Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra mitraprakāṇḍena gomukhena vinoditaḥ / (1.1) Par.?
māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ // (1.2) Par.?
ekadā gomukhenoktaṃ yojane grāmakād itaḥ / (2.1) Par.?
avimuktāvimuktatvāt puṇyā vārāṇasī purī // (2.2) Par.?
ā prāgjyotiṣakaśmīradvārakātāmraparṇi yat / (3.1) Par.?
tat sarvaṃ sulabhaṃ tasyāṃ manohārivinodanam // (3.2) Par.?
kadācic copalabhyeta tatra pānthāt kutaścana / (4.1) Par.?
vārttā hariśikhādīnām ataḥ sāgamyatām iti // (4.2) Par.?
tam uktvā yuktam āttheti taṃ cāmantrya prasannakam / (5.1) Par.?
sākrandāt saṃbhavagrāmāt prati vārāṇasīm agām // (5.2) Par.?
atha stokāntarātītaṃ mām abhāṣata gomukhaḥ / (6.1) Par.?
vahāni kim ahaṃ yuṣmān yūyaṃ vahata mām iti // (6.2) Par.?
cintitaṃ ca mayā hanta vinaṣṭaḥ khalu gomukhaḥ / (7.1) Par.?
yūyaṃ māṃ vahatety eṣa no brūyāt katham anyathā // (7.2) Par.?
āsanasyāpi yaś chāyāṃ madīyasya namasyati / (8.1) Par.?
ariṣṭāviṣṭatāṃ muktvā katham itthaṃ sa vakṣyati // (8.2) Par.?
sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ / (9.1) Par.?
tan madīyam aśaṅkena pṛṣṭham āruhyatām iti // (9.2) Par.?
tena coktaṃ vilakṣeṇa mā grahīta yathāśrutam / (10.1) Par.?
neyaṃ saṃbhāvyate cintā jātāriṣṭe 'pi mādṛśi // (10.2) Par.?
kiṃtu yaḥ kiṃcid ācaṣṭe pānthasya pathikaḥ pathi / (11.1) Par.?
voḍhā bhavati tasyāsau khedavismaraṇād iti // (11.2) Par.?
sa mayokto bhavān eva sarvavṛttāntapeśalaḥ / (12.1) Par.?
ākhyātuṃ ca vijānāti yat tataḥ kathayatv iti // (12.2) Par.?
tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ / (13.1) Par.?
dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ // (13.2) Par.?
tatra sattvopakārārthā kāyavāṅmānasakriyā / (14.1) Par.?
prabhavaḥ sarvadharmāṇāṃ jagatī jagatām iva // (14.2) Par.?
yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ / (15.1) Par.?
sarvārthānām asau hetur guṇānām iva sajjanaḥ // (15.2) Par.?
parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā / (16.1) Par.?
nātisaktiś ca dāreṣu sukhaṃ duḥkhaṃ viparyayaḥ // (16.2) Par.?
sāṅgasya sukharāgāder anaṅgasya ca dehinaḥ / (17.1) Par.?
saṃbandhābhāvam atyantaṃ nirvāṇaṃ vidur īśvarāḥ // (17.2) Par.?
ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ / (18.1) Par.?
kūṭavaidyaparityāgī rogair dūreṇa varjyate // (18.2) Par.?
dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ / (19.1) Par.?
asāro gurusārāṇi darśanāni viḍambayet // (19.2) Par.?
tena yat kiṃcid ucchāstraṃ bālabhāvād udāhṛtam / (20.1) Par.?
śukavāśitaniḥsāram idaṃ me mṛṣyatām iti // (20.2) Par.?
idamādīḥ kathāḥ śṛṇvan nirantarasurālayām / (21.1) Par.?
gaṅgābharaṇam ākhyātāṃ prāpaṃ vārāṇasīṃ tataḥ // (21.2) Par.?
tatra bāhyaniviṣṭasya śūnyasya purasadmanaḥ / (22.1) Par.?
jaraddārusudhācitram adhyatiṣṭhāma maṇḍapam // (22.2) Par.?
gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam / (23.1) Par.?
muhūrtakam anutkaṇṭhair iha yuṣmābhir āsyatām // (23.2) Par.?
yatra sthātavyam asmābhir upalabhya tam āśrayam / (24.1) Par.?
āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ // (24.2) Par.?
gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ / (25.1) Par.?
tataḥ kimapi niścitya nivṛtto mām abhāṣata // (25.2) Par.?
yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam / (26.1) Par.?
idam ādāya gacchāmi sthātuṃ nāsyeha yujyate // (26.2) Par.?
tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ / (27.1) Par.?
vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā // (27.2) Par.?
yuṣmān ekākino dṛṣṭvā sālaṅkārān nirāyudhān / (28.1) Par.?
teṣāṃ sāhasikaḥ kaścid anarthaṃ cintayed iti // (28.2) Par.?
evaṃ bhavatu nāmeti mayāsāv anumoditaḥ / (29.1) Par.?
tadābharaṇam ādāya prāviśat tvaritaḥ puram // (29.2) Par.?
athāciragate tasmin parivrāḍbrahmacāriṇau / (30.1) Par.?
paricaṅkramaṇaśrāntau tasminn eva nyasīdatām // (30.2) Par.?
āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau / (31.1) Par.?
nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ // (31.2) Par.?
tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api / (32.1) Par.?
gavām ivodviṣāṇānāṃ matir me mantharādarā // (32.2) Par.?
ūrumūlasthaśastreṣu pravrajyākaṅkaṭeṣu yaḥ / (33.1) Par.?
prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ // (33.2) Par.?
evamādivikalpaṃ mām asāv ālokya maskarī / (34.1) Par.?
nirāśa iva vidrāṇo brahmacāriṇam uktavān // (34.2) Par.?
jalpākagrathitair granthaiḥ sāṃkhyayogādibhir vayam / (35.1) Par.?
vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ // (35.2) Par.?
yathā tṛṇam upādātum ambarāmbhojam eva vā / (36.1) Par.?
kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ // (36.2) Par.?
tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ / (37.1) Par.?
atha khāmbhojaduṣprāpas tato naṣṭā mumukṣavaḥ // (37.2) Par.?
paralokasya sadbhāve hetuḥ sarvajñabhāṣitaḥ / (38.1) Par.?
sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ // (38.2) Par.?
yo 'py upādīyate hetuḥ sarvajñāstitvasiddhaye / (39.1) Par.?
so 'py asiddhaviruddhādidoṣāśīviṣadūṣitaḥ // (39.2) Par.?
tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ / (40.1) Par.?
sevamānā yathāchandam āsmahe viṣayān iti // (40.2) Par.?
brahmacārī tu sāvegaḥ parivrājakam uktavān / (41.1) Par.?
prasāritas tvayā kasmād asāro malladaṇḍakaḥ // (41.2) Par.?
pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām / (42.1) Par.?
sarvatantrāviruddhena siddhāntenaiva bādhyase // (42.2) Par.?
asattāṃ paralokasya śuṣkatarkeṇa sādhayan / (43.1) Par.?
vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi // (43.2) Par.?
athavāstām idaṃ tāvad idaṃ tāvan nigadyatām / (44.1) Par.?
smṛtīnāṃ viṭakāvyatvaṃ kathaṃ veda bhavān iti // (44.2) Par.?
tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām / (45.1) Par.?
nandīśapramukhair uktam ahaṃ jānāmi lakṣaṇam // (45.2) Par.?
yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ / (46.1) Par.?
eṣa vidyādharendrāṇām indraḥ kila bhaviṣyati // (46.2) Par.?
enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam / (47.1) Par.?
malladaṇḍakaniḥsārān utprekṣe sakalāgamān // (47.2) Par.?
adṛṣṭārthāḥ kila granthā dṛṣṭārthair gāruḍādibhiḥ / (48.1) Par.?
arthavanto 'numīyante yācakair iva dāyakāḥ // (48.2) Par.?
yathā ca viṭakāvyatvān mṛṣā puruṣalakṣaṇam / (49.1) Par.?
śrutismṛtipurāṇādi tathā saṃbhāvyatām iti // (49.2) Par.?
itaras tam athāvocad atītabhavasaṃcitam / (50.1) Par.?
iṣṭāniṣṭaphalaṃ karma daivam āhur vicakṣaṇāḥ // (50.2) Par.?
yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām / (51.1) Par.?
etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ // (51.2) Par.?
na cāpuruṣakārasya daivaṃ phalati kasyacit / (52.1) Par.?
kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate // (52.2) Par.?
ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ / (53.1) Par.?
kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ // (53.2) Par.?
yathā dhanur adhānuṣkaṃ yathā bījam avāpakam / (54.1) Par.?
sattāmātraphalaṃ puṃsas tathā daivam apauruṣam // (54.2) Par.?
parivrāḍ abravīd daivaṃ pauruṣād balavattaram / (55.1) Par.?
jñāpakaṃ cāsya pakṣasya śrūyatāṃ yan mayā śrutam // (55.2) Par.?
asti sindhutaṭe grāmo brahmasthalakanāmakaḥ / (56.1) Par.?
tatrāsīd vedaśarmeti caturvedo dvijottamaḥ // (56.2) Par.?
tasya yo 'nyatamaḥ śiṣyaḥ pāṭhaṃ prati dṛḍhodyamaḥ / (57.1) Par.?
tasmād eva ca sa chāttrair āhūyata dṛḍhodyamaḥ // (57.2) Par.?
tamobhedakanāmnaś ca gṛhasthasya gṛhe sadā / (58.1) Par.?
dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā // (58.2) Par.?
tatra bhinnatamā nāma parivrāṭ pāñcarātrikaḥ / (59.1) Par.?
vāsam āvasathe tasya karoti sma dṛḍhodyamaḥ // (59.2) Par.?
anena ca prakāreṇa paṭuśraddhānamedhasā / (60.1) Par.?
adhītaṃ daśabhir varṣais tena vedacatuṣṭayam // (60.2) Par.?
atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram / (61.1) Par.?
praśāntajanasaṃpāte pradoṣe tam abhāṣata // (61.2) Par.?
bahugomahiṣībhūmidāsīdāsam idaṃ mayā / (62.1) Par.?
tantrasthānam upāntaṃ ca cāṭādibhyaś ca rakṣitam // (62.2) Par.?
dhyānādhyāyapradhānaṃ ca vihitaṃ bhikṣukarma yat / (63.1) Par.?
vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me // (63.2) Par.?
adhunā tu vacaḥkāyaparispandāpahāriṇī / (64.1) Par.?
paralokasamāsannā jarātandrīr ivāgatā // (64.2) Par.?
gṛhamedhivratasthānām alasānāṃ svakarmasu / (65.1) Par.?
dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam // (65.2) Par.?
āha vedāntavādaś ca tārakaṃ brahma tantrayet / (66.1) Par.?
etasmān na vimuñceyur avimuktaṃ mumukṣavaḥ // (66.2) Par.?
śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati / (67.1) Par.?
buddhadharme praśastā hi dharmasya tvaritā gatiḥ // (67.2) Par.?
bhavatāpi śrutismṛtyoḥ prāmāṇyam anujānatā / (68.1) Par.?
niyogenaiva kartavyaḥ patnīputraparigrahaḥ // (68.2) Par.?
gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ / (69.1) Par.?
na ca pratigrahād anyad viprasya dhanasādhanam // (69.2) Par.?
tat sukhopanataṃ caitad anindyam atibhūri ca / (70.1) Par.?
sadāsīdāsam asmākaṃ dhanam ādīyatām iti // (70.2) Par.?
tenoktaṃ yuṣmadādiṣṭam akāryam api mādṛśaḥ / (71.1) Par.?
na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam // (71.2) Par.?
kiṃtv āmantrya pitṛsthānau vidyājīvitadāyinau / (72.1) Par.?
kartāsmi bhavadādeśam ativāhya niśām iti // (72.2) Par.?
yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam / (73.1) Par.?
saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata // (73.2) Par.?
yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ / (74.1) Par.?
taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ // (74.2) Par.?
sa tu tenāṅgaṇe dṛṣṭas tamobhedakaveśamanaḥ / (75.1) Par.?
śanaiś caṅkramaṇaṃ kurvan nīcaiś cāmnāyamānasam // (75.2) Par.?
uktaṃ ca bhavatā kasmād iyacciram iha sthitam / (76.1) Par.?
athārthenaiva tenārthas tathā naḥ kathyatām iti // (76.2) Par.?
tatas tenoktam etasmin gṛhe kenāpi hetunā / (77.1) Par.?
vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati // (77.2) Par.?
yāṃ yām eva ca pṛcchāmi kim etad iti dārikām / (78.1) Par.?
sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti // (78.2) Par.?
taṃ cādyāpi na pṛcchāmi tamobhedakam ākulam / (79.1) Par.?
tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti // (79.2) Par.?
atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata / (80.1) Par.?
yenāyam ākulo lokas tad ahaṃ kathayāmi te // (80.2) Par.?
tamobhedakabhāryāyāḥ prasūtiḥ pratyupasthitā / (81.1) Par.?
ayaṃ parijanas tatra tatratatrākulākulaḥ // (81.2) Par.?
dārikā jāyate cāsya tāṃ ca tvaṃ pariṇeṣyasi / (82.1) Par.?
sā ca rāgagrahāviṣṭā duṣṭaceṣṭā bhaviṣyati // (82.2) Par.?
iti tasmin kṛtādeśe gate svavivadhaṃ prati / (83.1) Par.?
itaraś cintayāmāsa śaṅkākampitamānasaḥ // (83.2) Par.?
brāhmaṇī brāhmaṇasyāsya yadi kanyāṃ vijāyate / (84.1) Par.?
tato bhinnatamovākyam abhūtārthaṃ na jāyate // (84.2) Par.?
stobhāveśaviṣācchedakriyāsu vyaktaśaktibhiḥ / (85.1) Par.?
śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate // (85.2) Par.?
iti cintayatas tasya dīno gṛhapatir gṛhāt / (86.1) Par.?
hā daivaṃ khalam ityādi lapan nīcair vinirgataḥ // (86.2) Par.?
kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ / (87.1) Par.?
antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ // (87.2) Par.?
tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ / (88.1) Par.?
pakṣadvāreṇa nirjagmur nairāśyottānapāṇayaḥ // (88.2) Par.?
paricārakavargaś ca śocadbandhukadambakam / (89.1) Par.?
amantrayata vāmasya vidheḥ kiṃ kriyatām iti // (89.2) Par.?
evaṃprāyaprapañce tu gṛhe tasmin dṛḍhodyamaḥ / (90.1) Par.?
siddhapravrajitādeśajātabhītir acintayat // (90.2) Par.?
parivrājakavākyena tathābhūtena sādhitam / (91.1) Par.?
daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam // (91.2) Par.?
sindhudeśaṃ parityajya de / (92.1) Par.?
ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti // (92.2) Par.?
evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān / (93.1) Par.?
daśayojanam adhvānam ekāhena palāyitaḥ // (93.2) Par.?
sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm / (94.1) Par.?
gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā // (94.2) Par.?
athātapapipāsārtaś chāyāsalilavāñchayā / (95.1) Par.?
kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham // (95.2) Par.?
tatra cālindakāsīnām arkatūlābhamūrdhajām / (96.1) Par.?
yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti // (96.2) Par.?
sā tv abhāṣata saṃbhrāntā hale putri tamālike / (97.1) Par.?
āsanodakam ādāya laghu nirgamyatām iti // (97.2) Par.?
tataḥ pīṭhālukāhastā vasitāsitakañcukā / (98.1) Par.?
āpiṅgāpāntakeśāntā kanyakā niragād gṛhāt // (98.2) Par.?
diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā / (99.1) Par.?
paṅgubhaṅgurasaṃcārā cirāt prāpad dṛḍhodyamam // (99.2) Par.?
āsyatām atra mitreti vadantyā śūnyayā tayā / (100.1) Par.?
pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam // (100.2) Par.?
atha tām abravīd vṛddhā muktvaitām avinītatām / (101.1) Par.?
apareṇodapātreṇa jalam āvarjyatām iti // (101.2) Par.?
sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ / (102.1) Par.?
antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat // (102.2) Par.?
tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam / (103.1) Par.?
āgacchati kuto deśāt kaṃ vā yāti bhavān iti // (103.2) Par.?
tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau / (104.1) Par.?
yac ca brūtha kva yāsīti tatra vijñāpayāmi vaḥ // (104.2) Par.?
kasmiṃścid brāhmaṇagrāme kurvan baṭukapāṭhanām / (105.1) Par.?
saṃtuṣṭo grāmavāsobhir ninīṣe divasān iti // (105.2) Par.?
tatas tam abravīd vṛddhā nītijñaiḥ satyam ucyate / (106.1) Par.?
na hy ataptena lohena taptaṃ saṃdhīyate kvacit // (106.2) Par.?
mama dvau putranaptārāv adhunaivopanītakau / (107.1) Par.?
tau ca saṃyojitau puṇyair arthināv arthinā tvayā // (107.2) Par.?
bhavān adhyāpanenārthī tau cādhyayanakāṅkṣiṇau / (108.1) Par.?
naṣṭāśvadagdharathavad yogo 'stu bhavatām iti // (108.2) Par.?
tatas tasyai pratijñāya tau baṭū pāṭhayann asau / (109.1) Par.?
antevāsigaṇaṃ cānyam asthāt saṃvatsaradvayam // (109.2) Par.?
ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ / (110.1) Par.?
kasmād dṛḍhodyamāyeyaṃ dīyate na tamālikā // (110.2) Par.?
ye jāmātṛguṇās teṣāṃ kaścid asti kvacid vare / (111.1) Par.?
dṛḍhodyame punaḥ paśya yadi kaṃcin na paśyasi // (111.2) Par.?
durlabhaḥ sulabhībhūtas tasmāt svīkriyatām ayam / (112.1) Par.?
kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ // (112.2) Par.?
iti tair bodhitā vṛddhā pratītā tān ayācata / (113.1) Par.?
yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti // (113.2) Par.?
te tatas tam abhāṣanta bhautika brahmacāriṇā / (114.1) Par.?
āmnātāś cāvabuddhāś ca vedāḥ sasmṛtayas tvayā // (114.2) Par.?
avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ / (115.1) Par.?
uraḥkaṇṭhauṣṭhaśoṣasya mā bhūd vaiphalyam anyathā // (115.2) Par.?
ataḥ pratīṣyatām eṣā sarvaśuddhā tamālikā / (116.1) Par.?
jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ trayī vidyeva dehinī // (116.2) Par.?
evamādi sa tair uktaḥ kṣaṇam etad acintayat / (117.1) Par.?
yuktaṃ yad brāhmaṇair uktam atra tāvat kim ucyate // (117.2) Par.?
yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā / (118.1) Par.?
pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ // (118.2) Par.?
atha daivena saiveyam ānītā sindhudeśataḥ / (119.1) Par.?
sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate // (119.2) Par.?
evamādi sa niścitya pratiśrutya tatheti ca / (120.1) Par.?
pariṇīya ca tāṃ kanyāṃ saṃvatsaram ayāpayat // (120.2) Par.?
atha yātatriyāmāyāṃ triyāmāyāṃ dṛḍhodyamaḥ / (121.1) Par.?
jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām // (121.2) Par.?
brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ / (122.1) Par.?
keyaṃ bhavati te vṛddhā kāv etau baṭukāv iti // (122.2) Par.?
tayā tv āyataniśvāsakathitāyataduḥkhayā / (123.1) Par.?
srutāśrukaṇikāśreṇyā kathitaṃ skhaladakṣaram // (123.2) Par.?
asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ / (124.1) Par.?
yasya vidyādhanais tṛptāḥ śiṣyayājakayācakāḥ // (124.2) Par.?
tena cāśeṣavedāya kṣamādiguṇaśāline / (125.1) Par.?
duhitā gṛhajāmātre chāttrāya pratipāditā // (125.2) Par.?
tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā / (126.1) Par.?
sa jāmātṛtayā krodhād gamitaḥ kṛṣṇasarpatām // (126.2) Par.?
mahāntam api saṃmānaṃ manyamāno vimānatām / (127.1) Par.?
śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā // (127.2) Par.?
ekadā parihāsena syālakas tam abhāṣata / (128.1) Par.?
durvāsaḥsadṛśas tāta durārādho bhavān iti // (128.2) Par.?
yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ / (129.1) Par.?
ity uktvā mantharālāpaḥ sadāro gata eva saḥ // (129.2) Par.?
śvaśrūśvaśuramitrāṇām avakarṇya kadarthanām / (130.1) Par.?
nirapekṣaṃ svadeśāya sindhudeśāya yātavān // (130.2) Par.?
tatra ca grāmam adhyāsya brahmasthalakanāmakam / (131.1) Par.?
acirān nityakāmyāni karmāṇi niravartayat // (131.2) Par.?
tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā / (132.1) Par.?
yamau ca tanayau jātau yamakālau kulasya yau // (132.2) Par.?
aham eva ca sā kanyā tau caitau kākatālukau / (133.1) Par.?
yair mātāpitarāv eva bālair eva samāhitau // (133.2) Par.?
sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā / (134.1) Par.?
durvāragurupūreṇa sahasākṛṣya nīyate // (134.2) Par.?
atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam / (135.1) Par.?
mātāmahagṛhaṃ yāntu bālā me niviśantv iti // (135.2) Par.?
tataḥ śaṅkeṣubhinnas tām abhāṣata dṛḍhodyamaḥ / (136.1) Par.?
śeṣaṃ sujñānam evāsyāḥ kathāyāḥ sthīyatām iti // (136.2) Par.?
āsīc cāsya sa sarvajñaḥ parivrājakabhāskaraḥ / (137.1) Par.?
sphuṭaṃ bhinnatamā eva bhinnājñānatamā yataḥ // (137.2) Par.?
anubhūtau tathābhūtau tadādeśau mayādhunā / (138.1) Par.?
tṛtīyaparihārāya tyajāmi pṛthivīm iti // (138.2) Par.?
atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ / (139.1) Par.?
nirviṇṇaś cintayāmāsa kiṃcid dhavalamūrdhajaḥ // (139.2) Par.?
ādiṣṭaṃ yat parivrājā tat tayonmādamattayā / (140.1) Par.?
kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam // (140.2) Par.?
asmābhiś ca na vedoktaṃ na vedāntoktamohitam / (141.1) Par.?
vraṇair iva visarpadbhiḥ kvāpītaṃ puruṣāyuṣam // (141.2) Par.?
tena vārāṇasīṃ gatvā tīrthopāsanahetukam / (142.1) Par.?
puṇyaṃ svargaphalaṃ kurvann ayāmi divasān iti // (142.2) Par.?
tataḥ sāgaram uttīrya gaṅgāsāgaram āgamat / (143.1) Par.?
tato vārāṇasīṃ prāpad amuñcann eva jāhnavīm // (143.2) Par.?
pāviśann eva cāpaśyan naradhātuparicchadam / (144.1) Par.?
skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ // (144.2) Par.?
taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām / (145.1) Par.?
madirātāmrajihmākṣāṃ vicitragalakaṇṭhikām // (145.2) Par.?
dviguṇīkurvatīṃ mārgaṃ vaṅkair gatinivartanaiḥ / (146.1) Par.?
amuktanijanirmokāṃ bhujaṃgīm iva yoṣitam // (146.2) Par.?
sā tu kāpālikenoktā drutam ehi kapālini / (147.1) Par.?
na yāvad avimuktasya dhūpavelātivartate // (147.2) Par.?
huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam / (148.1) Par.?
tataḥ śuṇḍikaśāleṣu mārgayāmi surām iti // (148.2) Par.?
evaṃprāye ca vṛttānte ciraṃ dṛṣṭvā dṛḍhodyamam / (149.1) Par.?
papāta pādayos tasya tārākrandā kapālinī // (149.2) Par.?
punaḥ kāpālikenoktaṃ muñca brāhmaṇam adhvagam / (150.1) Par.?
parihāsaś ciraṃ caṇḍi viruddhas tyajyatām iti // (150.2) Par.?
sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ / (151.1) Par.?
tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti // (151.2) Par.?
taṃ ca prapañcam ālokya sa pradeśaḥ sakautukaiḥ / (152.1) Par.?
janair agaṇitair vyāptaḥ śramaṇabrāhmaṇādibhiḥ // (152.2) Par.?
sā cāvocac caturveda riktavedo 'si sarvathā / (153.1) Par.?
savedaḥ ko hi nirvedaṃ vedoktaiḥ karmabhir vrajet // (153.2) Par.?
na tvayotpāditāḥ putrā nāgnihotram upāsitam / (154.1) Par.?
nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam // (154.2) Par.?
tvayā dṛḍhodyama tyaktā sāhaṃ mandā tamālikā / (155.1) Par.?
kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam // (155.2) Par.?
avṛddhakulavāsinyas taruṇyaḥ pativarjitāḥ / (156.1) Par.?
yair aduṣṭāḥ striyo dṛṣṭās te dṛṣṭāḥ kenacit kvacit // (156.2) Par.?
tena tyaktavatā dārān yat tvayā pāpam arjitam / (157.1) Par.?
tān eva bharamāṇena tat samucchidyatām iti // (157.2) Par.?
atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam / (158.1) Par.?
bhagavatyā yad uktaṃ tat tattvataḥ kathyatām iti // (158.2) Par.?
tenātmanaś ca tasyāś ca dvijādijanasaṃnidhau / (159.1) Par.?
brahmasthalakavāsādi yad vṛttaṃ tan niveditam // (159.2) Par.?
athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām / (160.1) Par.?
raktadāraparityāgam ācaranti na sādhavaḥ // (160.2) Par.?
yac ca kiṃcid akartavyam anāthyād anayā kṛtam / (161.1) Par.?
tasya kṛcchratamaiḥ kṛcchrair viśuddhiḥ kriyatām iti // (161.2) Par.?
tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate / (162.1) Par.?
pūjyānām eva tad buddham idaṃ budhyata yādṛśam // (162.2) Par.?
hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ / (163.1) Par.?
iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām // (163.2) Par.?
tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam / (164.1) Par.?
sukhānāṃ copahartāraṃ mahāpāśupataṃ patim // (164.2) Par.?
ity uktavati sā tasminn uvācopacitatrapā / (165.1) Par.?
ā mṛtyos tvatsamīpasthā nayāmi divasān iti // (165.2) Par.?
athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata / (166.1) Par.?
madīyā duhitā brahman rūpiṇī pariṇīyatām // (166.2) Par.?
dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ / (167.1) Par.?
tatas tasya ca tasyāś ca bhaved bhartā bhavān iti // (167.2) Par.?
āsīc cāsya kim adyāpi syān na syād iti cintayā / (168.1) Par.?
parivrājakavākyaṃ hi kṛtārthīkṛtam etayā // (168.2) Par.?
pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam / (169.1) Par.?
samahādraviṇaskandhām upayeme dṛḍhodyamaḥ // (169.2) Par.?
tamālikāpi saṃhārya keśān kāṣāyacīvarā / (170.1) Par.?
dṛḍhodyamagṛhāsannā vasatī kālam akṣipat // (170.2) Par.?
dṛḍhodyamo 'pi saṃtataṃ dvijātikarma sādhayan / (171.1) Par.?
harottamāṅgalālitām upāsta jahnukanyakām // (171.2) Par.?
tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam / (172.1) Par.?
śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ // (172.2) Par.?
Duration=0.5468418598175 secs.