Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
snigdhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ / (1.1) Par.?
campāyāṃ ramamāṇasya kālaḥ kaścid agānmama // (1.2) Par.?
ekadā prāsakaiḥ krīḍan saha gandharvadattayā / (2.1) Par.?
sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ // (2.2) Par.?
kapālaśikhipiñchābhyāṃ virājitakaradvayam / (3.1) Par.?
ayuktendradhanuśchāyaśṛṅgāragalakaṇṭhikam // (3.2) Par.?
gandharvadattayā cāsau dattasvāsanayā svayam / (4.1) Par.?
prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ // (4.2) Par.?
tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā / (5.1) Par.?
yathā kesariśāvasya gandhahastijighāṃsayā // (5.2) Par.?
mamāsīd iyam evātra sadoṣā kulamāninī / (6.1) Par.?
eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti // (6.2) Par.?
mām uddiśya tatas tena krodhāruṇitacakṣuṣā / (7.1) Par.?
vadatā nihato 'sīti vimuktaḥ śikhipicchakaḥ // (7.2) Par.?
sa me keśakalāpāgram īṣad āmṛśya yātavān / (8.1) Par.?
nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ // (8.2) Par.?
svayam eva ca tat tasya kapālam apatat karāt / (9.1) Par.?
niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ // (9.2) Par.?
so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ / (10.1) Par.?
dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ // (10.2) Par.?
atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā / (11.1) Par.?
savāḍavam upāsarpan nimnageva mahārṇavam // (11.2) Par.?
mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ / (12.1) Par.?
yat pureva pragalbheyam upasarpati mām iti // (12.2) Par.?
sā mām avocad bhīteva śītalībhavata kṣaṇam / (13.1) Par.?
kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ // (13.2) Par.?
ayaṃ vikaciko nāma gaurīśikharavāsinaḥ / (14.1) Par.?
vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ // (14.2) Par.?
bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam / (15.1) Par.?
samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ // (15.2) Par.?
yā ca pūjayate taṃ strī gaurīvratavicāriṇam / (16.1) Par.?
tasyai varaṃ mahāgaurī dayate śāpam anyathā // (16.2) Par.?
vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ / (17.1) Par.?
vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ // (17.2) Par.?
siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam / (18.1) Par.?
tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ // (18.2) Par.?
tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā / (19.1) Par.?
gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ // (19.2) Par.?
tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru / (20.1) Par.?
yan mayā roṣitā yūyam etan me mṛṣyatām iti // (20.2) Par.?
sa ca krodhagrahaś caṇḍaḥ śanakaiḥ śanakair mama / (21.1) Par.?
dayitāmantravādinyā hṛdayād apasarpitaḥ // (21.2) Par.?
iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ / (22.1) Par.?
āsīnaḥ sānudāsena kadācid iti bhāṣitaḥ // (22.2) Par.?
āsīd ihaiva campāyām iṣṭabhāryo mahīpatiḥ / (23.1) Par.?
tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī // (23.2) Par.?
krīḍanmakarakumbhīrakulīrajhaṣakacchape / (24.1) Par.?
krīḍeyaṃ saha yuṣmābhir jale jalanidher iti // (24.2) Par.?
rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām / (25.1) Par.?
saraḥ sāgaravistāram avandhyājñena khānitam // (25.2) Par.?
tatra nakrādisaṃsthānadāruyantranirantare / (26.1) Par.?
vimānākārapotasthau tau rājānau viceratuḥ // (26.2) Par.?
ārabhya ca tataḥ kālāt tatra yātrā pravartitā / (27.1) Par.?
āhṛṣṭaparapuṣṭeṣu divaseṣu mahībhujā // (27.2) Par.?
te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ / (28.1) Par.?
sā ca yātreyam āyātā ramyāmṛtabhujām api // (28.2) Par.?
iṣyate yadi ca draṣṭuṃ saha gandharvadattayā / (29.1) Par.?
asmadādiparīvārais tataḥ sā dṛśyatām iti // (29.2) Par.?
abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ / (30.1) Par.?
nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ // (30.2) Par.?
cakṣurmanoharārāmacchāyām adhyāsitaṃ tataḥ / (31.1) Par.?
pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam // (31.2) Par.?
tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam / (32.1) Par.?
kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam // (32.2) Par.?
kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām / (33.1) Par.?
dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām // (33.2) Par.?
dolālilāvilolā ca tatrādṛśyata kanyakā / (34.1) Par.?
nīlanīrajamāleva komalānilalāsitā // (34.2) Par.?
cintitaṃ ca mayā kāntā yadi me kālikā bhavet / (35.1) Par.?
iyam eva tatas tanvī kṣiptakuṅkumagauratā // (35.2) Par.?
sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt / (36.1) Par.?
mālayeva palāśānām aṃśumantaṃ suvarcalā // (36.2) Par.?
tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api / (37.1) Par.?
nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ // (37.2) Par.?
snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike / (38.1) Par.?
tayā mama mayā tasyā nītāḥ prāṇā vidheyatām // (38.2) Par.?
athārāmān abhikrudhyann āvayor vyavadhāyakān / (39.1) Par.?
mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ // (39.2) Par.?
sa ca yātrotsavaś citro mayānyāhitacetasā / (40.1) Par.?
tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā // (40.2) Par.?
atha yātrotsave tatra pītveva madhu bhāskaraḥ / (41.1) Par.?
mandamandaparispandas tāmramaṇḍalatām ayāt // (41.2) Par.?
mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ / (42.1) Par.?
aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati // (42.2) Par.?
tathā gandharvadattāyāḥ pura evānuvarṇya tām / (43.1) Par.?
mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ // (43.2) Par.?
athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ / (44.1) Par.?
tam evānugamiṣyāmi na devacaritaṃ caret // (44.2) Par.?
sānudāsam athāvocaṃ bharadvājātmajā tvayā / (45.1) Par.?
pūrvam eva sayānena nagarīm abhinīyatām // (45.2) Par.?
paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ / (46.1) Par.?
parādhūsarayanty asyāḥ sotpalāmalakāvalīm // (46.2) Par.?
śobhāṃ yātrikalokasya paśyan praviśataḥ puram / (47.1) Par.?
purastād aham āyāmi saha nāgarakair iti // (47.2) Par.?
atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati / (48.1) Par.?
dārike dve parāvṛtya vanditvā mām avocatām // (48.2) Par.?
āvām ājñāpite devyā svāminaṃ nirvinodanam / (49.1) Par.?
vinodayatam ālāpair yuvām aparuṣair iti // (49.2) Par.?
tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ / (50.1) Par.?
paṭuvegena yānena pakkaṇāntikam āgamam // (50.2) Par.?
sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī / (51.1) Par.?
gacchantam iva nirvyājam āgacchantaṃ samaikṣata // (51.2) Par.?
viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam / (52.1) Par.?
tatas tad api samprāptaṃ javena kulaṭādvayam // (52.2) Par.?
āsīc ca mama yal loke prasiddham abhidhīyate / (53.1) Par.?
śreyāṃsi bahuvighnāni bhavantīti tathaiva tat // (53.2) Par.?
duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām / (54.1) Par.?
nidrām abhilaṣāmi sma mātaṅgīsaṃgamāśayā // (54.2) Par.?
ardharātre tu sahasā pratibuddhā muneḥ sutā / (55.1) Par.?
prayukte mayi ye dāsyau te pānīyam ayācata // (55.2) Par.?
dhautapramṛṣṭavadanā svāditānanabhūṣaṇā / (56.1) Par.?
upaveśya puro 'kleśair apṛcchad bandhakīdvayam // (56.2) Par.?
aryaputreṇa mātaṅgī tayā vā lolanetrayā / (57.1) Par.?
dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam // (57.2) Par.?
na tathā sāryaputreṇa prekṣitā jīrṇakanyakā / (58.1) Par.?
netrābhyām animeṣābhyām aryaputras tayā yathā // (58.2) Par.?
tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā / (59.1) Par.?
jāgratha svapithety uccair jāgramīti mayoditam // (59.2) Par.?
tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā / (60.1) Par.?
tathā nalinikāṃ nūnaṃ kartum icchasi mām iti // (60.2) Par.?
kvāsau nalinikā kā vā kasya veti mayodite / (61.1) Par.?
bharadvājasutākhyātum upākrāmata vṛttakam // (61.2) Par.?
asti paścāt samudrānte svācāradhanavatprajam / (62.1) Par.?
nagaraṃ kānanadvīpaṃ mahendranagaropamam // (62.2) Par.?
amahendraguṇas tatra manujendraḥ prajāpriyaḥ / (63.1) Par.?
putro manoharas tasya saṃjñāyāpi manoharaḥ // (63.2) Par.?
viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam / (64.1) Par.?
nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam // (64.2) Par.?
suhṛdau bakulāśokau vasantasyeva tasya yau / (65.1) Par.?
vasantam iva taṃ premṇā na kadācid amuñcatām // (65.2) Par.?
kadācid dvārapālena vanditvā rājasūnave / (66.1) Par.?
kumārāvasathasthāya samitrāya niveditam // (66.2) Par.?
yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ / (67.1) Par.?
agrāmyo dhīravacanaḥ kasmād api didṛkṣate // (67.2) Par.?
gaccha praveśayety uktvā dvārapālaṃ manoharaḥ / (68.1) Par.?
vilepanam upādatta dhūpaṃ ca tvarito 'dahat // (68.2) Par.?
sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ / (69.1) Par.?
śiro nipīḍya pāṇibhyāṃ saṃkocyāṅgam apāsarat // (69.2) Par.?
anena mama dhūpena gandhamālyavivādinā / (70.1) Par.?
āghrātena śiraḥśūlam utpannam iti cāvadat // (70.2) Par.?
ākṛṣṭe sthagikāyāś ca svasyāḥ phalakasaṃpuṭe / (71.1) Par.?
manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat // (71.2) Par.?
tataḥ kṛtanamaskāraḥ sa manoharam abravīt / (72.1) Par.?
sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti // (72.2) Par.?
tataḥ sabakulāśokas tasmin gandhe manoharaḥ / (73.1) Par.?
pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat // (73.2) Par.?
evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ / (74.1) Par.?
dinais tricaturair eva caturaḥ paryatoṣayat // (74.2) Par.?
ekadā bakulāśokasumaṅgalapuraḥsaraḥ / (75.1) Par.?
manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ // (75.2) Par.?
tatra tatra tatas tena paśyatā tat tad adbhutam / (76.1) Par.?
yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi // (76.2) Par.?
nirjīvāpi sphurantīva mūkāpi mṛduvāg iva / (77.1) Par.?
citre nyastāpi sā tena citte nyastātirāgiṇā // (77.2) Par.?
draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām / (78.1) Par.?
sumanogandhadhūpādyais tām evaikām asevata // (78.2) Par.?
balavanmanmathāpāstabhogyābhogyavicāraṇaḥ / (79.1) Par.?
nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata // (79.2) Par.?
citrabhittim atha tyaktvā sāpi padmeva padminīm / (80.1) Par.?
viṣṇor vakṣa iva śyāmam asevata nabhastalam // (80.2) Par.?
uvāca rājaputraṃ ca nāmnāhaṃ sukumārikā / (81.1) Par.?
yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām // (81.2) Par.?
tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā / (82.1) Par.?
śāpāntam arthitenāham iti nidhyāya dhīritā // (82.2) Par.?
citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati / (83.1) Par.?
sa eva kṛtaśāpāntas tava bhartā bhaviṣyati // (83.2) Par.?
iti tvaṃ rājarājena bhartā me pratipāditaḥ / (84.1) Par.?
sadṛśo varadānena śāpo 'pi hi mahātmanām // (84.2) Par.?
yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram / (85.1) Par.?
śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti // (85.2) Par.?
athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ / (86.1) Par.?
taṃ cālokya tathāvasthaṃ viṣādaṃ bakulādayaḥ // (86.2) Par.?
labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau / (87.1) Par.?
alam ākulatāṃ gatvā sulabhā sukumārikā // (87.2) Par.?
yady asau durgamaḥ śailas tatas taṃ sukumārikā / (88.1) Par.?
yuṣmatsaṃbhogam icchantī na tathā kathayed iti // (88.2) Par.?
ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ / (89.1) Par.?
siddhayātraṃ parāvṛttam apaśyat potavāṇijam // (89.2) Par.?
rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ / (90.1) Par.?
pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti // (90.2) Par.?
tenoktam ambudhes tīre devena vasatā satā / (91.1) Par.?
dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ // (91.2) Par.?
kiṃtv ekadāham adrākṣaṃ hṛtapoto nabhasvatā / (92.1) Par.?
sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam // (92.2) Par.?
kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat / (93.1) Par.?
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti // (93.2) Par.?
evamādi nivedyāsau vāṇijaḥ svagṛhān agāt / (94.1) Par.?
rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt // (94.2) Par.?
pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ / (95.1) Par.?
rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset // (95.2) Par.?
tenāpi sumanomālā mātram ālabhya bhāṣitam / (96.1) Par.?
na satkārakhalīkāram arhanti śiśavo guroḥ // (96.2) Par.?
kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā / (97.1) Par.?
sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti // (97.2) Par.?
pratyāśvastas tatas tasya vacobhir madhurair asau / (98.1) Par.?
śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame // (98.2) Par.?
athaikadā madeneva mahāvyālo mataṅgajaḥ / (99.1) Par.?
marutā tyājitasthairyo yātaḥ potaḥ svatantratām // (99.2) Par.?
praśāntotpātavātatvāt sāgare cāmbarasthire / (100.1) Par.?
citrākārān apaśyāma prāṇino jalacāriṇaḥ // (100.2) Par.?
kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān / (101.1) Par.?
yūthaśaḥ prastutakrīḍān unmajjananimajjanaiḥ // (101.2) Par.?
anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām / (102.1) Par.?
dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām // (102.2) Par.?
kvacid utpatatas tuṅgān nāgān āyatapakṣatīn / (103.1) Par.?
pakṣacchedabhayālīnān nagān iva mahārṇavāt // (103.2) Par.?
avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ / (104.1) Par.?
yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat // (104.2) Par.?
drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ / (105.1) Par.?
dūrād girim apaśyāma ratnakūṭasthakiṃnaram // (105.2) Par.?
kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt / (106.1) Par.?
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti // (106.2) Par.?
ityādi kathitaṃ tena yad yat tat tan manoharaḥ / (107.1) Par.?
sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat // (107.2) Par.?
āgamayya tataḥ potam āptaniryāmakāsthitam / (108.1) Par.?
bakulādisahāyo 'sāv agāhata mahārṇavam // (108.2) Par.?
anukūlamahāvegasamīrapreritena saḥ / (109.1) Par.?
āsīdad acireṇaiva potena diśam īpsitām // (109.2) Par.?
sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ / (110.1) Par.?
manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ // (110.2) Par.?
ambhodhijalakalloladhautanīlopalaṃ tataḥ / (111.1) Par.?
ākāśāśaviśāloccaṃ potaḥ sopānam āsadat // (111.2) Par.?
tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ / (112.1) Par.?
tena śailāgram ārohad dharmeneva tripiṣṭapam // (112.2) Par.?
yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ / (113.1) Par.?
saṃkalpacakṣuṣā paśyann agacchat sukumārikām // (113.2) Par.?
tatra kāścid abhāṣanta kṛtārthā sukumārikā / (114.1) Par.?
yayāsminn āhitaṃ prema narāmarakumārake // (114.2) Par.?
surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ / (115.1) Par.?
yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti // (115.2) Par.?
prakrīḍantīm athāpaśyad viśāle mandirājire / (116.1) Par.?
sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ // (116.2) Par.?
pratyudgamya tayā cāsau rūpājīvāpragalbhayā / (117.1) Par.?
svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ // (117.2) Par.?
tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram / (118.1) Par.?
raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram // (118.2) Par.?
upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ / (119.1) Par.?
śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam // (119.2) Par.?
yatra sampūrṇatāruṇyāḥ karṇikārasragujjvalāḥ / (120.1) Par.?
śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ // (120.2) Par.?
abhivādya ca tās tatra sa tābhir abhinanditaḥ / (121.1) Par.?
anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham // (121.2) Par.?
divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ / (122.1) Par.?
divyastrīsaṃprayogāś ca manoharamano 'haran // (122.2) Par.?
ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ / (123.1) Par.?
atītā divasāḥ pañca kumāra pratigamyatām // (123.2) Par.?
devalokaikadeśo 'yaṃ yat tato 'smin na labhyate / (124.1) Par.?
sthātuṃ mānuṣamātreṇa pañcamād divasāt param // (124.2) Par.?
bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ / (125.1) Par.?
vahanasvāminaṃ pañca pratīkṣante dināni te // (125.2) Par.?
śrutvedaṃ rājaputrasya devaputrasya yādṛśī / (126.1) Par.?
svargataś cyavamānasya dhyāmadhyāmābhavat prabhā // (126.2) Par.?
taṃ dṛṣṭvā tādṛśākāram avocat sukumārikā / (127.1) Par.?
adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti // (127.2) Par.?
sa tayā dhīrito gatvā potam udvignavāhakam / (128.1) Par.?
tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ // (128.2) Par.?
sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ / (129.1) Par.?
tena te kathayanti sma yathā yūyaṃ tathā vayaṃ // (129.2) Par.?
sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ / (130.1) Par.?
asmān upacaranti sma surān iva surāṅganāḥ // (130.2) Par.?
mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ / (131.1) Par.?
sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ // (131.2) Par.?
iti yakṣīkathāraktā mahādhvānaṃ mahābhayam / (132.1) Par.?
tāsām evānubhāvena saṃterus te mahodadhim // (132.2) Par.?
vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ / (133.1) Par.?
prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram // (133.2) Par.?
athaikā brāhmaṇī vṛddhā kimartham api nirgatā / (134.1) Par.?
avaguṣṭhitamūrdhānaṃ paśyati sma manoharam // (134.2) Par.?
tam asau pratyabhijñāya paritoṣaskhaladgatiḥ / (135.1) Par.?
gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat // (135.2) Par.?
mantriprabhṛtayas tena vāritāḥ puravāsinaḥ / (136.1) Par.?
mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti // (136.2) Par.?
rājaputro 'pi rājānam avandata vilakṣakaḥ / (137.1) Par.?
so 'pi tasyāṅkam āropya harati sma vilakṣatām // (137.2) Par.?
svaṃ ca mandiram āgatya sa sumaṅgalam uktavān / (138.1) Par.?
gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti // (138.2) Par.?
adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī / (139.1) Par.?
sugandhitāpradhānaṃ ca ratam āhur aninditam // (139.2) Par.?
gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ / (140.1) Par.?
sa kardamasamas tāsām ato 'sau yakṣakardamaḥ // (140.2) Par.?
tasmād ādaram āsthāya śāstram adya prakāśyatām / (141.1) Par.?
dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam // (141.2) Par.?
iti protsāhitas tena svārthena ca sumaṅgalaḥ / (142.1) Par.?
dhūpasnānīyagandhādi yathādeśam ayojayat // (142.2) Par.?
manoharas tu sasuhṛt kṛtakāmukaḍambaraḥ / (143.1) Par.?
āsannadayitāśūnyāṃ duḥkhaśayyām asevata // (143.2) Par.?
tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ / (144.1) Par.?
preritaḥ paṭunānyena samīreṇeva toyadaḥ // (144.2) Par.?
bhāsā vicchāyayantīva candrakāntādicandrikām / (145.1) Par.?
praviśya sahasāchyāsta paryaṅkaṃ sukumārikā // (145.2) Par.?
tataḥ sasmitam ālokya bakulādīn uvāca sā / (146.1) Par.?
sasahāyāham āyātā yāta viśramyatām iti // (146.2) Par.?
praṇamya teṣu yāteṣu kumārasukumārike / (147.1) Par.?
yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām // (147.2) Par.?
saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ / (148.1) Par.?
prabhāte rājaputrāya rātrivṛttaṃ nyavedayan // (148.2) Par.?
rātrau rātrau sametānāṃ viyuktānāṃ divā divā / (149.1) Par.?
iti saṃvatsaro yātas tābhis teṣām acetitaḥ // (149.2) Par.?
ekadā syandamānāśruḥ sākrandā sā tam abravīt / (150.1) Par.?
svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī // (150.2) Par.?
adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ / (151.1) Par.?
sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā // (151.2) Par.?
pitarau vandituṃ cāham aṣṭamyādiṣu parvasu / (152.1) Par.?
svagṛhāya gamiṣyāmi tatra gacched bhavān iti // (152.2) Par.?
tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate / (153.1) Par.?
ninditāmṛtapānena kiṃ punar darśanena te // (153.2) Par.?
tasyām uktveti yātāyām āyātā bakulādayaḥ / (154.1) Par.?
khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam // (154.2) Par.?
tataḥ sabakulāśoke saśoke pārthivātmaje / (155.1) Par.?
toṣagadgadavāg uccair abhāṣata sumaṅgalaḥ // (155.2) Par.?
kim astāne viṣādena potam āruhya māmakam / (156.1) Par.?
dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam // (156.2) Par.?
dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā / (157.1) Par.?
saṃgamāśādhanaprāṇā yāpayāma samām iti // (157.2) Par.?
tataḥ sa tena potena prasthitaś ca mahārṇavam / (158.1) Par.?
sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ // (158.2) Par.?
rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran / (159.1) Par.?
tāṃ na cetitavān eva vipattiṃ māradāruṇām // (159.2) Par.?
uttīrṇasyaiva jaladher velārodhāsi sarpataḥ / (160.1) Par.?
caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam // (160.2) Par.?
tatas taskarasainyaṃ tad vājisainyena sarvataḥ / (161.1) Par.?
veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca // (161.2) Par.?
ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam / (162.1) Par.?
kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ // (162.2) Par.?
adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ / (163.1) Par.?
manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram // (163.2) Par.?
ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam / (164.1) Par.?
āgacchat kalarāsānāṃ nānāpattrisrajām iva // (164.2) Par.?
purānurūpaśobhaṃ ca prāviśat sa nṛpālayam / (165.1) Par.?
viśālamaṇḍapāsīnaṃ śakrākāraṃ narādhipam // (165.2) Par.?
avatīrya ca hastinyāḥ sa rājānam avandata / (166.1) Par.?
gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ // (166.2) Par.?
śarīrāvayavān dṛṣṭvā muhus tasyāvadat tataḥ / (167.1) Par.?
kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ // (167.2) Par.?
āsīc ca rājaputrasya sa evāyaṃ sumaṅgalaḥ / (168.1) Par.?
bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti // (168.2) Par.?
gaccha viśramya tāteti rājñoktaḥ prāviśat puram / (169.1) Par.?
apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam // (169.2) Par.?
pṛcchati sma ca taṃ bhadra mitre prāṇasame tava / (170.1) Par.?
bhujau me bakulāśokau kaccit kuśalināv iti // (170.2) Par.?
tenoktaṃ bakulāśokau gṛhān kuśalinau gatau / (171.1) Par.?
yathā cāham ihāyātas tathāśrotuṃ prasīdata // (171.2) Par.?
punaruktaguṇākhyānam etat nāgapuraṃ puram / (172.1) Par.?
dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ // (172.2) Par.?
jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ / (173.1) Par.?
sa yena yūyam ānītāḥ sāgaropāntakānanāt // (173.2) Par.?
sutā nalinikā nāma nṛpates tasya tādṛśī / (174.1) Par.?
yasyā na pramadāloke na cāsti sadṛśo varaḥ // (174.2) Par.?
varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api / (175.1) Par.?
guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ // (175.2) Par.?
anena ca prapañcena yadā kālo bahurgataḥ / (176.1) Par.?
tadā mām ayam āhūya sadainyasmitam uktavān // (176.2) Par.?
tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ / (177.1) Par.?
nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ // (177.2) Par.?
kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ / (178.1) Par.?
ādareṇa tam anviṣyes tyaja śrīmadirārujam // (178.2) Par.?
bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ / (179.1) Par.?
durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti // (179.2) Par.?
tato nalinikārūpam ālikhya phalake mayā / (180.1) Par.?
mahī sāṣṭādaśadvīpā parikrāntā varārthinā // (180.2) Par.?
yadā tu paṭuyatno 'pi nālabhe varam īpsitam / (181.1) Par.?
tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim // (181.2) Par.?
gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran / (182.1) Par.?
yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ // (182.2) Par.?
tataḥ sa me sthirādhairyas tādṛṅmaraṇaniścayaḥ / (183.1) Par.?
jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ // (183.2) Par.?
gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ / (184.1) Par.?
ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā // (184.2) Par.?
tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ / (185.1) Par.?
rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ // (185.2) Par.?
gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ / (186.1) Par.?
suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā // (186.2) Par.?
yac ca yojitavān asmi gandhamālyānuvādinam / (187.1) Par.?
dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām // (187.2) Par.?
tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām / (188.1) Par.?
ātmano rājaputryāś ca vidhātuś ca kṛtārthatām // (188.2) Par.?
so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ / (189.1) Par.?
yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ // (189.2) Par.?
tathāpi satkṛto yuṣmān hartum evāham udyataḥ / (190.1) Par.?
pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ // (190.2) Par.?
puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ / (191.1) Par.?
sevācārāpadeśena gataiva sukumārikā // (191.2) Par.?
idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā / (192.1) Par.?
saṃnidhāpitapotena samudram avatāritāḥ // (192.2) Par.?
pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet / (193.1) Par.?
vipannavahanas tatra na ca kaścana vidyate // (193.2) Par.?
tena tau bakulāśokāv avipannau gṛhān gatau / (194.1) Par.?
idaṃ ca puram āyātā yathā yūyaṃ tathā vayam // (194.2) Par.?
tasmān nalinikādyaiva yuṣmābhir anugamyatām / (195.1) Par.?
na hi śrīḥ svayam āyāntī kālātikramam arhati // (195.2) Par.?
manoharas tu tāṃ prāpya sarvākāramanoharām / (196.1) Par.?
yathākāmam upābhuṅkta karī kamālinīm iva // (196.2) Par.?
sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi / (197.1) Par.?
patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti // (197.2) Par.?
kupitā rājaputrāya rājaputrī kadācana / (198.1) Par.?
unnidraiva sanidreva suptā kila pṛthak kṣaṇam // (198.2) Par.?
atha sevāvadhau pūrṇe varṣānte sukumārikā / (199.1) Par.?
śayitaṃ pṛthag āsādya manoharam apāharat // (199.2) Par.?
yathā nalinikābhartā sukumārikayā hṛtaḥ / (200.1) Par.?
yuṣmān api hared eṣā tathā mātaṅgakanyakā // (200.2) Par.?
manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī / (201.1) Par.?
na hi caṇḍālakanyāsu rajyante devasūnavaḥ // (201.2) Par.?
idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ / (202.1) Par.?
na me nalinikāvārttā virasāntā bhaved iti // (202.2) Par.?
ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ / (203.1) Par.?
iti jihmaṃ puras tasyāḥ kāmukācāram ācaram // (203.2) Par.?
gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me / (204.1) Par.?
madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā // (204.2) Par.?
Duration=1.0444588661194 secs.