Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuśca pañcamukhaguptarucirjanakaḥ / (1.1) Par.?
tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayamanuttarāmṛtakulaṃ mama saṃsphuratāt // (1.2) Par.?
naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm / (2.1) Par.?
mātṛmānaprameyāṃśaśūlāmbujakṛtāspadām // (2.2) Par.?
naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte / (3.1) Par.?
prāvṛṇmeghaghanavyomavidyullekhāvilāsinīm // (3.2) Par.?
dīptajyotiśchaṭāpluṣṭabhedabandhatrayaṃ sphurat / (4.1) Par.?
stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam // (4.2) Par.?
svātantryaśaktiḥ kramasaṃsisṛkṣā kramātmatā ceti vibhorvibhūtiḥ / (5.1) Par.?
tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam // (5.2) Par.?
taddevatāvibhavabhāvimahāmarīcicakreśvarāyitanijasthitir eka eva / (6.1) Par.?
devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim // (6.2) Par.?
rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti / (7.1) Par.?
kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ // (7.2) Par.?
traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ / (8.1) Par.?
pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ // (8.2) Par.?
jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ / (9.1) Par.?
tadaparamūrtirbhagavān maheśvaro bhūtirājaśca // (9.2) Par.?
śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ / (10.1) Par.?
jayanti saṃvidāmodasandarbhā dikprasarpiṇaḥ // (10.2) Par.?
tadāsvādabharāveśabṛṃhitāṃ matiṣaṭpadīm / (11.1) Par.?
gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ // (11.2) Par.?
yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ / (12.1) Par.?
sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ // (12.2) Par.?
jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ / (13.1) Par.?
yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ // (13.2) Par.?
santi paddhatayaścitrāḥ srotobhedeṣu bhūyasā / (14.1) Par.?
anuttaraṣaḍardhārthakrame tvekāpi nekṣyate // (14.2) Par.?
ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ / (15.1) Par.?
arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām // (15.2) Par.?
śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā / (16.1) Par.?
bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti // (16.2) Par.?
na tadastīha yanna śrīmālinīvijayottare / (17.1) Par.?
devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ // (17.2) Par.?
daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ / (18.1) Par.?
tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam // (18.2) Par.?
ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ / (19.1) Par.?
adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam // (19.2) Par.?
abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā / (20.1) Par.?
trinayanacaraṇasaroruhacintanalabdhaprasiddhiriti // (20.2) Par.?
śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / (21.1) Par.?
abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ // (21.2) Par.?
ādivākyaṃ
iha tāvatsamasteṣu śāstreṣu parigīyate / (22.1) Par.?
ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam // (22.2) Par.?
malamajñānamicchanti saṃsārāṅkurakāraṇam / (23.1) Par.?
iti proktaṃ tathā ca śrīmālinīvijayottare // (23.2) Par.?
viśeṣaṇena buddhisthe saṃsārottarakālike / (24.1) Par.?
saṃbhāvanāṃ nirasyaitadabhāve mokṣamabravīt // (24.2) Par.?
ajñānamiti na jñānābhāvaścātiprasaṅgataḥ / (25.1) Par.?
sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ // (25.2) Par.?
ato jñeyasya tattvasya sāmastyenāprathātmakam / (26.1) Par.?
jñānameva tadajñānaṃ śivasūtreṣu bhāṣitam // (26.2) Par.?
caitanyamātmā jñānaṃ ca bandha ityatra sūtrayoḥ / (27.1) Par.?
saṃśleṣetarayogābhyām ayamarthaḥ pradarśitaḥ // (27.2) Par.?
caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam / (28.1) Par.?
anākṣiptaviśeṣaṃ sadāha sūtre purātane // (28.2) Par.?
dvitīyena tu sūtreṇa kriyāṃ vā karaṇaṃ ca vā / (29.1) Par.?
bruvatā tasya cinmātrarūpasya dvaitamucyate // (29.2) Par.?
dvaitaprathā tadajñānaṃ tucchatvādbandha ucyate / (30.1) Par.?
tata eva samucchedyamityāvṛttyā nirūpitam // (30.2) Par.?
svatantrātmātiriktastu tuccho 'tuccho 'pi kaścana / (31.1) Par.?
na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate // (31.2) Par.?
yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam / (32.1) Par.?
taduttarottaraṃ jñānaṃ tattatsaṃsāraśāntidam // (32.2) Par.?
rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ / (33.1) Par.?
itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ // (33.2) Par.?
tasmānmukto 'pyavacchedādavacchedāntarasthiteḥ / (34.1) Par.?
amukta eva muktastu sarvāvacchedavarjitaḥ // (34.2) Par.?
yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam / (35.1) Par.?
avacchedairna tatkutrāpyajñānaṃ satyamuktidam // (35.2) Par.?
jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ / (36.1) Par.?
dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane // (36.2) Par.?
tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya / (37.1) Par.?
svapūrṇacitkriyārūpaśivatāvaraṇātmakam // (37.2) Par.?
saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam / (38.1) Par.?
tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ // (38.2) Par.?
ahamitthamidaṃ vedmītyevamadhyavasāyinī / (39.1) Par.?
ṣaṭkañcukābilāṇūtthapratibimbanato yadā // (39.2) Par.?
dhīrjāyate tadā tādṛgjñānamajñānaśabditam / (40.1) Par.?
bauddhaṃ tasya ca tatpauṃsnaṃ poṣaṇīyaṃ ca poṣṭṛ ca // (40.2) Par.?
kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ / (41.1) Par.?
vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam // (41.2) Par.?
vikasvarāvikalpātmajñānaucityena yāvasā / (42.1) Par.?
tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca // (42.2) Par.?
tatra dīkṣādinā pauṃsnamajñānaṃ dhvaṃsi yadyapi / (43.1) Par.?
tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam // (43.2) Par.?
bauddhajñānena tu yadā bauddhamajñānajṛmbhitam / (44.1) Par.?
vilīyate tadā jīvanmuktiḥ karatale sthitā // (44.2) Par.?
dīkṣāpi bauddhavijñānapūrvā satyaṃ vimocikā / (45.1) Par.?
tena tatrāpi bauddhasya jñānasyāsti pradhānatā // (45.2) Par.?
jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau / (46.1) Par.?
mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ // (46.2) Par.?
tathāvidhāvasāyātmabauddhavijñānasampade / (47.1) Par.?
śāstrameva pradhānaṃ yajjñeyatattvapradarśakam // (47.2) Par.?
dīkṣayā galite 'pyantarajñāne pauruṣātmani / (48.1) Par.?
dhīgatasyānivṛttatvādvikalpo 'pi hi saṃbhaveta // (48.2) Par.?
dehasadbhāvaparyantamātmabhāvo yato dhiyi / (49.1) Par.?
dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ // (49.2) Par.?
bauddhājñānanivṛttau tu vikalponmūlanāddhruvam / (50.1) Par.?
tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane // (50.2) Par.?
vikalpayuktacitastu piṇḍapātācchivaṃ vrajet / (51.1) Par.?
itarastu tadaiveti śāstrasyātra pradhānataḥ // (51.2) Par.?
jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ / (52.1) Par.?
nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā // (52.2) Par.?
avastutāpi bhāvānāṃ camatkāraikagocarā / (53.1) Par.?
yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi // (53.2) Par.?
prakāśo nāma yaścāyaṃ sarvatraiva prakāśate / (54.1) Par.?
anapahnavanīyatvāt kiṃ tasminmānakalpanaiḥ // (54.2) Par.?
pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate / (55.1) Par.?
teṣāmapi paro jīvaḥ sa eva parameśvaraḥ // (55.2) Par.?
sarvāpahnavahevākadharmāpyevaṃ hi vartate / (56.1) Par.?
jñānamātmārthamityetanneti māṃ prati bhāsate // (56.2) Par.?
apahnutau sādhane vā vastūnāmādyamīdṛśam / (57.1) Par.?
yattatra ke pramāṇānāmupapattyupayogite // (57.2) Par.?
[58missing] // (58.1) Par.?
kāmike tata evoktaṃ hetuvādavivarjitam / (59.1) Par.?
tasya devātidevasya parāpekṣā na vidyate // (59.2) Par.?
parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ / (60.1) Par.?
anapekṣasya vaśino deśakālākṛtikramāḥ // (60.2) Par.?
niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ / (61.1) Par.?
vibhutvātsarvago nityabhāvādādyantavarjitaḥ // (61.2) Par.?
viśvākṛtitvāccidacittadvaicitryāvabhāsakaḥ / (62.1) Par.?
tato 'sya bahurūpatvamuktaṃ dīkṣottarādike // (62.2) Par.?
bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca / (63.1) Par.?
bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate // (63.2) Par.?
yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate / (64.1) Par.?
vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ // (64.2) Par.?
viśvākṛtitve devasya tadetaccopalakṣaṇam / (65.1) Par.?
anavacchinnatārūḍhāvavacchedalaye 'sya ca // (65.2) Par.?
uktaṃ ca kāmike devaḥ sarvākṛtirnirākṛtiḥ / (66.1) Par.?
jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram // (66.2) Par.?
na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate / (67.1) Par.?
eka evāsya dharmo 'sau sarvākṣepeṇa vartate // (67.2) Par.?
tena svātantryaśaktyaiva yukta ityāñjaso vidhiḥ / (68.1) Par.?
bahuśaktitvam apyasya tacchaktyaivāviyuktatā // (68.2) Par.?
śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam / (69.1) Par.?
tenādvayaḥ sa evāpi śaktimatparikalpane // (69.2) Par.?
mātṛkᄆpte hi devasya tatra tatra vapuṣyalam / (70.1) Par.?
ko bhedo vastuto vahnerdagdhṛpaktṛtvayoriva // (70.2) Par.?
na vāsau paramārthena na kiṃcidbhāsanādṛte / (71.1) Par.?
nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ // (71.2) Par.?
svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat / (72.1) Par.?
śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī // (72.2) Par.?
śivaścāluptavibhavastathā sṛṣṭo 'vabhāsate / (73.1) Par.?
svasaṃvinmātṛmakure svātantryādbhāvanādiṣu // (73.2) Par.?
tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā / (74.1) Par.?
śaktirityeṣa vastveva śaktitadvatkramaḥ sphuṭaḥ // (74.2) Par.?
śrīmatkiraṇaśāstre ca tatpraśnottarapūrvakam / (75.1) Par.?
anubhāvo vikalpo 'pi mānaso na manaḥ śive // (75.2) Par.?
avijñāya śivaṃ dīkṣā kathamityatra cottaram / (76.1) Par.?
kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ // (76.2) Par.?
rasādyanadhyakṣatve 'pi rūpādeva yathā tarum / (77.1) Par.?
vikalpo vetti tadvattu nādabindvādinā śivam // (77.2) Par.?
bahuśaktitvamasyoktaṃ śivasya yadato mahān / (78.1) Par.?
kalātattvapurārṇāṇupadādirbhedavistaraḥ // (78.2) Par.?
sṛṣṭisthititirodhānasaṃhārānugrahādi ca / (79.1) Par.?
turyamityapi devasya bahuśaktitvajṛmbhitam // (79.2) Par.?
jāgratsvapnasuṣuptānyatadatītāni yānyapi / (80.1) Par.?
tānyapyamuṣya nāthasya svātantryalaharībharaḥ // (80.2) Par.?
mahāmantreśamantreśamantrāḥ śivapurogamāḥ / (81.1) Par.?
akalau sakalaśceti śivasyaiva vibhūtayaḥ // (81.2) Par.?
tattvagrāmasya sarvasya dharmaḥ syād anapāyavān / (82.1) Par.?
ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate // (82.2) Par.?
hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam / (83.1) Par.?
sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam // (83.2) Par.?
ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ / (84.1) Par.?
prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ // (84.2) Par.?
svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti / (85.1) Par.?
viviktavastukathitaśuddhavijñānanirmalaḥ // (85.2) Par.?
grāmadharmavṛttiruktastasya sarvaṃ prasidhyati / (86.1) Par.?
ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ // (86.2) Par.?
gatiḥ sthānaṃ svapnajāgradunmeṣaṇanimeṣaṇe / (87.1) Par.?
dhāvanaṃ plavanaṃ caiva āyāsaḥ śaktivedanam // (87.2) Par.?
buddhibhedāstathā bhāvāḥ saṃjñāḥ karmāṇyanekaśaḥ / (88.1) Par.?
eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam // (88.2) Par.?
kalmaṣakṣīṇamanasā smṛtimātranirodhanāt / (89.1) Par.?
dhyāyate paramaṃ dhyeyaṃ gamāgamapade sthitam // (89.2) Par.?
paraṃ śivaṃ tu vrajati bhairavākhyaṃ japādapi / (90.1) Par.?
tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ // (90.2) Par.?
tadatrāpi tadīyena svātantryeṇopakalpitaḥ / (91.1) Par.?
dūrāsannādiko bhedaścitsvātantryavyapekṣayā // (91.2) Par.?
evaṃ svātantryapūrṇatvādatidurghaṭakāryayam / (92.1) Par.?
kena nāma na rūpeṇa bhāsate parameśvaraḥ // (92.2) Par.?
nirāvaraṇamābhāti bhātyāvṛtanijātmakaḥ / (93.1) Par.?
āvṛtānāvṛto bhāti bahudhā bhedasaṃgamāt // (93.2) Par.?
iti śaktitrayaṃ nāthe svātantryāparanāmakam / (94.1) Par.?
icchādibhirabhikhyābhirgurubhiḥ prakaṭīkṛtam // (94.2) Par.?
devo hyanvarthaśāstroktaiḥ śabdaiḥ samupadiśyate / (95.1) Par.?
mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ // (95.2) Par.?
viśvaṃ bibharti pūraṇadhāraṇayogena tena ca bhriyate / (96.1) Par.?
savimarśatayā ravarūpataśca saṃsārabhīruhitakṛcca // (96.2) Par.?
saṃsārabhītijanitādravāt parāmarśato 'pi hṛdi jātaḥ / (97.1) Par.?
prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena // (97.2) Par.?
nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca / (98.1) Par.?
kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ // (98.2) Par.?
saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām / (99.1) Par.?
antarbahiścaturvidhakhecaryādikagaṇasyāpi // (99.2) Par.?
tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ / (100.1) Par.?
bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre // (100.2) Par.?
heyopādeyakathāvirahe svānandaghanatayocchalanam / (101.1) Par.?
krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam // (101.2) Par.?
vyavaharaṇamabhinne 'pi svātmani bhedena saṃjalpaḥ / (102.1) Par.?
nikhilāvabhāsanācca dyotanamasya stutiryataḥ sakalam // (102.2) Par.?
tatpravaṇamātmalābhātprabhṛti samaste 'pi kartavye / (103.1) Par.?
bodhātmakaḥ samastakriyāmayo dṛkkriyāguṇaśca gatiḥ // (103.2) Par.?
iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ / (104.1) Par.?
śāsanarodhanapālanapācanayogātsa sarvamupakurute / (104.2) Par.?
tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra // (104.3) Par.?
īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena / (105.1) Par.?
tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam // (105.2) Par.?
iti yajjñeyasatattvaṃ darśyate tacchivājñayā / (106.1) Par.?
mayā svasaṃvitsattarkapatiśāstratrikakramāt // (106.2) Par.?
tasya śaktaya evaitāstisro bhānti parādikāḥ / (107.1) Par.?
sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ // (107.2) Par.?
tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate / (108.1) Par.?
tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ // (108.2) Par.?
tāsāmapi ca bhedāṃśanyūnādhikyādiyojanam / (109.1) Par.?
tatsvātantryabalādeva śāstreṣu paribhāṣitam // (109.2) Par.?
ekavīro yāmalo 'tha triśaktiścaturātmakaḥ / (110.1) Par.?
pañcamūrtiḥ ṣaḍātmāyaṃ saptako 'ṣṭakabhūṣitaḥ // (110.2) Par.?
navātmā daśadikchaktir ekādaśakalātmakaḥ / (111.1) Par.?
dvādaśāramahācakranāyako bhairavastviti // (111.2) Par.?
evaṃ yāvatsahasrāre niḥsaṃkhyāre 'pi vā prabhuḥ / (112.1) Par.?
viśvacakre maheśāno viśvaśaktirvijṛmbhate // (112.2) Par.?
teṣāmapi ca cakrāṇāṃ svavargānugamātmanā / (113.1) Par.?
aikyena cakrago bhedastatra tatra nirūpitaḥ // (113.2) Par.?
catuṣṣaḍdvirdvigaṇanāyogāt traiśirase mate / (114.1) Par.?
ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ // (114.2) Par.?
nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ / (115.1) Par.?
saumyaraudrākṛtidhyānayogīnyanvarthakalpanāt // (115.2) Par.?
ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ / (116.1) Par.?
saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate // (116.2) Par.?
asya syātpuṣṭirityeṣā saṃviddevī tathoditāt / (117.1) Par.?
dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ // (117.2) Par.?
sphuṭībhūtā satī bhāti tasya tādṛkphalapradā / (118.1) Par.?
puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam // (118.2) Par.?
anugamya tato dhyānaṃ tatpradhānaṃ pratanyate / (119.1) Par.?
ye ca svabhāvato varṇā rasaniḥṣyandino yathā // (119.2) Par.?
dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha / (120.1) Par.?
taṃ bījabhāvamāgatya saṃvidaṃ sphuṭayanti tām // (120.2) Par.?
puṣṭiṃ kuru rasenainamāpyāyaya tarāmiti / (121.1) Par.?
saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet // (121.2) Par.?
amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham / (122.1) Par.?
tenāsya bījaṃ puṣṇīyāmityenāṃ pūrayetkriyām // (122.2) Par.?
tasmādviśveśvaro bodhabhairavaḥ samupāsyate / (123.1) Par.?
avacchedānavacchidbhyāṃ bhogamokṣārthibhirjanaiḥ // (123.2) Par.?
ye 'pyanyadevatābhaktā ityato gururādiśat / (124.1) Par.?
ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ // (124.2) Par.?
te 'pi vedyaṃ viviñcānā bodhābhedena manvate / (125.1) Par.?
tenāvicchinnatāmarśarūpāhantāprathātmanaḥ // (125.2) Par.?
svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ / (126.1) Par.?
vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā // (126.2) Par.?
ahaṃrūpā tu saṃvittirnityā svaprathanātmikā / (127.1) Par.?
vidhirniyogastryaṃśā ca bhāvanā codanātmikā // (127.2) Par.?
tadekasiddhā indrādyā vidhipūrvā hi devatāḥ / (128.1) Par.?
ahaṃbodhastu na tathā te tu saṃvedyarūpatām // (128.2) Par.?
unmagnāmeva paśyantastaṃ vidanto 'pi no viduḥ / (129.1) Par.?
taduktaṃ na vidurmāṃ tu tattvenātaścalanti te // (129.2) Par.?
calanaṃ tu vyavacchinnarūpatāpattireva yā / (130.1) Par.?
devāndevayajo yāntītyādi tena nyarūpyata // (130.2) Par.?
nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim / (131.1) Par.?
viduste hyanavacchinnaṃ tadbhaktā api yānti mām // (131.2) Par.?
sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ / (132.1) Par.?
sa bhoktṛprabhuśabdābhyāṃ yājyayaṣṭṭatayoditaḥ // (132.2) Par.?
yājamānī saṃvideva yājyā nānyeti coditam / (133.1) Par.?
na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā // (133.2) Par.?
vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā / (134.1) Par.?
so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ // (134.2) Par.?
āvṛtānāvṛtātmā tu devādisthāvarāntagaḥ / (135.1) Par.?
jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā // (135.2) Par.?
tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet / (136.1) Par.?
taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ / (136.2) Par.?
jñeyabhāvo hi ciddharmastacchāyācchādayenna tām // (136.3) Par.?
tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ / (137.1) Par.?
anāvaraṇabhāgāṃśe vaicitryaṃ bahudhā sthitam // (137.2) Par.?
saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve / (138.1) Par.?
tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate // (138.2) Par.?
tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye / (139.1) Par.?
samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate // (139.2) Par.?
ataḥ kaṃcitpramātāraṃ prati prathayate vibhuḥ / (140.1) Par.?
pūrṇameva nijaṃ rūpaṃ kaṃcidaṃśāṃśikākramāt // (140.2) Par.?
viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat / (141.1) Par.?
aṇūnāṃ tatparaṃ jñānaṃ tadanyadaparaṃ bahu // (141.2) Par.?
tacca sākṣādupāyena tadupāyādināpi ca / (142.1) Par.?
prathamānaṃ vicitrābhirbhaṅgībhiriha bhidyate // (142.2) Par.?
tatrāpi svaparadvāradvāritvāt sarvaśo 'ṃśaśaḥ / (143.1) Par.?
vyavadhānāvyavadhinā bhūyānbhedaḥ pravartate // (143.2) Par.?
jñānasya cābhyupāyo yo na tadajñānamucyate / (144.1) Par.?
jñānameva tu tatsūkṣmaṃ paraṃ tvicchātmakaṃ matam // (144.2) Par.?
upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ / (145.1) Par.?
eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam // (145.2) Par.?
tatrādye svaparāmarśe nirvikalpaikadhāmani / (146.1) Par.?
yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam // (146.2) Par.?
yathā visphuritadṛśāmanusandhiṃ vināpyalam / (147.1) Par.?
bhāti bhāvaḥ sphuṭastadvatkeṣāmapi śivātmatā // (147.2) Par.?
bhūyo bhūyo vikalpāṃśaniścayakramacarcanāt / (148.1) Par.?
yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ // (148.2) Par.?
yattu tatkalpanākᄆptabahirbhūtārthasādhanam / (149.1) Par.?
kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ // (149.2) Par.?
yato nānyā kriyā nāma jñānameva hi tattathā / (150.1) Par.?
rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane // (150.2) Par.?
yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ / (151.1) Par.?
svacittavāsanāśāntau sā kriyetyabhidhīyate // (151.2) Par.?
svacitte vāsanāḥ karmamalamāyāprasūtayaḥ / (152.1) Par.?
tāsāṃ śāntinimittaṃ yā matiḥ saṃvitsvabhāvikā // (152.2) Par.?
sā dehārambhibāhyasthatattvavrātādhiśāyinī / (153.1) Par.?
kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau // (153.2) Par.?
loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā / (154.1) Par.?
sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā // (154.2) Par.?
tasmātkriyāpi yā nāma jñānameva hi sā tataḥ / (155.1) Par.?
jñānameva vimokṣāya yuktaṃ caitadudāhṛtam // (155.2) Par.?
mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ / (156.1) Par.?
svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ // (156.2) Par.?
kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi / (157.1) Par.?
asaṃvidrūpatāyogād dharmiṇaś cānirūpaṇāt // (157.2) Par.?
parameśvaraśāstre hi na ca kāṇādadṛṣṭivat / (158.1) Par.?
śaktīnāṃ dharmarūpāṇāmāśrayaḥ ko 'pi kathyate // (158.2) Par.?
tataśca dṛkkriyecchādyā bhinnāścecchaktayastathā / (159.1) Par.?
ekaḥ śiva itīyaṃ vāgvastuśūnyaiva jāyate // (159.2) Par.?
tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam / (160.1) Par.?
vivicyamānaṃ bahvīṣu paryavasyati śaktiṣu // (160.2) Par.?
yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam / (161.1) Par.?
nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate // (161.2) Par.?
yato jñānena mokṣasya yā hetuphalatoditā / (162.1) Par.?
na sā mukhyā tato nāyaṃ prasaṃga iti niścitam // (162.2) Par.?
evaṃ jñānasvabhāvaiva kriyā sthūlatvamātmani / (163.1) Par.?
yato vahati tenāsyāṃ citratā dṛśyatāṃ kila // (163.2) Par.?
kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām / (164.1) Par.?
bhedopabhedavaividhyānniḥsaṃkhyatvamavāntarāt // (164.2) Par.?
anena caitatpradhvastaṃ yatkecana śaśaṅkire / (165.1) Par.?
upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ // (165.2) Par.?
malatacchaktividhvaṃsatirobhūcyutimadhyataḥ / (166.1) Par.?
hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat // (166.2) Par.?
tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani / (167.1) Par.?
ādeśi parameśitrā samāveśavinirṇaye // (167.2) Par.?
akiṃciccintakasyaiva guruṇā pratibodhataḥ / (168.1) Par.?
utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ // (168.2) Par.?
uccārarahitaṃ vastu cetasaiva vicintayan / (169.1) Par.?
yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate // (169.2) Par.?
uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ / (170.1) Par.?
yo bhavetsa samāveśaḥ samyagāṇava ucyate // (170.2) Par.?
akiṃciccintakasyeti vikalpānupayogitā / (171.1) Par.?
tayā ca jhaṭiti jñeyasamāpattirnirūpyate // (171.2) Par.?
sā kathaṃ bhavatītyāha guruṇātigarīyasā / (172.1) Par.?
jñeyābhimukhabodhena drākprarūḍhatvaśālinā // (172.2) Par.?
tṛtīyārthe tasi vyākhyā vā vaiyadhikaraṇyataḥ / (173.1) Par.?
āveśaścāsvatantrasya svatadrūpanimajjanāt // (173.2) Par.?
paratadrūpatā śambhorādyācchaktyavibhāginaḥ / (174.1) Par.?
tenāyamatra vākyārtho vijñeyaṃ pronmiṣatsvayam // (174.2) Par.?
vināpi niścayena drāk mātṛdarpaṇabimbitam / (175.1) Par.?
mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat // (175.2) Par.?
āste hṛdayanairmalyātiśaye tāratamyataḥ / (176.1) Par.?
jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam // (176.2) Par.?
itarattu tathā satyaṃ tadvibhāgo 'yamīdṛśaḥ / (177.1) Par.?
jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ // (177.2) Par.?
caitanyena samāveśastādātmyaṃ nāparaṃ kila / (178.1) Par.?
tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī // (178.2) Par.?
śivatādātmyamāpannā samāveśo 'tra śāṃbhavaḥ / (179.1) Par.?
tatprasādātpunaḥ paścādbhāvino 'tra viniścayāḥ // (179.2) Par.?
santu tādātmyamāpannā na tu teṣāmupāyatā / (180.1) Par.?
vikalpāpekṣayā mānamavikalpamiti bruvan // (180.2) Par.?
pratyukta eva siddhaṃ hi vikalpenānugamyate / (181.1) Par.?
gṛhītamiti suspaṣṭā niścayasya yataḥ prathā // (181.2) Par.?
gṛhṇāmītyavikalpaikyabalāttu pratipadyate / (182.1) Par.?
avikalpātmasaṃvittau yā sphurattaiva vastunaḥ // (182.2) Par.?
sā siddhirna vikalpāttu vastvapekṣāvivarjitāt / (183.1)