Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7525
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti śeṣaṃ vasantasya tanupāṭalakuḍmalam / (1.1) Par.?
divasāṃś ca nayāmi sma subhagānilacandanān // (1.2) Par.?
ekadā dattakenāham āgatya hasatoditaḥ / (2.1) Par.?
aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam // (2.2) Par.?
rājamārge mayā dṛṣṭā vṛddhā strī bhāsvaraprabhā / (3.1) Par.?
nāgarair devi devīti vandyamānā varārthibhiḥ // (3.2) Par.?
sā cāha prabhavantīva dāraka pratigṛhyatām / (4.1) Par.?
tava bhartre mayā dattā kanyājinavatīti mām // (4.2) Par.?
uktā sā ca mayā devi bhṛtyatvāt paravān aham / (5.1) Par.?
dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti // (5.2) Par.?
sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe / (6.1) Par.?
tenāgacchatu sātraiva madvacaś cedam ucyatām // (6.2) Par.?
bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau / (7.1) Par.?
praṣṭavyāḥ santi cāsmākaṃ tāvat pṛcchāmi tān aham // (7.2) Par.?
anyac cāgamyatām etad gṛhaṃ yadi na duṣyati / (8.1) Par.?
tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti // (8.2) Par.?
tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ / (9.1) Par.?
mām abhāṣata bhāratyā gambhīrabhayagarbhayā // (9.2) Par.?
yuṣmatsaṃdeśam ākarṇya tayoktaṃ bhīmahāsayā / (10.1) Par.?
aho mahākulīnānām ācāraḥ sādhusevinām // (10.2) Par.?
kim atrodayano rājā praṣṭavyaḥ suhṛdā tava / (11.1) Par.?
devī vāsavadattā vā kiṃvā magadhavaṃśajā // (11.2) Par.?
rumaṇvadādayaḥ kiṃvā kiṃvā hariśikhādayaḥ / (12.1) Par.?
āha yat santi me kecit tāvat pṛcchāmi tān iti // (12.2) Par.?
ājñāpayati yac caiṣa mām ihāgamyatām iti / (13.1) Par.?
kim evam apamānyante guravo gurusevibhiḥ // (13.2) Par.?
athavā kim ahaṃ tasya samīpaṃ kim asau mama / (14.1) Par.?
acirād yāsyatīty etat sa evānubhaviṣyati // (14.2) Par.?
ity uktvā niścarantībhir jvālāmālābhir ānanāt / (15.1) Par.?
dagdhvā campaikadeśaṃ sā maholkeva tirohitā // (15.2) Par.?
mama tv āsīd vidagdheyaṃ vṛddhā vipraśnikā dhruvam / (16.1) Par.?
indrajālābhiyuktā vā māyākārī bhaved iti // (16.2) Par.?
bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ / (17.1) Par.?
asmaddhṛdayasaṃtāpī paritāpajvaro 'bhavat // (17.2) Par.?
mṛṇālānilamuktālījalārdrapaṭacandanaiḥ / (18.1) Par.?
asmadaṅgapariṣvaṅgair nāsyās tāpo nyavartata // (18.2) Par.?
tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ / (19.1) Par.?
nirambudāmbaracchāyaiś channam ambaram ambudaiḥ // (19.2) Par.?
saṃtāpam apanetuṃ ca sāsāraiḥ paścimānilaiḥ / (20.1) Par.?
samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ // (20.2) Par.?
tatrāruddhapraṇālādi dāsīdasottarāmbaraiḥ / (21.1) Par.?
pāścātyamarudādyoti jaḍaṃ jalam adhārayam // (21.2) Par.?
tatrānyeṣām uromātre majjantaḥ kubjavāmanāḥ / (22.1) Par.?
śanakaiḥ śāntasaṃtāpāṃ bhāradvājīm ahāsayat // (22.2) Par.?
iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade / (23.1) Par.?
jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam // (23.2) Par.?
bharadvājatanūjā tu niṣevya śiśiraṃ ciram / (24.1) Par.?
praśāntāgantusaṃtāpā śītapīḍāturābhavat // (24.2) Par.?
tām urobāhuvāsobhiḥ samācchādya nirantaram / (25.1) Par.?
viśītāṃ kṛtavān asmi tāpaśītāpahāribhiḥ // (25.2) Par.?
apanītapidhānaiś ca praṇālair makarānanaiḥ / (26.1) Par.?
prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ // (26.2) Par.?
prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam / (27.1) Par.?
munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata // (27.2) Par.?
tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale / (28.1) Par.?
dānaiḥ paricarāmi sma samānaiḥ paricārakān // (28.2) Par.?
iti kānte triyāmādau gamite mānitapriyaḥ / (29.1) Par.?
upāyi prabalāṃ nidrāṃ sukhaduḥkhābhibhāvinīm // (29.2) Par.?
yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ / (30.1) Par.?
gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram // (30.2) Par.?
anumāya ca taṃ pretaṃ mantragarbham upāgatam / (31.1) Par.?
kvāpi māṃ netum icchantaṃ netum aicchaṃ yamālayam // (31.2) Par.?
bharadvājātmajā trastā mā sma nidrāṃ jahād iti / (32.1) Par.?
na taṃ tatra nihanmi sma bhīṣaṇāraṭiśaṅkitaḥ // (32.2) Par.?
tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram / (33.1) Par.?
sa māṃ sopānamārgeṇa prāsādāgrād avātarat // (33.2) Par.?
tatprabhāvāc ca nidrāndhāḥ suptā jāgarikāḥ kṣitau / (34.1) Par.?
kakṣārakṣās tam adrākṣur na niryāntam acetanāḥ // (34.2) Par.?
niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata / (35.1) Par.?
kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam // (35.2) Par.?
gṛhād dūram atītaś ca jānubhyāṃ tam atāḍayam / (36.1) Par.?
prahāraḥ sa tu me jāto jānupīḍāprayojanaḥ // (36.2) Par.?
yac ca kiṃcid ahaṃ draṣṭum aicchaṃ paṭukutūhalaḥ / (37.1) Par.?
kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati // (37.2) Par.?
āśākāśaviśālāsu viśikhāsu prasāritāḥ / (38.1) Par.?
apaśyaṃ dvīpināṃ kṛttīs tathedam abhavan mama // (38.2) Par.?
etāvanti kutaḥ santi dvīpicarmāṇi kānane / (39.1) Par.?
āstīrṇāni kimarthaṃ vā kenāpi viśikhāsv iti // (39.2) Par.?
yāvat prāsādam ālābhyo jālavātāyanacyutaiḥ / (40.1) Par.?
saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ // (40.2) Par.?
apanītavitarkaś ca tair gataḥ stokam antaram / (41.1) Par.?
prāsāde kvacid aśrauṣaṃ vacaḥ kasyāpi kāminaḥ // (41.2) Par.?
ayi candraka kiṃ śeṣe nanu bhrātar vibudhyatām / (42.1) Par.?
nākarṇayasi kūjantam ulūkaṃ subhagadhvanim // (42.2) Par.?
asmai daśasahasrāṇi dīyantāṃ bhūṣaṇāni ca / (43.1) Par.?
ayaṃ naḥ sukhahetūnām agraṇīḥ suhṛdām iti // (43.2) Par.?
anantaraṃ ca sāraṅgadardūrāmbhodabandhunā / (44.1) Par.?
utkaṇṭhāgarbhakaṇṭhena nīlakaṇṭhena kūjitam // (44.2) Par.?
tataḥ kāmī jvalatkrodhaś candrakaṃ caṇḍam abravīt / (45.1) Par.?
duṣṭasya caṭakasyāsya mastakaś chidyatām iti // (45.2) Par.?
mayā tarkayatā cedaṃ viruddham iti niścitam / (46.1) Par.?
ājñātam anayor nyāyye saṃmānanavimānane // (46.2) Par.?
bhāryā nāgarakasyāsya parasaṃkrāntamānasā / (47.1) Par.?
ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī // (47.2) Par.?
tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam / (48.1) Par.?
trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ // (48.2) Par.?
tato viraktabhāryeṇa bhāryāraktena cāmunā / (49.1) Par.?
ulūkabhayapūrvo 'pi kāntāśleṣo 'bhinanditaḥ // (49.2) Par.?
tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam / (50.1) Par.?
yenāsya vimukhī kāntā trāsād abhimukhī kṛtā // (50.2) Par.?
śrutvā ca śikhinaḥ kekāḥ kāntotkaṇṭhāvidhāyinīḥ / (51.1) Par.?
patyuḥ kaṇṭhaṃ parityajya sthitā bhūyaḥ parāṅmukhī // (51.2) Par.?
tenānena mayūrasya mastakaś chedito ruṣā / (52.1) Par.?
yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā // (52.2) Par.?
athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ / (53.1) Par.?
kṛtanigrahayor vācaṃ kulaṭāviṭayor yathā // (53.2) Par.?
manoghrāṇaharā gandhā yayā pratanutuṅgayā / (54.1) Par.?
āghrātā mama sā nāsā tvatkṛte vikṛtā kṛtā // (54.2) Par.?
kartarīpāśasaṃkāśau purā maṇḍitakuṇḍalau / (55.1) Par.?
karṇau mama tathā bhūtau bhavatāṃ bhavato yathā // (55.2) Par.?
sāham evaṃvidhā jātā vipralabdhā khalu tvayā / (56.1) Par.?
kṛtaghna tvam apīdānīm avajānāsi mām iti // (56.2) Par.?
athāvocat patis tasyāḥ kiṃ māṃ indasi nandini / (57.1) Par.?
mayāpi nanu yat prāptaṃ tvadarthaṃ tan na dṛśyate // (57.2) Par.?
devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ / (58.1) Par.?
samastās tarpitā yena dakṣiṇābhir dvijātayaḥ // (58.2) Par.?
śūrādhiṣṭhitapṛṣṭhānāṃ cūrṇitapratidantinām / (59.1) Par.?
yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ // (59.2) Par.?
pṛthulāḥ komalās tuṅgāḥ pīnāḥ satkṛtacandanāḥ / (60.1) Par.?
ātmaśeṣaparastrīṇāṃ yena bhuktāḥ payodharāḥ // (60.2) Par.?
sa me vāmetaraḥ pāṇiḥ phullatāmarasāruṇaḥ / (61.1) Par.?
kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ // (61.2) Par.?
adhunā vāmapādasya śṛṇu caṇḍi parākramam / (62.1) Par.?
yena krāntā samudrāntā tīrthasnānāya medinī // (62.2) Par.?
yena cāntaḥpurārakṣaparikṣiptena līlayā / (63.1) Par.?
vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ // (63.2) Par.?
so 'yaṃ mārutasaṃcāras tāmras tuṅganakhāṅguliḥ / (64.1) Par.?
pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām // (64.2) Par.?
athavā yaḥ samudrasya tulayā tulayej jalam / (65.1) Par.?
sa guṇān pāṇipādasya gaṇayen mandadhīr girā // (65.2) Par.?
sarvathā dhig adhīraṃ māṃ yas tvādṛśyāḥ striyaḥ puraḥ / (66.1) Par.?
ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti // (66.2) Par.?
athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ / (67.1) Par.?
āgatas taṃ likhāmy āśu datta me vartikām iti // (67.2) Par.?
evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī / (68.1) Par.?
āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ // (68.2) Par.?
mama tv āsīn na mām eṣa gataprāṇo jighāṃsati / (69.1) Par.?
uttareṇa hi nīyante na dvāreṇa jighāṃsitum // (69.2) Par.?
cintayann iti niryātaḥ prākāraṃ samayā vrajan / (70.1) Par.?
kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam // (70.2) Par.?
athācintayam ālokya kṣaṇaṃ bālacikitsitam / (71.1) Par.?
śoṣitaḥ śuṣkaraivatyā varāko 'yaṃ mṛtaḥ śiśuḥ // (71.2) Par.?
yadi jīvantam adrakṣyaṃ likhitvā maṇḍalaṃ tataḥ / (72.1) Par.?
atrāsye maraṇād enam iṣṭvā krūragrahān iti // (72.2) Par.?
dṛṣṭavān asmi cānyatra citravastravibhūṣaṇam / (73.1) Par.?
puruṣaṃ proṣitaprāṇam athedam abhavan mama // (73.2) Par.?
rajjuśastrāgnipānīyajarājvaragarakṣudhām / (74.1) Par.?
nāyam anyatamenāpi kena nāma mṛto bhavet // (74.2) Par.?
aye nūnam ayaṃ kāmī kāmayitvānyakāminīm / (75.1) Par.?
nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ // (75.2) Par.?
sukhasupteti cānena na sā strī pratibodhitā / (76.1) Par.?
gavākṣasthodapātrastham udakaṃ pītam ātmanā // (76.2) Par.?
apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam / (77.1) Par.?
svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ // (77.2) Par.?
tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam / (78.1) Par.?
tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ // (78.2) Par.?
tasyāś ca parakāminyā dārikābhiḥ sasaṃbhramam / (79.1) Par.?
prākāraśṛṅgarandhreṇa nikṣiptaḥ parikhātaṭe // (79.2) Par.?
amṛto yadi dṛṣṭaḥ syāj jīvitaḥ syād ayaṃ mayā / (80.1) Par.?
mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti // (80.2) Par.?
athānyatrāham adrākṣaṃ ninditāsurakanyakām / (81.1) Par.?
aśokaśākhiśākhāyām udbaddhāṃ kāmapi striyam // (81.2) Par.?
aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ / (82.1) Par.?
nīlārdhorukasaṃvītaviśālajaghanasthalām // (82.2) Par.?
nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam / (83.1) Par.?
cīnapaṭṭāṃśukanyastam anarghyaṃ ratnamaṇḍanam // (83.2) Par.?
kimartham anayā straiṇaṃ kṛtaṃ sāhasam ity aham / (84.1) Par.?
parāmṛśya bahūn pakṣān idaṃ niścitavān dhiyā // (84.2) Par.?
iyaṃ pativratā yoṣin nūnaṃ bhartuś ca vallabhā / (85.1) Par.?
na vimānitavān etāṃ patiḥ parihasann api // (85.2) Par.?
tena suptena mattena jijñāsākupitena vā / (86.1) Par.?
gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā // (86.2) Par.?
tena cāśrutapūrveṇa vajrapātapramāthinā / (87.1) Par.?
gāḍhaṃ tāḍitayā krūraṃ kṛtaṃ karmedam etayā // (87.2) Par.?
sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ / (88.1) Par.?
nāsti yas tānitasnehāl lālayaty eva kevalam // (88.2) Par.?
varaṃ cātitiraskāro bālānāṃ nātilālanā / (89.1) Par.?
dṛśyante hy avasīdanto dhīmanto 'py atilālitāḥ // (89.2) Par.?
vasanābharaṇaṃ yac ca bhūtale svayam ujjhitam / (90.1) Par.?
tat taskarakarasparśaparihārārtham etayā // (90.2) Par.?
niścaurā cedṛśī campā yan merugurur apy ayam / (91.1) Par.?
alaṃkāro 'py asatkāraḥ saṃkāra iva dṛśyate // (91.2) Par.?
etāni cānyāni ca nāgarāṇāṃ paśyan vicitrāṇi viceṣṭitāni / (92.1) Par.?
citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam // (92.2) Par.?
athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ / (93.1) Par.?
dīnabhīṣaṇaphetkārāḥ kukkuraiḥ kharabukkitaiḥ // (93.2) Par.?
ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam / (94.1) Par.?
paritaḥ kuṇapaṃ nṛtyaḍ ḍākinīmaṇḍalaṃ kvacit // (94.2) Par.?
kvacit puruṣam utkhaḍgam upāttaghaṭakarparam / (95.1) Par.?
mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam // (95.2) Par.?
saśastrapuruṣavrātarakṣitāśācatuṣṭayam / (96.1) Par.?
sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit // (96.2) Par.?
ityādibahuvṛttāntaṃ paśyatā pretaketakam / (97.1) Par.?
yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā // (97.2) Par.?
vaṭamūle citāvahnau vāmahastārpitasruvā / (98.1) Par.?
haṃkārāntena mantreṇa juhvatī naraśoṇitam // (98.2) Par.?
taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam / (99.1) Par.?
guruharṣaviśālākṣī karmaśeṣaṃ samāpayat // (99.2) Par.?
taṃ ca dattārghasatkāram avocat kṛtakarmaṇe / (100.1) Par.?
svāgataṃ candravaktrāya kumāro mucyatām iti // (100.2) Par.?
mama tv āsīd aho kaṣṭā candramasyāpad āgatā / (101.1) Par.?
yena kākamukhasyāsya mukham etena tulyate // (101.2) Par.?
sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca / (102.1) Par.?
dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau // (102.2) Par.?
atha mātaṅgavṛddhā mām avocad dattaviṣṭarā / (103.1) Par.?
śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ // (103.2) Par.?
śmaśāne bhagavān rudraḥ sarudrāṇīvināyakaḥ / (104.1) Par.?
samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate // (104.2) Par.?
yatra rudraḥ surās tatra sarve haripuraḥsarāḥ / (105.1) Par.?
na hy anyatra tuṣārāṃśur anyatrāsya marīcayaḥ // (105.2) Par.?
mokṣasvargārthakāmāś ca śrūyante bahavo dvijāḥ / (106.1) Par.?
prāptāḥ pretavane siddhiṃ tasmān nedam amaṅgalam // (106.2) Par.?
yadarthaṃ tvaṃ mamānītas tad etat saṃniśāmyatām / (107.1) Par.?
na hi niṣkāraṇaḥ khedas tvādṛśām upapadyate // (107.2) Par.?
āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ / (108.1) Par.?
śarīrīva mahadbāhor mahāsiṃhaḥ patir mama // (108.2) Par.?
ahaṃ dhanamatī nāma mantraśaktiś ca yā mama / (109.1) Par.?
sā dineṣu gamiṣyatsu vijñātā bhavatā svayam // (109.2) Par.?
caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ / (110.1) Par.?
phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ // (110.2) Par.?
sutājinavatī nāma caṇḍasiṃhasya kanyakā / (111.1) Par.?
rātriṃ divam asūyanti yasyai tridaśakanyakāḥ // (111.2) Par.?
tayā mahāsaroyātrām asmābhiḥ saha yātayā / (112.1) Par.?
bhāradvājīdvitīyas tvaṃ dṛṣṭaḥ pravahaṇāśritaḥ // (112.2) Par.?
athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā / (113.1) Par.?
durlabhe bhavati strīṇāṃ dṛṣṭe tvādṛśi yādṛśī // (113.2) Par.?
sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam / (114.1) Par.?
yadā nākathayaj jñātā mantraśaktyā mayā tadā // (114.2) Par.?
prārthanābhaṅgajaṃ duḥkham asaṃcintya svayaṃ mayā / (115.1) Par.?
pautryāḥ prāṇaparitrāṇaṃ kariṣyantyā bhavān vṛtaḥ // (115.2) Par.?
dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā / (116.1) Par.?
sādhayitvā tathā pretaṃ tvam ihānāyito mayā // (116.2) Par.?
tenājinavatīṃ tubhyaṃ prayacchāmi balād api / (117.1) Par.?
mālām adhārayanto 'pi labhante hi divaukasaḥ // (117.2) Par.?
sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata / (118.1) Par.?
athādṛśyata tatraiva sāpy anāgatm āgatā // (118.2) Par.?
cedivatseśadāyādaṃ mayā mantrair vaśīkṛtam / (119.1) Par.?
varaṃ pāṇau gṛhāṇeti tām avocat pitāmahī // (119.2) Par.?
madīyaṃ ca tadīyena svinnaṃ svinnena pāṇinā / (120.1) Par.?
sphurantaṃ sphuratāgṛhṇād dakṣiṇaṃ dakṣiṇena sā // (120.2) Par.?
tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ / (121.1) Par.?
apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram // (121.2) Par.?
atha mām avadad vṛddhā śvaśuro dṛśyatām iti / (122.1) Par.?
tatas tām avadaṃ devi jano 'yaṃ paravān iti // (122.2) Par.?
tataḥ puruṣam adrākṣam arkamaṇḍalabhāsuram / (123.1) Par.?
āvartayantam utkāntiṃ candrakāntākṣamaṇḍalam // (123.2) Par.?
dhanamatyā mamākhyātam ayaṃ vidyādhareśvaraḥ / (124.1) Par.?
gaurimuṇḍo mahāgaurīm ārādhayitum icchati // (124.2) Par.?
vyālakāṅgārakau cāsya bhrātārau paricārakau / (125.1) Par.?
yāv etau pārśvayor asya bhujāv iva mahābalau // (125.2) Par.?
yenāmitagatir baddhaḥ kadambe mocitas tvayā / (126.1) Par.?
so 'yam aṅgārako yo 'sau jahāra kusumālikām // (126.2) Par.?
ārabhya ca tataḥ kālād gaurimuṇḍaḥ sahānujaḥ / (127.1) Par.?
dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati // (127.2) Par.?
tena mānasavegaś ca gaurimuṇḍādayaś ca te / (128.1) Par.?
anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ // (128.2) Par.?
pramattam asahāyaṃ ca divyasāmarthyadurgatam / (129.1) Par.?
tvām etadviparītāriṃ pāntu devagurudvijāḥ // (129.2) Par.?
tan nāyaṃ tava saṃbandhaḥ kanyāmātraprayojanaḥ / (130.1) Par.?
caṇḍasiṃhasahāyo 'pi mahad asya prayojanam // (130.2) Par.?
mama tv abhūd abhūn mitram eko 'mitagatir mama / (131.1) Par.?
idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ // (131.2) Par.?
iti saṃkalpayann eva chāyācchuritacandrikam / (132.1) Par.?
vimānam aham adrākṣam avarūḍhaṃ vihāyasaḥ // (132.2) Par.?
gacchatāpi sthireṇeva tena mānasaraṃhasā / (133.1) Par.?
kham agacchann ivāgacchaṃ vahaneneva sāgaram // (133.2) Par.?
athāpaśyaṃ vimānasya dūrād avanimaṇḍalam / (134.1) Par.?
lokālokādiparyantam ādarśaparimaṇḍalam // (134.2) Par.?
idam īdṛśam ākāśam anāvaraṇam īkṣyate / (135.1) Par.?
sa tu nāsti pradeśo 'sya yo vimānair anāvṛtaḥ // (135.2) Par.?
apsaraḥśatasaṃbādhaṃ sakrīḍāgiriniṣkuṭam / (136.1) Par.?
nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam // (136.2) Par.?
so 'ham evam anantāni kāntimanti mahānti ca / (137.1) Par.?
gacchāmi sma vimānāni paśyann āyānti yānti ca // (137.2) Par.?
kasminn api tato deśe kasyāpi śikhare gireḥ / (138.1) Par.?
kasyām api diśi sphītam adṛśyata puraḥ puram // (138.2) Par.?
tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ / (139.1) Par.?
śṛṅgāt prāgacalasyeva sahasrakaramaṇḍalam // (139.2) Par.?
māmakena vimānena saha tat samagacchata / (140.1) Par.?
śarīram iva mātaṅgyāḥ śarīreṇa nirantaram // (140.2) Par.?
kṛṣṇāṅgaśyāmatuṅgāṅgas tāmrāpāṅgāyatekṣaṇaḥ / (141.1) Par.?
āgamat puruṣas tasmāt prabhāva iva dehavān // (141.2) Par.?
tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave / (142.1) Par.?
kathitaṃ dhanamatyāhaṃ caṇḍasiṃham avandiṣi // (142.2) Par.?
asau cānandajasvedastimitair uttanūruhaiḥ / (143.1) Par.?
aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api // (143.2) Par.?
apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ / (144.1) Par.?
jyogbhartar jaya deveti sa mām uktvedam abravīt // (144.2) Par.?
asmābhiḥ sevakaiḥ kāryam idaṃ yuṣmāsu bhartṛṣu / (145.1) Par.?
āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān // (145.2) Par.?
bālo 'pi nāvamantavyo jāmāteti bhavādṛśaḥ / (146.1) Par.?
mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati // (146.2) Par.?
ityādi bahu tat tan māṃ yāvad eva vadaty asau / (147.1) Par.?
caṇḍasiṃhapuraṃ tāvat tumulotsavam āsadam // (147.2) Par.?
tasya kiṃ varṇyate yatra viśālaṃ viśikhātalam / (148.1) Par.?
citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ // (148.2) Par.?
etena parikhāśālaprāsādasurasadmanām / (149.1) Par.?
avaśyādheyaśobhānām ākhyātaṃ rāmaṇīyakam // (149.2) Par.?
tasya kiṃ varṇyate yasya māṇavāḥ smitimānasāḥ / (150.1) Par.?
na stanyam api yāvante jananīr api bālakāḥ // (150.2) Par.?
tasya kiṃ varṇyate yatra paśupālasutair api / (151.1) Par.?
sakalāḥ sakalā vidyā mātṛkevānuśīlitāḥ // (151.2) Par.?
tasya kiṃ varṇyate yatra yoginām eva kevalam / (152.1) Par.?
prakṣayo na ca jāyante rathyāḥ prāsādasaṃkaṭāḥ // (152.2) Par.?
yena doṣeṇa saṃsārāt paritrasyanti mokṣavaḥ / (153.1) Par.?
sa tasmin mokṣaśāstreṣu śrūyate kapilādibhiḥ // (153.2) Par.?
yacca dūṣitasaṃsārair vastudoṣair adūṣitam / (154.1) Par.?
akalmaṣaguṇāt tasmād ramaṇīyatamaṃ kutaḥ // (154.2) Par.?
na cedaṃ caṇḍasiṃhasya puram ekaṃ praśasyate / (155.1) Par.?
anyeṣām api siddhānām īdṛśāny adhikāny api // (155.2) Par.?
avaruhya ca bhūmiṣṭhāt tasmād ambaramandirāt / (156.1) Par.?
prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram // (156.2) Par.?
tasmin parijano divyaiḥ prakārair mām upācarat / (157.1) Par.?
kimartham api cāhutā mātrājinavatī gatā // (157.2) Par.?
sā yadā tan niśāśeṣam uttaraṃ ca divāniśam / (158.1) Par.?
nāgataiva tad āsīn me tvarāturamater matiḥ // (158.2) Par.?
darśanasmitasaṃbhāṣāsparśanāliṅganādibhiḥ / (159.1) Par.?
samastair asamastaiś ca ramayanti priyāḥ priyān // (159.2) Par.?
kiraṇair indulekheva gataiva saha tair asau / (160.1) Par.?
aham apy eṣa tiṣṭhāmi duḥkhasaṃtaptamānasaḥ // (160.2) Par.?
tat kim etat kathaṃ nv etad ityādi bahu cintayan / (161.1) Par.?
vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram // (161.2) Par.?
āsīc ca mama campāyāḥ preto mām anayan niśi / (162.1) Par.?
jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau // (162.2) Par.?
nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca / (163.1) Par.?
phalguṇīṣu vivāho 'yaṃ rājñā kārayitāvayoḥ // (163.2) Par.?
ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ / (164.1) Par.?
tad brāhmeṇa vivāhena sūnoḥ saṃskāram icchati // (164.2) Par.?
upāsya caturaḥ kaṣṭān pāvakān iva vāsarān / (165.1) Par.?
tāṃ prāpaṃ kanyakām ante tapaḥsiddhim ivepsitām // (165.2) Par.?
ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām / (166.1) Par.?
tayā saha prāvṛṣamāsi ramyām aśuklapakṣāntaniśām ivaikām // (166.2) Par.?
saikadā saparīvārā nibhṛtakranditadhvaniḥ / (167.1) Par.?
anuyuktā mayā kaccin nṛpaḥ kuśalavān iti // (167.2) Par.?
tayā tu pratiṣiddhāpi dārikā megharājikā / (168.1) Par.?
nivedayitum ārabdhā śrūyatāṃ bhartṛdāraka // (168.2) Par.?
pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ / (169.1) Par.?
svais tyaktaḥ sāparādhatvāt kiṃcit kālam ihāsthitaḥ // (169.2) Par.?
kanyā sarvasya dṛśyeti tenāsau bhartṛdārikām / (170.1) Par.?
āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān // (170.2) Par.?
duhitā tava yady eṣā tato mahyaṃ pradīyatām / (171.1) Par.?
madīyaguṇasaṃkhyā ca buddhaiva bhavatām iti // (171.2) Par.?
tenoktaṃ kena na jñātāḥ prasiddhā hi guṇās tava / (172.1) Par.?
kiṃ tu komalajanmeyaṃ prauḍhā tāvad bhavatv iti // (172.2) Par.?
tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā / (173.1) Par.?
ā yoṣidbālagopālam ālāpaḥ śrāvitaḥ pure // (173.2) Par.?
rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā / (174.1) Par.?
diṣṭyā vṛddhir bhavaty adya mameva bhavatām iti // (174.2) Par.?
sa bhartṛdārikāṃ śrutvā bhartṛdārakabhartṛkām / (175.1) Par.?
vismṛtopakṛtaḥ krodhād āha rājānam atrapaḥ // (175.2) Par.?
bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ / (176.1) Par.?
yad dattvā tanayāṃ mahyam anyasmai dattavān iti // (176.2) Par.?
athavālam upālabhya bhavantam abhayatrapam / (177.1) Par.?
sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti // (177.2) Par.?
athāha vihasan rājā na yuddhaṃ na mamātmajām / (178.1) Par.?
labdhum arhati dīrghāyur vyavahāras tu dīyate // (178.2) Par.?
ity uktvā taṃ mahīpālaḥ samantrigaṇamātṛkaḥ / (179.1) Par.?
vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ // (179.2) Par.?
yuvām api rucau satyāṃ śobhitāśāvihāyasau / (180.1) Par.?
tatraiva sahitau yātaṃ rohiṇīśaśināv iva // (180.2) Par.?
mayoktaṃ bhīru mā bhaiṣīḥ kiṃnarīkaṇṭhi mā rudaḥ / (181.1) Par.?
megharājyā yathākhyātaṃ jitaḥ sa capalas tathā // (181.2) Par.?
iti tasyāḥ paritrāsatuṣāramlāpitaṃ mayā / (182.1) Par.?
sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam // (182.2) Par.?
mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā / (183.1) Par.?
saptaparṇapurodyāne saptaparṇapure sthitā // (183.2) Par.?
abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām / (184.1) Par.?
yāvad emi sakhīṃ dṛṣṭvā vanditvā ca gurūn iti // (184.2) Par.?
tasyām utpatya yātāyām udyāne saṃcarann aham / (185.1) Par.?
sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān // (185.2) Par.?
taiś ca grathitavān asmi kadalīpaṭutantubhiḥ / (186.1) Par.?
bandhūkataralaṃ hāram utpalaiś churitodaram // (186.2) Par.?
padmarāgendranīlādinānāratnopalaprabhaiḥ / (187.1) Par.?
kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ // (187.2) Par.?
avatīrya tato vyomnaḥ sā priyā priyavādinī / (188.1) Par.?
nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat // (188.2) Par.?
katham ity anuyuktā ca mayā sādaram abravīt / (189.1) Par.?
anuyogam upekṣante vivakṣanto 'pi vācakāḥ // (189.2) Par.?
vāyumūlān mayā gatvā vanditāntaḥpurastriyā / (190.1) Par.?
vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī // (190.2) Par.?
tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām / (191.1) Par.?
pradhvanantīṃ śṛṇomi sma bherīṃ bhairavagarjitām // (191.2) Par.?
kim etad iti pṛṣṭā sā saṃbhramotkarṇayā mayā / (192.1) Par.?
sakhī svāṃ dārikām āha yāhi vijñāyatām iti // (192.2) Par.?
sā muhūrtād ivāgatya śvasitotkampitastanī / (193.1) Par.?
vardhase devi diṣṭyeti mām uktvoktavatī punaḥ // (193.2) Par.?
bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām / (194.1) Par.?
vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ // (194.2) Par.?
te tam āhur bhavān kasmād bherīṃ tāḍitavān iti / (195.1) Par.?
āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ // (195.2) Par.?
caṇḍasiṃhaḥ sutāṃ dattvā mahyaṃ nagarasaṃnidhau / (196.1) Par.?
anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti // (196.2) Par.?
ucyatām iti coktena tātena kila saṃsadā / (197.1) Par.?
megharājyā yad ākhyātaṃ tad evākhyātam āha ca // (197.2) Par.?
madīyapuravāstavyān sākṣiṇaś cāyam āha yān / (198.1) Par.?
pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā // (198.2) Par.?
athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā / (199.1) Par.?
nṛpater manukalpasya kim etasya parīkṣayā // (199.2) Par.?
na hi prāmāṇyarājasya jijñāsāsaṃśayacchidaḥ / (200.1) Par.?
pratyakṣasyānumānena pramāṇatvaṃ pramīyate // (200.2) Par.?
tasmāt pratyarthinā rājñā vyavahāre parājitaḥ / (201.1) Par.?
arthī vikacikaḥ kanyām anyāṃ mṛgayatām iti // (201.2) Par.?
tato vikacikaḥ kruddhaḥ jhaṭity utthāya saṃsadaḥ / (202.1) Par.?
utpatya nabhasā gacchann uccair āha sabhāsadaḥ // (202.2) Par.?
dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān / (203.1) Par.?
aham eva hi kartavye kartavye buddhivān iti // (203.2) Par.?
āsīc ca mama yat satyam āśaṅkākaluṣaṃ manaḥ / (204.1) Par.?
kasmin punar asau kārye kartavye buddhimān iti // (204.2) Par.?
tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ / (205.1) Par.?
śarīraśaradākārataskarām idam abravam // (205.2) Par.?
priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā / (206.1) Par.?
tavāropitam aṅgeṣu subhagāṅgi virājate // (206.2) Par.?
sā tatas tān alaṃkārān dviṣatī kaṇṭakān iva / (207.1) Par.?
mām avocad vidhūyāṅgam asūyāmantharasmitā // (207.2) Par.?
aparāsv api bhāryāsu yuṣmābhir idam āhitam / (208.1) Par.?
na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam // (208.2) Par.?
tasmān nirmālyatulyena na kāryam amunā mama / (209.1) Par.?
kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet // (209.2) Par.?
mama tv āsīd apūrveyam asyā viṣamaśīlatā / (210.1) Par.?
upāyair durnivartyaiva prāṇāmaśapathādibhiḥ // (210.2) Par.?
nārī ca laghusāratvāt taraṃgaśreṇicañcalā / (211.1) Par.?
naukeva pratikūlāśu kuśalaiḥ parivartyate // (211.2) Par.?
bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam / (212.1) Par.?
yadi vipratyayaḥ kaścid bhartāraṃ kiṃ na paśyasi // (212.2) Par.?
bhartrā te cāṭukāreṇa bhāryāṃ toṣayatā kila / (213.1) Par.?
tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā // (213.2) Par.?
subhagaṃ karaṇaṃ yad yat samācarati durbhagaḥ / (214.1) Par.?
sutarāṃ tena tenāsya daurbhāgyam upacīyate // (214.2) Par.?
sarvathā vārayiṣyāmi putrān api bhaviṣyataḥ / (215.1) Par.?
mā ciraṃ putrakāḥ sthāta bhāryājñātigṛheṣv iti // (215.2) Par.?
tayā tu manmukhaṃ dṛṣṭvā hrītatrastavilakṣayā / (216.1) Par.?
asnigdhasmitayā hā hā kim etad iti bhāṣitam // (216.2) Par.?
ataḥ param ayukto 'yaṃ prapañca iti tām aham / (217.1) Par.?
anayaṃ vepamānāṅgīm āliṅgyotsaṅgam aṅganām // (217.2) Par.?
sā tu labdhasamāśvāsā dīrghikātīrthavartinī / (218.1) Par.?
aryaputra prasīdeti vyāharat tāram āturā // (218.2) Par.?
paśyāmi sma tataḥ khasthaṃ taṃ vidyādharapāṃsanam / (219.1) Par.?
paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam // (219.2) Par.?
roṣabhīṣaṇaghoṣeṇa tenoktaṃ dharaṇīcara / (220.1) Par.?
te paśyata iyaṃ kāntā hriyate dhriyatām iti // (220.2) Par.?
krodhāpahatadhairyatvād vācyāvācyāvivecinā / (221.1) Par.?
saṃbhāvitasvasāreṇa mayāsāv iti bhartsitaḥ // (221.2) Par.?
ākāśagocaro 'smīti kiṃ tvaṃ nīca vikatthase / (222.1) Par.?
kāko 'pi hi nabhaścārī na ca muñcati nīcatām // (222.2) Par.?
yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet / (223.1) Par.?
na tena paribhūtaḥ syāt kesarī dharaṇīcaraḥ // (223.2) Par.?
evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam / (224.1) Par.?
paritaś cakitaḥ paśyan sāvajñānam ivābravīt // (224.2) Par.?
sthalakacchapakalpāya vainateyaparākramaḥ / (225.1) Par.?
tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām // (225.2) Par.?
ity uktvā karuṇākrandāṃ tām asau khecarādhamaḥ / (226.1) Par.?
bhuvaḥ śyena iva śyāmām ādāyodapatad divam // (226.2) Par.?
athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām / (227.1) Par.?
āpatantīṃ divaṃ devīm utpātolkām ivāśivām // (227.2) Par.?
caṇḍavidyādharānīkaparivāraṃ ca bhūpatim / (228.1) Par.?
mahākālam iva kruddhaṃ gaṇāmaragaṇānugam // (228.2) Par.?
uttānavadanaś cāhaṃ caṇḍasiṃham anuvrajan / (229.1) Par.?
anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ // (229.2) Par.?
bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane / (230.1) Par.?
cirād ākarṇito dhīrād uccakair uccaran dhvaniḥ // (230.2) Par.?
he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca / (231.1) Par.?
vatsalānāṃ vivatsānāṃ rambhaś ca subhago gavām // (231.2) Par.?
gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ / (232.1) Par.?
kulatthasthūlapulakam urujaṅghoruvistṛtam // (232.2) Par.?
pratimallabhujānāma bandhuraskandhakaṃdharam / (233.1) Par.?
vegavaccarpaṭātāḍakiṇakarkaśakarṇakam // (233.2) Par.?
tatas tam abravaṃ sāmnā satataṃ mahitaṃ gavām / (234.1) Par.?
bhraṣṭaḥ panthā mamāṭavyāṃ tam ākhyātu bhavān iti // (234.2) Par.?
tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ / (235.1) Par.?
prage draṣṭā svapanthānaṃ tadeta svagṛhān iti // (235.2) Par.?
gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam / (236.1) Par.?
mandramanthadhvanikṣiptamandarāsphālitārṇavam // (236.2) Par.?
akuṭṭimasamā yatra sāṅgaṇoṭajabhūmayaḥ / (237.1) Par.?
haridgomayasaṃmārgasamprasāritamānasāḥ // (237.2) Par.?
bandhūkacūtakāstambaiḥ parikṣiptoṭajāṅgaṇaiḥ / (238.1) Par.?
yatra nābhīranārīṇāṃ paribhūtaṃ karādharam // (238.2) Par.?
yatra tumbīlatājālaiḥ kuṭīpaṭalarodhibhiḥ / (239.1) Par.?
lajjitāḥ paṅkajinyo 'pi kalikāṅgulitārjitāḥ // (239.2) Par.?
yasminn adṛṣṭadurdarśapāṃsusaṃkārasaṃkaṭāḥ / (240.1) Par.?
niravācyatalā rathyāḥ kūrdaduddāmatarṇakāḥ // (240.2) Par.?
karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ / (241.1) Par.?
sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ // (241.2) Par.?
vanagokulavṛddhatvād yatra gopā gavārjavāḥ / (242.1) Par.?
gopyas tu caturācārā naṭīr apy atiśerate // (242.2) Par.?
evamādiprakāreṇa ghoṣeṇa hṛtamānasam / (243.1) Par.?
māṃ gopaḥ svagṛhaṃ nītvā gṛhiṇīm āhvayan mudā // (243.2) Par.?
sudevaduhitaḥ kvāsi nanu gopāladārike / (244.1) Par.?
devas te gṛham āyātaḥ sa bhaktyārādhyatām iti // (244.2) Par.?
tataḥ payodaśakalāt sā kaleva kalāvataḥ / (245.1) Par.?
gṛhān niragamad gaurī prakīrṇatanucandrikā // (245.2) Par.?
dārudantaśilāmayyaḥ pratimās tāvad āsatām / (246.1) Par.?
na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api // (246.2) Par.?
bhāvabhir vartamānaiś ca kavibhiḥ kim udāhṛtaiḥ / (247.1) Par.?
na tāṃ varṇayituṃ śaktau vyāsavālmīkināv api // (247.2) Par.?
sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā / (248.1) Par.?
ā śiraḥpādam aśrāntā saṃvāhitavatī ciram // (248.2) Par.?
yaṃ yam evopasāraṃ sā tuccham apy ācaren mayi / (249.1) Par.?
sarvam anvasahe taṃ taṃ dākṣiṇyakṣayaśaṅkayā // (249.2) Par.?
salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama / (250.1) Par.?
sottamāṅgeṣu cāṅgeṣu navanītam adān mudā // (250.2) Par.?
ucchādya kaṇakalkena tatra stīmitamastakaḥ / (251.1) Par.?
lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā // (251.2) Par.?
aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam / (252.1) Par.?
vipāpmānam ivātmānam amanye madyapāyinam // (252.2) Par.?
kalpayitvā tu me gopaḥ śayyāṃ valkalapallavaiḥ / (253.1) Par.?
etat te gṛham ity uktvā aṃsabhāro vrajam avrajat // (253.2) Par.?
mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ / (254.1) Par.?
sakleśaḥ ko nu viśvasyād dāreṣu ca pareṣu ca // (254.2) Par.?
sādhāraṇakalatrāṇām īrṣyākṣobhitacetasām / (255.1) Par.?
tiraścām api dṛśyante prakāśamaraṇā raṇāḥ // (255.2) Par.?
ayaṃ tu dayitān dārān munimānasahāriṇaḥ / (256.1) Par.?
mayi nikṣipya yātīti vyakta eṣa sa puṃgavaḥ // (256.2) Par.?
athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu / (257.1) Par.?
nārītantreṣu tantreṣu kim ācāraparīkṣayā // (257.2) Par.?
rajakadhvajagopālamālākāranaṭastriyaḥ / (258.1) Par.?
dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā // (258.2) Par.?
eṣā tu gopayoṣāpi rūpiṇy api taruṇy api / (259.1) Par.?
evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ // (259.2) Par.?
cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ / (260.1) Par.?
sadyaḥ kāntākaṇṭhaviśleṣaduḥkham ārāt sahyaṃ cetasā yan na soḍham // (260.2) Par.?
tataḥ prātaḥ sa māṃ gopaḥ kṛpālur iva tattvavit / (261.1) Par.?
ghorāt kāntārasaṃsārād acirād udatārayat // (261.2) Par.?
eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ / (262.1) Par.?
dṛśyante yasya sīmāntāḥ sīramantaḥ sasaṃkaṭāḥ // (262.2) Par.?
deśāntaram abhipretam atra viśramya gamyatām / (263.1) Par.?
iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ // (263.2) Par.?
athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ / (264.1) Par.?
sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ // (264.2) Par.?
vikāśikumudārāmāḥ praśaṃsan sarasīḥ kvacit / (265.1) Par.?
sthalīr iva nidāghānte phullāviralakandarāḥ // (265.2) Par.?
kvacid garbhitaśālīni śāleyāni kutūhalī / (266.1) Par.?
sagundrāgahanānīva palvalāni vilokayan // (266.2) Par.?
kvacid utkūlakālindīsarāmbhaḥpūritair iva / (267.1) Par.?
kṛtahaṃsadvijātīryaiḥ sarobhiḥ prīṇitekṣaṇaḥ // (267.2) Par.?
sattvākārasatīkārakomalāpāṇḍupāṃsubhiḥ / (268.1) Par.?
kṛṣṭair ākṛṣṭadṛṣṭiś ca jāhnavīpulinair iva // (268.2) Par.?
evamādiśaratkālakāntivismāritapriyaḥ / (269.1) Par.?
gacchan puruṣam adrākṣaṃ grāmād āyāntam antike // (269.2) Par.?
sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ / (270.1) Par.?
citram āryakaniṣṭhasya yūyaṃ susadṛśā iti // (270.2) Par.?
mama tv āsīd asaṃdigdhaṃ dṛṣṭavān eṣa gomukham / (271.1) Par.?
na hi tasmād ṛte kaścid asti matsadṛśaḥ kṣitau // (271.2) Par.?
pṛcchāmi sma ca taṃ bhadra sa kaniṣṭhaḥ kva tiṣṭhati / (272.1) Par.?
kīdṛśā vā vinodena gamayed divasān iti // (272.2) Par.?
tatas tenoktam atraiva grāme gṛhapatir dvijaḥ / (273.1) Par.?
asti sādhāraṇārthārthaḥ priyavādī prasannakaḥ // (273.2) Par.?
ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ / (274.1) Par.?
āgataḥ katamād deśāt kimarthaṃ vā bhavān iti // (274.2) Par.?
tenoktam āgatāv āvām avantiviṣayād dvijau / (275.1) Par.?
bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ // (275.2) Par.?
tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ / (276.1) Par.?
chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ // (276.2) Par.?
ity ukte tena tenoktam idaṃ vaḥ sadhanaṃ gṛham / (277.1) Par.?
yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti // (277.2) Par.?
gṛhe gṛhapates tasya kṣamāvān api śīlataḥ / (278.1) Par.?
trastabhṛtyakṛtārādho durvāsovad vasaty asau // (278.2) Par.?
hālikatvān na jānāmi jñātā kiṃ kim asāv iti / (279.1) Par.?
yanmātraṃ tu vijānāmi tanmātraṃ kathayāmi vaḥ // (279.2) Par.?
chāttrais tāvat kim uddiṣṭair aprāptasakalāgamaiḥ / (280.1) Par.?
ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ // (280.2) Par.?
iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ / (281.1) Par.?
viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ // (281.2) Par.?
evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate / (282.1) Par.?
utkaṇṭhaḥ sarvataḥ paśyañ jīmūtam iva cātakaḥ // (282.2) Par.?
āryajyeṣṭho bhavān eva yadi tal laghu kathyatām / (283.1) Par.?
akālakaumudī grāme sahasā jṛmbhatām iti // (283.2) Par.?
āma saumya sa evāham iti saṃvādito mayā / (284.1) Par.?
ūrdhvacūḍaḥ sa vegena prati grāmam adhāvata // (284.2) Par.?
sahasā tena cotkṣipto grāme trāsitakātaraḥ / (285.1) Par.?
utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ // (285.2) Par.?
viniḥsṛtya tato grāmād gomukho vikasanmukhaḥ / (286.1) Par.?
dūrād eva yathādīrgham apatan mama pādayoḥ // (286.2) Par.?
bālair āliṅgitaiḥ putrair dāraiś ca na tathā priyaiḥ / (287.1) Par.?
janyate janitā prītis tena me suhṛdā yathā // (287.2) Par.?
prasannavadanaṃ cārāt tad ākhyātaṃ prasannakam / (288.1) Par.?
āliṅgya sahitas tena saṃbhavagrāmam āsadam // (288.2) Par.?
ubheṭīkūṭapaṭalaprāsādādigatā ca mām / (289.1) Par.?
grāmīṇā janatā yāntam aṅgulībhir adarśayat // (289.2) Par.?
prītānucaravargeṇa prasannakaniveśane / (290.1) Par.?
kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam // (290.2) Par.?
śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ / (291.1) Par.?
nītavantaḥ kathaṃ yūyam iyato divasān iti // (291.2) Par.?
ghoṣavāsāvasāne ca svavṛtte kathite mayā / (292.1) Par.?
pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ // (292.2) Par.?
asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ / (293.1) Par.?
pratibuddhān na cāpaśyaṃ pāṇḍāv api divākare // (293.2) Par.?
saṃbhrāntamatprayuktā ca praviśya paricārikā / (294.1) Par.?
hā śūnyam iti sākrandā nirgatā vāsamandirāt // (294.2) Par.?
tataḥ savatsakauśāmbīkranditahrādapūritāḥ / (295.1) Par.?
vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ // (295.2) Par.?
atha tāḍitahastena mā mā bhaiṣṭeti vādinā / (296.1) Par.?
ādityaśarmaṇā lokaḥ siddhādeśena vāritaḥ // (296.2) Par.?
sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām / (297.1) Par.?
na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ // (297.2) Par.?
yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā / (298.1) Par.?
brahmajātir ivāvadhyā sa kasmād duḥsthatām iyāt // (298.2) Par.?
atha vottiṣṭhata snāta juhatāśnīta gāyata / (299.1) Par.?
paścād vārttopalambhāya viyad ālocyatām iti // (299.2) Par.?
idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ / (300.1) Par.?
utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate // (300.2) Par.?
athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ / (301.1) Par.?
vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ // (301.2) Par.?
kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate / (302.1) Par.?
tāvad āsannam adrākṣaṃ puro 'mitagatiṃ divaḥ // (302.2) Par.?
śarapātāntare cāsya vadhūveṣavibhūṣaṇām / (303.1) Par.?
vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati // (303.2) Par.?
atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ / (304.1) Par.?
diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti // (304.2) Par.?
sa tu mām abravīt karṇe kathaṃ katham ayaṃ mayā / (305.1) Par.?
vidyādharo manuṣyeṇa satā saṃmānyatām iti // (305.2) Par.?
tatas tam uktavān asmi yayā hariśikhādayaḥ / (306.1) Par.?
tayāmitagatir dṛṣṭyā viśrabdhaṃ dṛśyatām iti // (306.2) Par.?
āgacchāgaccha tāteti sa tam āhūtam āgatam / (307.1) Par.?
prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani // (307.2) Par.?
so 'pi nyubjikayā dūram apasṛtya praṇamya ca / (308.1) Par.?
āhūtaḥ punar ādiṣṭam adhyāstānuccam āsanam // (308.2) Par.?
taṃ rājā kṣaṇam āsīnam akhedam idam uktavān / (309.1) Par.?
bhrātuḥ kathaya vṛttāntam iti tenoditaṃ tataḥ // (309.2) Par.?
rājñā mānasavegena cakravartī nabhastalāt / (310.1) Par.?
pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ // (310.2) Par.?
vegavaty api sakrodhā jitvā bhrātaram ambare / (311.1) Par.?
iyaṃ matsahitāgatya gatā rājāvarodhanam // (311.2) Par.?
yuvarājo 'pi campāyāṃ vīṇādattakaveśmani / (312.1) Par.?
sukhaṃ tiṣṭhati mā bhūt tadviśaṅkā bhavatām iti // (312.2) Par.?
mātarau putra paśyeti samādiṣṭo mahībhujā / (313.1) Par.?
sa mayā sahito gatvā devyau dūrād avandata // (313.2) Par.?
kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ / (314.1) Par.?
vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām // (314.2) Par.?
bhidyante na rahasyāni gurūṇāṃ saṃnidhau tathā / (315.1) Par.?
yathābhinnarahasyānām aśaṅkaiḥ suhṛdām iti // (315.2) Par.?
athoktaṃ tena yady evaṃ vivikte kvacid āsyatām / (316.1) Par.?
na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti // (316.2) Par.?
athāntaḥpuraniryūhe nirākṛtamahājane / (317.1) Par.?
āsīnāya sa me vṛttaṃ yuṣmadvṛttam avartayat // (317.2) Par.?
asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt / (318.1) Par.?
tenaiva ca kṛtānujñaḥ prāyām aṅgārakaṃ prati // (318.2) Par.?
cakravartibhayāc cāsau tyaktavān kusumālikām / (319.1) Par.?
balavatsaṃśrayāt kena durbalena na bhīyate // (319.2) Par.?
so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ / (320.1) Par.?
avasaṃ divasān etān kadācit kāśyapasthale // (320.2) Par.?
adya cānugṛhīto 'smi smaratā cakravartinā / (321.1) Par.?
sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe // (321.2) Par.?
sa cāvaṭataṭastho mām ājñayānugṛhītavān / (322.1) Par.?
yudhyamānāṃ saha bhrātrā rakṣa vegavatīm iti // (322.2) Par.?
utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā / (323.1) Par.?
utkhātanijarāgeva yoginīcakravartinī // (323.2) Par.?
sā tu māṃ praṇataṃ dūrād ājñāpitavatī laghu / (324.1) Par.?
bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti // (324.2) Par.?
tāṃ vijñāpitavān asmi devi campānivāsinaḥ / (325.1) Par.?
bhavane dattakasyāste tatra saṃbhāvyatām iti // (325.2) Par.?
atha dūreṇa māṃ jitvā vegād vegavatī gatā / (326.1) Par.?
prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā // (326.2) Par.?
prāpya cāticirāc campām ahaṃ dattakaveśmani / (327.1) Par.?
dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau // (327.2) Par.?
nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim / (328.1) Par.?
jagatpatim ivānantabhujaṅgotsaṅgaśāyinam // (328.2) Par.?
pṛṣṭaś ca yuvarājena sādareṇaiva dattakaḥ / (329.1) Par.?
rūpaṃ gandharvadattāyāḥ kīdṛg ity ucyatām iti // (329.2) Par.?
vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā / (330.1) Par.?
paśyāmitagate bhartur ācāram iti bhāṣitam // (330.2) Par.?
varṇitaṃ dattakenāpi rūpaṃ tasyās tathā yathā / (331.1) Par.?
sadyo vikasitaṃ bhartur devyās tu mlānam ānanam // (331.2) Par.?
athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ / (332.1) Par.?
yena gandharvadattāyā rūpam eṣa praśaṃsati // (332.2) Par.?
yadi paśyed ayaṃ mugdhaḥ priyāṃ madanamañjukām / (333.1) Par.?
dūre gandharvadattāstāṃ rambhām api na varṇayet // (333.2) Par.?
uktaś cāryaduhitrāhaṃ kampayitvā śanaiḥ śiraḥ / (334.1) Par.?
bahu śrotavyam atrāsti nipuṇaṃ śrūyatām iti // (334.2) Par.?
punar apy uktavān svāmī sā tathāpi priyā priyā / (335.1) Par.?
priyāṃ vegavatīṃ prāpya yat satyaṃ vismṛtaiva me // (335.2) Par.?
tataḥ sadyas tadaṅgāni lajjāmukulitāny api / (336.1) Par.?
adrākṣaṃ vikasantīva tuṅgībhūtais tanūruhaiḥ // (336.2) Par.?
uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati / (337.1) Par.?
yāvannāparam etena kiṃcid durvaca ucyate // (337.2) Par.?
ekena paṭunānekaṃ dūṣyate madhuraṃ vacaḥ / (338.1) Par.?
viṣatoyalaveneva dugdhakuṇḍam urūdaram // (338.2) Par.?
yāvatyā velayā devyā vākyam ityādi kalpitam / (339.1) Par.?
devaḥ saṃcintya tāvatyā paścād ūhitavān idam // (339.2) Par.?
yathā prāpya dvitīyāṃ me vismṛtā prathamā priyā / (340.1) Par.?
tṛtīyāyās tathā prāptyā dvitīyā vismariṣyate // (340.2) Par.?
kāvyastrīvastracandreṣu prāyeṇa viguṇeṣv api / (341.1) Par.?
apurāṇeṣu rajyante svabhāvād eva jantavaḥ // (341.2) Par.?
tena gandharvadattāyāḥ śulkaṃ saṃpādyatām aham / (342.1) Par.?
prasahya svīkariṣyāmi kṛṣṇām iva dhanaṃjayaḥ // (342.2) Par.?
iti dāruṇayā patyur iyaṃ vācā vimohitā / (343.1) Par.?
dṛṣṭyā dṛṣṭiviṣasyeva niśceṣṭā vasudhām agāt // (343.2) Par.?
tataḥ kiṃkāryamūḍhena mayā kathamapi prabhuḥ / (344.1) Par.?
pratīkāraśatāvadhyaṃ vṛttāntaṃ taṃ na bodhitaḥ // (344.2) Par.?
utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate / (345.1) Par.?
vandamānā guroḥ pādān kṣapayāmi śarīrakam // (345.2) Par.?
athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara / (346.1) Par.?
rājadvāre śmaśāne vā yas tiṣṭhati sa bāndhavaḥ // (346.2) Par.?
duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ / (347.1) Par.?
duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti // (347.2) Par.?
mayokteyaṃ kva devasya devī vegavataḥ sutā / (348.1) Par.?
kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ // (348.2) Par.?
yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet / (349.1) Par.?
tato naiva virudhyeran nātmānairātmyavādibhiḥ // (349.2) Par.?
cittavṛttinirodhena yat khinnair mokṣubhiś ciram / (350.1) Par.?
mustāgranthipramāṇena tad viṣeṇaiva labhyate // (350.2) Par.?
tasmān nāstikyam ujjhitvā sarvasarvajñaninditam / (351.1) Par.?
dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti // (351.2) Par.?
tayā tu sarvam evedam aśrutvā śūnyacetasā / (352.1) Par.?
nanu saṃhara dārūṇi kiṃ cireṇeti bhāṣitam // (352.2) Par.?
mayoktaṃ yadi yuṣmākam ayaṃ cetasi niścayaḥ / (353.1) Par.?
aham eva tataḥ pūrvaṃ praviśāmi citām iti // (353.2) Par.?
athāhaṃ paruṣālāpam uktaḥ kupitayā tayā / (354.1) Par.?
mām anumriyamāṇas tvam ucyase kiṃ janair iti // (354.2) Par.?
athainām uktavān asmi satyam etad virudhyate / (355.1) Par.?
jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā // (355.2) Par.?
asyās tv ākāśa āsāno duḥśliṣṭālāpakarpaṭām / (356.1) Par.?
cittam ākṣiptavān asmi kathākanthāṃ prasārayan // (356.2) Par.?
asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ / (357.1) Par.?
badarīkhadiraprāyakāntāratarudurgamaḥ // (357.2) Par.?
sphītasīmāntaluṇṭhākāḥ khaḍgiśambarataskarāḥ / (358.1) Par.?
durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati // (358.2) Par.?
prabhāvād yasya śārdūlair viralīkṛtagokulaiḥ / (359.1) Par.?
goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ // (359.2) Par.?
yac ca gharmāntavādāgnijvālājanitavedanam / (360.1) Par.?
payaḥśvetapayaḥpūrair nirvāpayati jāhnavī // (360.2) Par.?
tatrānyatra śarastambe badarījhāṭaveṣṭite / (361.1) Par.?
bilaṃ kṛtvā śatadvāram uvāsa kila mūṣika // (361.2) Par.?
vāneyaiḥ pāvanair annair jāhnavīyaiś ca vāribhiḥ / (362.1) Par.?
sa bhṛtyān bibharāmāsa vaikhānasa ivāśrame // (362.2) Par.?
kadācit proṣite tasminn āhārāhārakāṅkṣiṇi / (363.1) Par.?
gṛham asyāgaman mitram ākhur nagaragocaraḥ // (363.2) Par.?
āsīnaś cārghyapādyābhyām asau mūṣikayārcitaḥ / (364.1) Par.?
tām apṛcchat kva yāto naḥ sakhā sakhi bhaved iti // (364.2) Par.?
tayāhārārtham ity ukte prasthitaṃ tam uvāca sā / (365.1) Par.?
ayam āyāti te bhrātā sumuhūrtam udīkṣyatām // (365.2) Par.?
asatkāre gṛhād yāte kṛtaghne 'pi sa te sakhā / (366.1) Par.?
nidrāhārābhilāṣābhyāṃ saptarātraṃ viyujyate // (366.2) Par.?
tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ / (367.1) Par.?
nirātithyaś ca yāmīti vṛṣas tvam aviṣāṇakaḥ // (367.2) Par.?
yāvac ceyaṃ kathā tāvan nirgranthāṅgamalīmasaiḥ / (368.1) Par.?
dhūmair dhūsarito bhānuḥ svarbhānutimirair iva // (368.2) Par.?
anantaraṃ ca sāṅgārabhasmasaṃtānahāriṇaḥ / (369.1) Par.?
apavanta nabhasvanto gaṅgātāṇḍavahetavaḥ // (369.2) Par.?
tataḥ pṛṣatagokarṇaparaṃparaparaṃparāḥ / (370.1) Par.?
laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm // (370.2) Par.?
athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ / (371.1) Par.?
apagantum upakrāntas tayā saṃbhrāntayoditaḥ // (371.2) Par.?
aho nagaravāsitvaṃ devareṇa prakāśitam / (372.1) Par.?
mahāsāhasam ārabdham ātmānaṃ yena rakṣatā // (372.2) Par.?
nāgarāḥ kila bhāṣante dharmārthagranthakovidāḥ / (373.1) Par.?
ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti // (373.2) Par.?
tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ / (374.1) Par.?
śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ // (374.2) Par.?
athavā kṛtam ālāpair akālo 'yam udāsitum / (375.1) Par.?
dāvadāhabhayād bālān paritrāyasva putrakān // (375.2) Par.?
bahūn etān ahaṃ mugdhān anunmīlitalocanān / (376.1) Par.?
pañcarātraprasūtatvāt saṃcārayitum akṣamā // (376.2) Par.?
tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ / (377.1) Par.?
tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti // (377.2) Par.?
sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim / (378.1) Par.?
mūṣikām avakarṇyaiva gaṅgārodhaḥ parāgamat // (378.2) Par.?
tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva / (379.1) Par.?
utthitaḥ paritaḥ kacchaṃ paṭuḥ paṭapaṭādhvaniḥ // (379.2) Par.?
athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ / (380.1) Par.?
sarvaṃ jvālāc chalenāṅgaṃ jihvāmayam ivābhavat // (380.2) Par.?
dāvakālānalaḥ stambakakṣasaṃsāram āyatam / (381.1) Par.?
dagdhvā nirindhanaḥ śāntaḥ prāpya gaṅgātaṭāmbaram // (381.2) Par.?
tataḥ paṭumarudvyastabhamsaskandhavasuṃdharaḥ / (382.1) Par.?
kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ // (382.2) Par.?
etasminn īdṛśe kāle śaṅkāgrastaḥ sa mūṣikaḥ / (383.1) Par.?
anumāya cirāc cihnair ājagāma svam ālayam // (383.2) Par.?
tatrāpaśyat tataḥ kāntām antargṛham acetanām / (384.1) Par.?
jvālāvyatikaroṣṇābhir utsvinnāṃ dhūmavartibhiḥ // (384.2) Par.?
sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān / (385.1) Par.?
dīrghanidrām upāsīnām asaṃmīlitalocanān // (385.2) Par.?
atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ / (386.1) Par.?
vilāpaikavinodā hi bandhuvyasanapīḍitāḥ // (386.2) Par.?
mahābhūtāni bhūtāni bhūtānāṃ bhūtaye kila / (387.1) Par.?
mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam // (387.2) Par.?
varaṃ brahmavadhādīni pātakāni mahānty api / (388.1) Par.?
na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam // (388.2) Par.?
nanu brahmavadhādīni yānti niṣkṛtibhiḥ kṣayam / (389.1) Par.?
śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ // (389.2) Par.?
yasmān niṣkaruṇenedaṃ dagdham ākhukulaṃ tvayā / (390.1) Par.?
daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi // (390.2) Par.?
athavā nirdahatv eṣa dīptaśāpahutāśanaḥ / (391.1) Par.?
tam eva capalaṃ yena sarvabhakṣaḥ kṛto bhavān // (391.2) Par.?
ityādi vilapantaṃ taṃ sametya sa suhṛd dhruvaḥ / (392.1) Par.?
mūṣikair aparaiḥ sārdham alīkam avadad vacaḥ // (392.2) Par.?
svayam eva sakhe sakhyā strītvād vāmasvabhāvayā / (393.1) Par.?
mayi prārthayamāne 'pi kuṭumbam avasāditam // (393.2) Par.?
daśakṛtvo mayokteyaṃ bhavatī sahitā mayā / (394.1) Par.?
gaṅgākūlaṃ tribhir vāraiḥ śāvakān nayatām iti // (394.2) Par.?
asaṃbhrāntā ca mām āha kātarāṇāṃ bhavādṛśām / (395.1) Par.?
apāyaśatadarśinyaḥ svacchavṛtte 'pi buddhayaḥ // (395.2) Par.?
vetasvannaḍvalopāntam antare palvalaṃ mahat / (396.1) Par.?
nīlāviralaparṇāś ca jambūvañjularājayaḥ // (396.2) Par.?
na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam / (397.1) Par.?
so 'tidūreṇa vicchinnaḥ katham asmān dahed iti // (397.2) Par.?
sa tu mitrīyamāṇas taṃ ciram ālokya pṛṣṭavān / (398.1) Par.?
evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti // (398.2) Par.?
tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā / (399.1) Par.?
niṣpratyāśas tadā prāṇān ahaṃ rakṣitavān iti // (399.2) Par.?
lajjamāne nate tasmin sthite 'sādhāvadhomukhe / (400.1) Par.?
ākhur anyatamas teṣāṃ tam asādhum abhāṣata // (400.2) Par.?
tuṣān gopayatā tyaktāḥ prājñena kalamās tvayā / (401.1) Par.?
rakṣatā sutyajān prāṇāṃs tyaktā yad dustyajā guṇāḥ // (401.2) Par.?
prāṇānāṃ ca guṇānāṃ ca viśeṣaḥ syāt kiyān iti / (402.1) Par.?
mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan // (402.2) Par.?
tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam / (403.1) Par.?
taraṃgataralāḥ prāṇā guṇā merusthirā iti // (403.2) Par.?
athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ / (404.1) Par.?
ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ // (404.2) Par.?
sakhe sāvāgninā dagdhaṃ tvatkuṭumbaṃ mamāgrataḥ / (405.1) Par.?
ahaṃ jīvita ity etat ko brūyān mūṣikād ṛte // (405.2) Par.?
iti te tam upālabhya parisaṃsthāpya cetaram / (406.1) Par.?
kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam // (406.2) Par.?
sa cākhur mūṣikaśreṇyā tasmād ārabhya vāsarāt / (407.1) Par.?
āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ // (407.2) Par.?
ahaṃ tu svāminīṃ dṛṣṭvā pavitritacitānalām / (408.1) Par.?
akṣatāṅgaḥ svayaṃ mandaḥ kiṃ vakṣyāmi puraḥ prabhoḥ // (408.2) Par.?
caturvargasya dharmāder hetuḥ sādhusamāgamaḥ / (409.1) Par.?
sādhubhir varjyamānasya naṣṭam etac catuṣṭayam // (409.2) Par.?
tad gariṣṭhād ato doṣāl laghiṣṭhaṃ maraṇaṃ mayā / (410.1) Par.?
aṅgīkṛtam alaṃ prāṇair akīrtimalinair iti // (410.2) Par.?
yāvac ca samayaṃ baddhvā kathā parisamāpyate / (411.1) Par.?
tāvad āvām anuprāptāv āsthānaṃ bhavatām iti // (411.2) Par.?
tataḥ sa satkṛto rājñā vasanābharaṇādibhiḥ / (412.1) Par.?
prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat // (412.2) Par.?
tatrāciragate devaṃ senāpatir abhāṣata / (413.1) Par.?
tantreṇa saha gacchantu campāṃ hariśikhādayaḥ // (413.2) Par.?
rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate / (414.1) Par.?
pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ // (414.2) Par.?
śatāni pañca nāgānām abhyastāstraniṣādinām / (415.1) Par.?
tāvanty eva sahasrāṇi tādṛśām eva vājinām // (415.2) Par.?
pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ / (416.1) Par.?
pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti // (416.2) Par.?
prāptakālam idaṃ stutvā rājā senāpater vacaḥ / (417.1) Par.?
tantreṇa sāhitān asmān prāhiṇod yuṣmadantikam // (417.2) Par.?
atha vindhyācalacchāyāṃ guñjadvānarakuñjarām / (418.1) Par.?
ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām // (418.2) Par.?
saṃniviṣṭaṃ ca tat tantram anyasmin vindhyasānuṣu / (419.1) Par.?
dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam // (419.2) Par.?
adṛṣṭatarupāṣāṇaśakuntamṛgacāraṇaḥ / (420.1) Par.?
dṛṣṭaḥ pulīndrabhāvena vindhyaḥ pariṇamann iva // (420.2) Par.?
tataḥ pulindrakodaṇḍaṣaṇḍamuktaiḥ śilīmukhaiḥ / (421.1) Par.?
saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ // (421.2) Par.?
atha nāgādhirūḍhena saināpatyena tat kṛtam / (422.1) Par.?
pratyakṣam api yad dṛṣṭaṃ na kaścit samabhāvayat // (422.2) Par.?
tatkarabhramitaprāsacakraprāntaparāgatāḥ / (423.1) Par.?
parāvṛtya parān eva parāghnan paramārgaṇāḥ // (423.2) Par.?
bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata / (424.1) Par.?
tasya bāhusahasraṃ tu phalena samabhāvyata // (424.2) Par.?
ākrāntacaturāśeṣu vindhyakāntāravāsiṣu / (425.1) Par.?
tadvisṛṣṭān apaśyāma yugapat patataḥ śarān // (425.2) Par.?
sphuratkiraṇanistriṃśapāṇir yaugandharāyaṇiḥ / (426.1) Par.?
dṛṣṭaḥ sarveṇa sarveṣāṃ pulīndrāṇāṃ puraḥ sthitaḥ // (426.2) Par.?
sarvathānena saṃdṛṣṭaṃ paracakram udāyudham / (427.1) Par.?
tadāsannavimānasthair dṛṣṭam apsarasāṃ gaṇaiḥ // (427.2) Par.?
pratipakṣakṣayaṃ ghoram akarot taṃ tapantakaḥ / (428.1) Par.?
kṛtabrahmāstramokṣeṇa droṇenāpi na yaḥ kṛtaḥ // (428.2) Par.?
mayāpi saturaṃgeṇa tatra tatrābhidhāvatā / (429.1) Par.?
niṣprayojanayatnena sve pare copahāsitāḥ // (429.2) Par.?
tatas taskaracakreṇa vyatibhinnaṃ bhavadbalam / (430.1) Par.?
nīhāranikareṇeva bhāsvatkarakadambakam // (430.2) Par.?
etasminn ākule kāle śālaskandhāvṛtaḥ paraḥ / (431.1) Par.?
dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat // (431.2) Par.?
turaṃgas tu tathā pādatāḍanāny avicintayan / (432.1) Par.?
sthāṇupāṣāṇagartāṃś ca yathāvegam adhāvata // (432.2) Par.?
dināntena ca nirgatya gahanād vindhyakānanāt / (433.1) Par.?
sthita evāmucat prāṇān paścāt kāyam apātayat // (433.2) Par.?
tataḥ saṃhṛtya dārūṇi gurūṇi ca bahūni ca / (434.1) Par.?
tasyānuṣṭhitavān asmi saṃskāraṃ sodakakriyam // (434.2) Par.?
diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam / (435.1) Par.?
etaṃ grāmakam adrākṣam ārād ākulagokulam // (435.2) Par.?
āgataś cāham etena sādhunārādhitas tathā / (436.1) Par.?
yathā gurur yathā devo yathā rājā yathāvvaraḥ // (436.2) Par.?
taṃ ca taskarasenānyam aghnan hariśikhādayaḥ / (437.1) Par.?
iti mahyam iyaṃ vārttā kathitā pathikair iti // (437.2) Par.?
kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau / (438.1) Par.?
sarvendriyārthajanitāni hi sevyamānā dīrghāsvavṛttir iva hanti sukhāni nidrā // (438.2) Par.?
Duration=2.7150211334229 secs.