?
hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam // (139.2) Par.?
etaddeyaṃ guhyasūte mūṣāyāmadharottaram / (140.1) Par.?
pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet // (140.2) Par.?
bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet / (141.1) Par.?
divyauṣadhaphaladrāvais taptakhalve dināvadhi // (141.2) Par.?
ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet / (142.1) Par.?
samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam // (142.2) Par.?
tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan / (143.1) Par.?
jāyate bhasmasūto'yaṃ sarvayogeṣu yojayet // (143.2) Par.?
drutasūtasya bhāgaikaṃ bhāgaikaṃ pūrvabhasmakam / (144.1) Par.?
śuddhanāgasya bhāgaikaṃ sarvamamlena mardayet // (144.2) Par.?
andhamūṣāgataṃ dhāmyaṃ khoṭo bhavati tadrasaḥ / (145.1) Par.?
dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet // (145.2) Par.?
drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam / (146.1) Par.?
nikṣipetkacchape yantre viḍaṃ dattvā daśāṃśataḥ // (146.2) Par.?
svarṇādisarvalohāni krameṇaiva ca jārayet / (147.1) Par.?
pratyekaṃ ṣaḍguṇaṃ paścād vajradvaṃdvaṃ ca jārayet // (147.2) Par.?
triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt / (148.1) Par.?
jārayed drāvitāny eva pratyekaṃ triguṇaṃ śanaiḥ // (148.2) Par.?
tato yantrātsamuddhṛtya divyauṣadhadravairdinam / (149.1) Par.?
mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā // (149.2) Par.?
pūjayedaṅkuśīmantrairnāmneyaṃ divyakhecarī / (150.1) Par.?
yasya vaktre sthitā hy eṣā sa bhavedbhairavopamaḥ // (150.2) Par.?
divyatejā mahākāyaḥ khecaratvena gacchati / (151.1) Par.?
yatrecchā tatra tatraiva krīḍate hy aṅganādibhiḥ // (151.2) Par.?
mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ / (152.1) Par.?
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam // (152.2) Par.?
palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ / (153.1) Par.?
sarvaṃ palatrayaṃ khāden nityaṃ syāt krāmaṇe hitam // (153.2) Par.?
cūrṇam aśvakhurasyaiva guhyasūte samaṃ kṣipet / (154.1) Par.?
tridinaṃ mātuluṅgāmlaistatsarvaṃ mardayed dṛḍham // (154.2) Par.?
sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet / (155.1) Par.?
taptakhalve dinaṃ cāmlaistadgolaṃ cāndhitaṃ puṭet // (155.2) Par.?
dinaikaṃ bhūdhare yantre bhāgaikaṃ pūrvapāradam / (156.1) Par.?
kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam // (156.2) Par.?
ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ / (157.1) Par.?
mardyaṃ pācyaṃ yathāpūrvamevaṃ kuryāc ca saptadhā // (157.2) Par.?
rasaṃ punaḥ punardattvā syādevaṃ bhasmasūtakaḥ / (158.1) Par.?
yojayetsarvayogeṣu jarāmṛtyuharo bhavet // (158.2) Par.?
bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ / (159.1) Par.?
drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat // (159.2) Par.?
tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ / (160.1) Par.?
pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe // (160.2) Par.?
pracaṇḍakhecarīnāmnī guṭikā khe gatipradā / (161.1) Par.?
pūrvaval labhate vīraḥ phalamatyantadurlabham // (161.2) Par.?
nirguṇḍīmūlacūrṇaṃ tu karṣaṃ takraiḥ pibedanu / (162.1) Par.?
śuddhasūtasya dātavyaṃ kalāṃśaṃ mṛtavajrakam // (162.2) Par.?
tatsarvamamlavargeṇa taptakhalve dinatrayam / (163.1) Par.?
mardayitvā tatastena lepayetsamabhāgataḥ // (163.2) Par.?
pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ / (164.1) Par.?
veṣṭitāni nirudhyātha nikhanec culligarbhataḥ // (164.2) Par.?
ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam / (165.1) Par.?
uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet // (165.2) Par.?
karīṣāgnau puṭe pacyādahorātrātsamuddharet / (166.1) Par.?
vāsanāmukhite sūte tulyametadvinikṣipet // (166.2) Par.?
amlena mardayedyāmaṃ jātaṃ golaṃ samuddharet / (167.1) Par.?
kṣipejjambīragarbhe taṃ vastre baddhvā tryahaṃ pacet // (167.2) Par.?
dolāyantre sāranāle jāyate guṭikā śubhā / (168.1) Par.?
kaṅkālakhecarī nāmnā vaktrasthā mṛtyunāśinī // (168.2) Par.?
varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam / (169.1) Par.?
gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu // (169.2) Par.?
kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam / (170.1) Par.?
tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhamed dṛḍham // (170.2) Par.?
tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet / (171.1) Par.?
sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet // (171.2) Par.?
dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet / (172.1) Par.?
ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam // (172.2) Par.?
dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi / (173.1) Par.?
pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam // (173.2) Par.?
dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam / (174.1) Par.?
etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhamed dṛḍham // (174.2) Par.?
jāyate guṭikā divyā kālavidhvaṃsikā parā / (175.1) Par.?
yasya vaktre sthitā hy eṣā tasya kālaḥ karoti kim // (175.2) Par.?
varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam / (176.1) Par.?
tadgātrasvedamātreṇa sarvalohāni kāñcanam // (176.2) Par.?
jāyante nātra saṃdehaḥ śivāmbu krāmakaṃ pibet / (177.1) Par.?
svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam // (177.2) Par.?
dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / (178.1) Par.?
tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat // (178.2) Par.?
samukhe jārayetsūte yāvatpañcaguṇaṃ kramāt / (179.1) Par.?
divyauṣadhadravaistaṃ vai mardayed divasatrayam // (179.2) Par.?
andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā / (180.1) Par.?
nāmnā pañcānanā dhāryā vaktre saṃvatsarāvadhi // (180.2) Par.?
valīpalitanirmukto jīvec candrārkatārakam / (181.1) Par.?
hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā // (181.2) Par.?
snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet / (182.1) Par.?
trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu // (182.2) Par.?
ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam / (183.1) Par.?
atra tasyaiva vakṣyāmi dehavedhakramaṃ yathā // (183.2) Par.?
jāritair bandhitais tais tai rasarājaiḥ pṛthakpṛthak / (184.1) Par.?
kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām // (184.2) Par.?
sā dhāryā vatsaraṃ vaktre svānurūpaphalapradā / (185.1) Par.?
guṭikā śatavedhī syādyugāyuṣyakarī nṛṇām // (185.2) Par.?
sahasravedhī guṭikā aṣṭakalpāntarakṣikā / (186.1) Par.?
lakṣavedhakarī yā tu sā datte viṣṇuvadbalam // (186.2) Par.?
vedhikā daśalakṣe yā sā rudrapadadāyinī / (187.1) Par.?
koṭivedhakarī yā sā īśvaratvakarī nṛṇām // (187.2) Par.?
vedhikā daśakoṭīnāṃ sā sadākhyapadapradā / (188.1) Par.?
guṭikārbudavedhī yā sā śrīkaṇṭhapadapradā // (188.2) Par.?
samyagbhavapadaṃ datte guṭikā śaṅkhavedhikā / (189.1) Par.?
dhūmravedhī tu yā siddhā sā śaktipadadāyinī // (189.2) Par.?
parāśaktipadaṃ datte sparśavedhakarī tu yā / (190.1) Par.?
śabdavedhakarā yā tu sā yasya vatsarāvadhi // (190.2) Par.?
vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet / (191.1) Par.?
svecchācārī vajrakāyo vajrapātairna bhidyate // (191.2) Par.?
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam / (192.1) Par.?
jāyante svedasamparkād gātrasaṃsparśanādapi // (192.2) Par.?
sarveṣām uktayogānām anu syācchuddhagandhakam / (193.1) Par.?
palārdhaṃ bhakṣayen nityaṃ rasasaṃkrāmaṇe hitam // (193.2) Par.?
kāli kāli mahākāli māṃsaśoṇitabhojini / (194.1) Par.?
raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me // (194.2) Par.?
svāhā anena siddhamantreṇa śakticakraṃ prapūjayet / (195.1) Par.?
kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam // (195.2) Par.?
tato rasāyanaṃ divyaṃ sevayet siddhimāpnuyāt / (196.1) Par.?
guṭikāṃ dhārayedvaktre pūrvamantraṃ japetsadā // (196.2) Par.?
rasamantraprayogeṇa śīghraṃ siddhimavāpnuyāt / (197.1) Par.?
kālāntarasasiddhiryā proktā manthānabhairave // (197.2) Par.?
tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet / (198.1) Par.?
kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet // (198.2) Par.?
tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ / (199.1) Par.?
kākinyutpannaputrasya sadyoviḍvāyurucyate // (199.2) Par.?
tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam / (200.1) Par.?
kākinīputrasarvāṅgaṃ pṛthivītattvamucyate // (200.2) Par.?
rasasevakadehotthavīryaṃ jīvastu kathyate / (201.1) Par.?
tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam // (201.2) Par.?
kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam / (202.1) Par.?
unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam // (202.2) Par.?
kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam / (203.1) Par.?
caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā // (203.2) Par.?
goghṛtaṃ naratailaṃ ca samabhāgena melayet / (204.1) Par.?
tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet // (204.2) Par.?
kumārīgurudevāgnīn bhairavaṃ bhairavīyutam / (205.1) Par.?
tarpayed balimāṃsena kṣetrapālaṃ ca pūjayet // (205.2) Par.?
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ / (206.1) Par.?
caturbhir vaṅkanālaiśca khadirāṅgārayogataḥ // (206.2) Par.?
sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet / (207.1) Par.?
candrārkagrahanakṣatradevatābhuvanāni ca // (207.2) Par.?
namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet / (208.1) Par.?
sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam // (208.2) Par.?
dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet / (209.1) Par.?
aptattvākhyaṃ rasaṃ tasmin kṣiped raktaṃ bhavet tu tat // (209.2) Par.?
vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate / (210.1) Par.?
tejoyuktaṃ rasaṃ kṣipyād ghanībhūtaṃ bhavettu tat // (210.2) Par.?
tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet / (211.1) Par.?
āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet // (211.2) Par.?
jīvayuktaṃ rasaṃ divyaṃ tato huṃkāramuccaret / (212.1) Par.?
kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam // (212.2) Par.?
tataś cottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā / (213.1) Par.?
divyatejā mahākāyo mahābalaparākramaḥ // (213.2) Par.?
navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet / (214.1) Par.?
jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam // (214.2) Par.?
jarājarjaritāṅgānām andhānāṃ paṅgukuṣṭhinām / (215.1) Par.?
naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām // (215.2) Par.?
anekavyādhiyuktānāṃ bhrāntonmattapiśācinām / (216.1) Par.?
kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām // (216.2) Par.?
vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet / (217.1) Par.?
tasmādvīrataro yo 'tra bhairavo'sau na saṃśayaḥ // (217.2) Par.?
vajrakāyo bhavetsiddho medhāvī divyarūpavān / (218.1) Par.?
ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam // (218.2) Par.?
āyāti nātra saṃdehastasya siddhasya sammukham / (219.1) Par.?
tatrārūḍho rudraloke krīḍate bhairavo yathā // (219.2) Par.?
kṣutpipāsāvinirmukto jagannāśe na naśyati / (220.1) Par.?
bhuñjānaḥ sarvabhogāṃśca yogināṃ sa priyo bhavet / (220.2) Par.?
icchāsiddho mahāvīro nityānandamayo bhavet // (220.3) Par.?
dṛṣṭvā samastamanubhūya rasāyaneṣu sārātisārasukhasādhyataraṃ narāṇām / (221.1) Par.?
dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai // (221.2) Par.?
Duration=0.80204510688782 secs.