Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā / (1.1) Par.?
yathā puruṣakārasya prādhānyaṃ tan niśāmyatām // (1.2) Par.?
āsīd ujjayanīvāsī sārthakārthaparigrahaḥ / (2.1) Par.?
vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ // (2.2) Par.?
sāgaraṃ tena yātena muktapotena gacchatā / (3.1) Par.?
aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ // (3.2) Par.?
aṅgāpotam amuṃ yena potaṃ prerayateti saḥ / (4.1) Par.?
yāvan niryāmakān āha tāvat potau samīyatuḥ // (4.2) Par.?
tataḥ sāgaradattas taṃ potasvāminam uktavān / (5.1) Par.?
yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti // (5.2) Par.?
tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ / (6.1) Par.?
bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat // (6.2) Par.?
atha kāvyakathāpānatantrīgītadurodaraiḥ / (7.1) Par.?
savinodau jagāhāte tau durgādhaṃ mahodadhim // (7.2) Par.?
gatvā ca kāñcanadvīpam upāntānantakāñcanau / (8.1) Par.?
prāptavantau parāvṛtya samudrataṭapattanam // (8.2) Par.?
atha sāgaradattena buddhavarmeti bhāṣitaḥ / (9.1) Par.?
prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā // (9.2) Par.?
bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt / (10.1) Par.?
tasyāś ca divasir ebhir jātam anyatarad dvayoḥ // (10.2) Par.?
duhitā cet tato dattā bhavatputrāya sā mayā / (11.1) Par.?
putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti // (11.2) Par.?
tenoktaṃ mahad āścaryam iyam eva hi no matiḥ / (12.1) Par.?
athavā kim ihāścaryam ekam evāvayor vapuḥ // (12.2) Par.?
iti tau kṛtasaṃbandhau pariṣvajya parasparam / (13.1) Par.?
mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām // (13.2) Par.?
praṇipatya ca rājānāv avantimagadhādhipau / (14.1) Par.?
tatprayuktātisatkārau yayatuḥ svagṛhān prati // (14.2) Par.?
tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam / (15.1) Par.?
bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam // (15.2) Par.?
tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ / (16.1) Par.?
utsaṅge dārikā nyastā virājatkundamālikā // (16.2) Par.?
kasyeyaṃ kundamāleti sa bhāryām anuyuktavān / (17.1) Par.?
sāpi kasyāparasyeti śanair ācaṣṭa lajjitā // (17.2) Par.?
tena coktam idaṃ yādṛg bālikā kundamālikā / (18.1) Par.?
yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau // (18.2) Par.?
tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām / (19.1) Par.?
na kīrtijananī vidyā nindyā bhavitum arhati // (19.2) Par.?
tām ityādi samāśvasya payonidhisamāgamam / (20.1) Par.?
buddhavarmasakhitvaṃ ca tasyai kathitavān asau // (20.2) Par.?
kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā / (21.1) Par.?
prasiddhā tasya nāmnāpi sā tataḥ kundamālikā // (21.2) Par.?
buddhavarmāpi papraccha nirālāpāṃ kuṭumbinīm / (22.1) Par.?
tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti // (22.2) Par.?
atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam / (23.1) Par.?
lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat // (23.2) Par.?
so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā / (24.1) Par.?
kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ // (24.2) Par.?
yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ / (25.1) Par.?
vikṛtākṛtinānena sa pretena nirākṛtaḥ // (25.2) Par.?
saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti / (26.1) Par.?
tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti // (26.2) Par.?
bhāryāṃ cāvocad āgacched dūto mālavakād yadi / (27.1) Par.?
enaṃ kurubhakaṃ tasmai na kaścit kathayed iti // (27.2) Par.?
ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt / (28.1) Par.?
vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā // (28.2) Par.?
athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ / (29.1) Par.?
lekhaṃ sāgaradattena prasthāpitam avācayat // (29.2) Par.?
sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam / (30.1) Par.?
ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ // (30.2) Par.?
sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā / (31.1) Par.?
rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati // (31.2) Par.?
tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ / (32.1) Par.?
kanyā ced vāmaśīlena devena muṣitā vayam // (32.2) Par.?
nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā / (33.1) Par.?
śrīr utsāhasanātheva prayāti sthiratām iti // (33.2) Par.?
tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik / (34.1) Par.?
tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti // (34.2) Par.?
tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat / (35.1) Par.?
kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī // (35.2) Par.?
satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ / (36.1) Par.?
sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate // (36.2) Par.?
putras tāvat tavotpannas tatra kānṛtavāditā / (37.1) Par.?
ye punas tasya doṣās tān mithyā bhaṇa guṇā iti // (37.2) Par.?
ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ / (38.1) Par.?
āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam // (38.2) Par.?
kārye hi guruṇi prāpte mithyā satyam apīṣyate / (39.1) Par.?
aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ // (39.2) Par.?
dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe / (40.1) Par.?
krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare // (40.2) Par.?
sāṃyātrikapates tasya duhitā bhavato gṛhe / (41.1) Par.?
na vināmbhodhisāreṇa praveṣṭā dhanarāśinā // (41.2) Par.?
tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam / (42.1) Par.?
kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti // (42.2) Par.?
ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ / (43.1) Par.?
dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau // (43.2) Par.?
vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ / (44.1) Par.?
utpannas tādṛśo yasya kathitā katham ākṛtiḥ // (44.2) Par.?
athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ / (45.1) Par.?
svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti // (45.2) Par.?
ityādi bahu saṃkīrṇam asau saṃdiśya sādaram / (46.1) Par.?
dūtaṃ prasthāpayāmāsa sapātheyapradeśanam // (46.2) Par.?
evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ / (47.1) Par.?
atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān // (47.2) Par.?
ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ / (48.1) Par.?
jāmātaram anālokya mā smāgacchad bhavān iti // (48.2) Par.?
tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha / (49.1) Par.?
taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti // (49.2) Par.?
tena tu kṣaṇam utprekṣya samagrasmṛtinoditam / (50.1) Par.?
āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti // (50.2) Par.?
anenāpi prapañcena catuṣpañcasamā yayuḥ / (51.1) Par.?
atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ // (51.2) Par.?
te cādṛtam anādṛtya buddhavarmāṇam abruvan / (52.1) Par.?
āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām // (52.2) Par.?
amī saṃvatsarā yātās trayodaśacaturdaśāḥ / (53.1) Par.?
adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim // (53.2) Par.?
dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau / (54.1) Par.?
iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ // (54.2) Par.?
tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti / (55.1) Par.?
idam apy atidurbaddhaṃ savyājam iva vācakam // (55.2) Par.?
yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane / (56.1) Par.?
teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api // (56.2) Par.?
tvadīyena tu putreṇa tyaktasarvānyakarmaṇā / (57.1) Par.?
paṭhatā sakalaṃ janma neyam ity asamañjasam // (57.2) Par.?
tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām / (58.1) Par.?
atra vā tāmraliptyāṃ vā dārako darśyatām iti // (58.2) Par.?
iti yāvad asau tāvat pūjyair viśramyatām iti / (59.1) Par.?
tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ // (59.2) Par.?
anutprekṣyaiva mandena doṣam āgāminaṃ mayā / (60.1) Par.?
dūrāśāgrastacittena pramadāvacanaṃ kṛtam // (60.2) Par.?
tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ / (61.1) Par.?
kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ // (61.2) Par.?
vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām / (62.1) Par.?
sutarām upacīyante śarīrāvayavā iva // (62.2) Par.?
tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim / (63.1) Par.?
athavā paṇḍitenaivam upāyaś cintyatām iti // (63.2) Par.?
tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ / (64.1) Par.?
yady asau rocate tubhyaṃ tataḥ prastūyatām iti // (64.2) Par.?
ucyatām iti tenoktā karṇe kimapi sābravīt / (65.1) Par.?
so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān // (65.2) Par.?
vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam / (66.1) Par.?
priyālāpaśataprītam ayācata sadīnataḥ // (66.2) Par.?
śvetakākaprasiddhasya mama putrasya ye guṇāḥ / (67.1) Par.?
ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate // (67.2) Par.?
yac ca sāgaradattena mayā ca paribhāṣitam / (68.1) Par.?
buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam // (68.2) Par.?
tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya / (69.1) Par.?
athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam // (69.2) Par.?
ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān / (70.1) Par.?
śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ // (70.2) Par.?
eṣa sāgaradattasya tanayām upayacchatām / (71.1) Par.?
tādṛśīm eva cānīya matputrāya prayacchatu // (71.2) Par.?
yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ / (72.1) Par.?
tasyāṃśas tava bhāvīti lajjate kathayānayā // (72.2) Par.?
evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā / (73.1) Par.?
abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti // (73.2) Par.?
yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ / (74.1) Par.?
pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam // (74.2) Par.?
tenoktaṃ guruvākyāni yuktimantītarāṇi vā / (75.1) Par.?
śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti // (75.2) Par.?
tataḥ katicid āsitvā divasān buddhavarmaṇā / (76.1) Par.?
yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ // (76.2) Par.?
abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ / (77.1) Par.?
ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti // (77.2) Par.?
tatas tair vismitair uktam anindyā kundamālikā / (78.1) Par.?
saha bālavasantena yad anena sameṣyati // (78.2) Par.?
guṇānāṃ tv etadīyānām anveṣaṇam anarthakam / (79.1) Par.?
dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā // (79.2) Par.?
kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila / (80.1) Par.?
na hi kubjapalāśākhyā pārijātasya yujyate // (80.2) Par.?
athavā duḥśravaṃ nāma śrūyate mahatām api / (81.1) Par.?
kledur ity ucyate candro mātariśveti mārutaḥ // (81.2) Par.?
na cāpi guṇavad vācya vācakaṃ paribhūyate / (82.1) Par.?
āśrayasya hi daurbalyād āśritaḥ paribhūyate // (82.2) Par.?
sarvathā sārthavāhasya prasūtādya kuṭumbinī / (83.1) Par.?
yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām // (83.2) Par.?
tasmād āśutaraṃ gatvā tyaktanidrāśanādikām / (84.1) Par.?
vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm // (84.2) Par.?
bhavadbhir api puṇyāhe varayātrā pravartyatām / (85.1) Par.?
na hīdānīṃ vivāhasya kaścid asti vighātakaḥ // (85.2) Par.?
ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ / (86.1) Par.?
yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat // (86.2) Par.?
yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ / (87.1) Par.?
saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik // (87.2) Par.?
kalpitabrāhmaṇākalpas tulahemāṅgulīyakaḥ / (88.1) Par.?
śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ // (88.2) Par.?
varayātrā cirāt prāpad avantinagarīṃ tataḥ / (89.1) Par.?
utkāntikāntavṛttāntāṃ yakṣasenālakām iva // (89.2) Par.?
siprātaṭe niviṣṭaṃ ca janyāvāsakam āvasat / (90.1) Par.?
vasantopahṛtaśrīkapurodyānamanoharam // (90.2) Par.?
tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ / (91.1) Par.?
atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ // (91.2) Par.?
sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ / (92.1) Par.?
veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat // (92.2) Par.?
athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā / (93.1) Par.?
sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti // (93.2) Par.?
sa cānekāsanām ekām ālokya manubhūmikām / (94.1) Par.?
kena kenātra bhoktavyam iti syālakam uktavān // (94.2) Par.?
tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam / (95.1) Par.?
yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam // (95.2) Par.?
ye caite dattavetrāṅge yuṣmān ubhayataḥ same / (96.1) Par.?
ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ // (96.2) Par.?
pārśvayor ubhayor dīrghā yā cāsanaparaṃparā / (97.1) Par.?
tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā // (97.2) Par.?
varas tu kṣaṇam avyūha syālam etad abhāṣata / (98.1) Par.?
asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam // (98.2) Par.?
gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate / (99.1) Par.?
bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate // (99.2) Par.?
pariṇīya nivṛttena labdhājñena satā pituḥ / (100.1) Par.?
kāryam etan na vā kāryaṃ vinādeśād guror iti // (100.2) Par.?
evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak / (101.1) Par.?
durmanāyitasaṃbandhī pūtam āhāram āharat // (101.2) Par.?
yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ / (102.1) Par.?
gṛhaṃ sāgaradattasya pariṇetum agād asau // (102.2) Par.?
tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam / (103.1) Par.?
smaran guruvaco dhīryān nirvikārakaro varaḥ // (103.2) Par.?
sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila / (104.1) Par.?
pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca // (104.2) Par.?
praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe / (105.1) Par.?
mūkitoddāmadhūryeṇa kranditena vijṛmbhitam // (105.2) Par.?
śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ / (106.1) Par.?
uccair bhartṛsamāvasthām ākrośat kundamālikām // (106.2) Par.?
hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm / (107.1) Par.?
jitapradyumnarūpo 'yaṃ patir utsādito yayā // (107.2) Par.?
tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī / (108.1) Par.?
yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā // (108.2) Par.?
kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā / (109.1) Par.?
dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ // (109.2) Par.?
yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm / (110.1) Par.?
śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā // (110.2) Par.?
ityādi vilapanty eva sā ca niśceṣṭanābhavat / (111.1) Par.?
hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ // (111.2) Par.?
tataḥ paurasamūhasya jāmātari tathāvidhe / (112.1) Par.?
harṣahāsāṭṭahāsānām āsīn nāntaram ambare // (112.2) Par.?
śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī / (113.1) Par.?
udamīlayad ātāmre locane gurutārake // (113.2) Par.?
tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ / (114.1) Par.?
vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ // (114.2) Par.?
kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān / (115.1) Par.?
āmāśayagataṃ śūlaṃ bādhate guru mām iti // (115.2) Par.?
atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ / (116.1) Par.?
śūlasyāmanidānasya kṛtavantaś cikitsitam // (116.2) Par.?
śūlair āyāsyamānasya labdhanidrasya cāntare / (117.1) Par.?
tasya jāgradvadhūkasya kathamapy agaman niśā // (117.2) Par.?
nāgarātiviṣāmustākvāthapānāvatarpitaḥ / (118.1) Par.?
asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ // (118.2) Par.?
svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā / (119.1) Par.?
vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā // (119.2) Par.?
tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām / (120.1) Par.?
aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat // (120.2) Par.?
abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam / (121.1) Par.?
devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti // (121.2) Par.?
athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā / (122.1) Par.?
keyaṃ kelir anāryeti vadhūr bhartāram abravīt // (122.2) Par.?
sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava / (123.1) Par.?
kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset // (123.2) Par.?
dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ / (124.1) Par.?
na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare // (124.2) Par.?
tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt / (125.1) Par.?
hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti // (125.2) Par.?
tena sā bodhitāpy evaṃ sadācārakulodbhavā / (126.1) Par.?
caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat // (126.2) Par.?
āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ / (127.1) Par.?
rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam // (127.2) Par.?
taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ / (128.1) Par.?
pānāhāravihāreṣu kim icchati bhavān iti // (128.2) Par.?
tataḥ kṣāmatarālāpas tān avocac cirād asau / (129.1) Par.?
pitarau draṣṭum icchāmi priyaputrau priyāv iti // (129.2) Par.?
atha sāgaradattāya vaidyair evaṃ niveditam / (130.1) Par.?
evaṃ vadati jāmātā tac ca pratividhīyatām // (130.2) Par.?
yad yad vaidyena kartavyam āmāśayacikitsitam / (131.1) Par.?
kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture // (131.2) Par.?
svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ / (132.1) Par.?
jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham // (132.2) Par.?
dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām / (133.1) Par.?
śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām // (133.2) Par.?
prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ / (134.1) Par.?
śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān // (134.2) Par.?
anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt / (135.1) Par.?
nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān // (135.2) Par.?
prathamād vāsakād yau ca nivṛttau paricārakau / (136.1) Par.?
śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti // (136.2) Par.?
yathā yathā ca yāti sma vāsakān uttarottarān / (137.1) Par.?
śanakaiḥ śanakair māndyam atyajat sa tathā tathā // (137.2) Par.?
anyāt tu vāsakād anyau nivṛttaparicārakau / (138.1) Par.?
varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām // (138.2) Par.?
athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ / (139.1) Par.?
ā caturvedacaṇḍālaṃ vitatāra nidhīn api // (139.2) Par.?
kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ / (140.1) Par.?
gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi // (140.2) Par.?
vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā / (141.1) Par.?
sendracāpataḍiddāmnā ghaneneva niśākaraḥ // (141.2) Par.?
varapravahaṇaṃ tac ca kundamālikayāsthitam / (142.1) Par.?
āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ // (142.2) Par.?
taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram / (143.1) Par.?
pravidhūya vadhūr aṅgaṃ locane samamīlayat // (143.2) Par.?
vadhūvaram atha draṣṭuṃ sakalā sakutūhalā / (144.1) Par.?
niragāt tyaktakartavyā javanā janatā purāt // (144.2) Par.?
tau ca durbaddhasambandhau muktālohaguḍāv iva / (145.1) Par.?
dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ // (145.2) Par.?
kāmacāreṇa kāmo 'pi tāvan naiva praśasyate / (146.1) Par.?
kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ // (146.2) Par.?
sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ / (147.1) Par.?
yenaitāv apsaraḥpretau duryojyau yojitāv iti // (147.2) Par.?
buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ / (148.1) Par.?
vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham // (148.2) Par.?
aṅkasthavadhukas tatra sa cāvocat kuṭumbinīm / (149.1) Par.?
iyam evāstu te putras tanayā ca vadhūr iti // (149.2) Par.?
manyamāneṣu māneṣu vandamāneṣu bandiṣu / (150.1) Par.?
naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam // (150.2) Par.?
atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā / (151.1) Par.?
yajñaguptavayasyena kubjakena sahāviśat // (151.2) Par.?
tatra śayyāsamīpastham āsthitā citram āsanam / (152.1) Par.?
vadhūr varavayasyo 'pi tadanantaram unnatam // (152.2) Par.?
cintayantas tataḥ tatra sarve mohāndhamānasāḥ / (153.1) Par.?
amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ // (153.2) Par.?
asminn acintayat kaṣṭe vṛttānte kundamālikā / (154.1) Par.?
api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti // (154.2) Par.?
āsīt kurubhakasyāpi vivikte rantum icchataḥ / (155.1) Par.?
api nāmaiṣa niryāyād bahir vāsagṛhād iti // (155.2) Par.?
yajñaguptas tayor buddhvā tat kālocitam iṅgitam / (156.1) Par.?
gamanaṃ cātmanaḥ śreyas tato nirgantum aihata // (156.2) Par.?
sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata / (157.1) Par.?
dārān āpadgatān muktvā prasthitaḥ kva bhavān iti // (157.2) Par.?
tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā / (158.1) Par.?
āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau // (158.2) Par.?
tat samālabhatām eṣa tvadāliṅganacumbanam / (159.1) Par.?
vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ // (159.2) Par.?
ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau / (160.1) Par.?
anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām // (160.2) Par.?
tatas tāratarārāvaiḥ śroṇīcaraṇabhūṣaṇaiḥ / (161.1) Par.?
vyāharantīva taṃ vipraṃ nirjagāma javena sā // (161.2) Par.?
mattapramattapaure ca nṛtyadbhṛtyanirantare / (162.1) Par.?
yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe // (162.2) Par.?
eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā / (163.1) Par.?
yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā // (163.2) Par.?
rabhasena ca niryāya rathyāpatham avātarat / (164.1) Par.?
hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt // (164.2) Par.?
tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā / (165.1) Par.?
suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā // (165.2) Par.?
athābharaṇam unmucya mahāsāraṃ śarīrataḥ / (166.1) Par.?
abhyastavaṇigācārā babandha dṛḍham ambare // (166.2) Par.?
khaṭvāṅgādikam ādāya kāpālikaparicchadam / (167.1) Par.?
ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt // (167.2) Par.?
tatra ca brāhmaṇī kācit tayā śvetaśiroruhā / (168.1) Par.?
svagṛhālindakāsīnā dṛṣṭā karpāsakartrikā // (168.2) Par.?
ekākiny eva sā daivaṃ ninditvā karuṇasvanā / (169.1) Par.?
dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt // (169.2) Par.?
tām apṛcchad asāv ārye nirvyājaguṇaśālinaḥ / (170.1) Par.?
sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti // (170.2) Par.?
tayoktam atimugdho vā dhūrto vā bhagavann asi / (171.1) Par.?
tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam // (171.2) Par.?
athavā śroṣyati bhavān anyatas tat suduḥśravam / (172.1) Par.?
mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā // (172.2) Par.?
yāvac cedam asāv āha tāvad uccaistarāṃ pure / (173.1) Par.?
ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā // (173.2) Par.?
aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ / (174.1) Par.?
nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate // (174.2) Par.?
yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ / (175.1) Par.?
pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti // (175.2) Par.?
athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā / (176.1) Par.?
paritoṣaparādhīnā jahāsa ca ruroda ca // (176.2) Par.?
abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ / (177.1) Par.?
nātisaṃdhīyate dhūrtair mūladevasamair iti // (177.2) Par.?
sādhu sādhu mahāprājñe sujāte kundamālike / (178.1) Par.?
yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ // (178.2) Par.?
yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam / (179.1) Par.?
yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā // (179.2) Par.?
ityādi bruvatīṃ śrutvā cintayāmāsa tām asau / (180.1) Par.?
niṣkāraṇajanany eṣā gopāyiṣyati mām iti // (180.2) Par.?
śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ / (181.1) Par.?
gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham // (181.2) Par.?
avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām / (182.1) Par.?
tadbhāraparikhinnāni gātrāṇi paryavāhayat // (182.2) Par.?
abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau / (183.1) Par.?
sthūlaceladalāstīrṇe śayane samaveśayat // (183.2) Par.?
paridhāya ca tām eva bībhatsām asthiśṛṅkhalām / (184.1) Par.?
bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram // (184.2) Par.?
kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ / (185.1) Par.?
iti pṛṣṭavatī kaṃcid asau puranivāsinam // (185.2) Par.?
tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ / (186.1) Par.?
putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ // (186.2) Par.?
tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā / (187.1) Par.?
śailūṣeṇeva lubdhena svabhāryā pratipāditā // (187.2) Par.?
sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam / (188.1) Par.?
pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ // (188.2) Par.?
tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam / (189.1) Par.?
bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti // (189.2) Par.?
tatas tanmadhurālāparaktapaurapuraḥsarā / (190.1) Par.?
yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam // (190.2) Par.?
tatra cāgnigṛhadvāri vyākhyānakaraṇākulam / (191.1) Par.?
sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā // (191.2) Par.?
tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā / (192.1) Par.?
ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā // (192.2) Par.?
so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā / (193.1) Par.?
etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate // (193.2) Par.?
tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā / (194.1) Par.?
lokāyatam idaṃ manye nirmaryādajanapriyam // (194.2) Par.?
kva dharmasaṃhitā kvedam adharmacaritaṃ tava / (195.1) Par.?
na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate // (195.2) Par.?
vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām / (196.1) Par.?
vyatikrāntasavarṇena pariṇītā varā tvayā // (196.2) Par.?
sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā / (197.1) Par.?
yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā // (197.2) Par.?
tan māheśvara pṛcchāmi kim artham idam īdṛśam / (198.1) Par.?
tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti // (198.2) Par.?
so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam / (199.1) Par.?
vidheyair avikāryārthād guruvākyād anuṣṭhitam // (199.2) Par.?
tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ / (200.1) Par.?
mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti // (200.2) Par.?
tayoktaṃ divyavṛttāntā nādivyasya nidarśanam / (201.1) Par.?
na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām // (201.2) Par.?
na ca prājñena kartavyaṃ sarvam eva guror vacaḥ / (202.1) Par.?
guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ // (202.2) Par.?
tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi / (203.1) Par.?
śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā // (203.2) Par.?
yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ / (204.1) Par.?
tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ // (204.2) Par.?
tvayā tu guruvākyena kṛtākartavyakarmaṇā / (205.1) Par.?
divyaprabhāvahīnena tat kathaṃ kāryam anyathā // (205.2) Par.?
idānīm api tām eva bhavān vineṣyati priyām / (206.1) Par.?
guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat // (206.2) Par.?
tasyām ityuktavākyāyām asāv āsīn niruttaraḥ / (207.1) Par.?
vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ // (207.2) Par.?
evaṃ ca ciram āsitvā nabhomadhyagate ravau / (208.1) Par.?
bhikṣāvelāpadeśena tam āmantryoccacāla sā // (208.2) Par.?
tena coktā svam evedam ṛddhimac ca gṛhaṃ tava / (209.1) Par.?
tenātraiva sadāhāraṃ karotu bhagavān iti // (209.2) Par.?
tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ / (210.1) Par.?
asaṃbhojyam abhojyatvād annaṃ kāpālikair api // (210.2) Par.?
kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ / (211.1) Par.?
punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti // (211.2) Par.?
evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham / (212.1) Par.?
apanīya ca taṃ veṣam ācaran majjanādikam // (212.2) Par.?
taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ / (213.1) Par.?
yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat // (213.2) Par.?
annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe / (214.1) Par.?
śeṣaṃ ca yajñaguptasya sānayad divasān bahūn // (214.2) Par.?
kadācic cābhavat tasyās tṛṣṇāvaśagacetasā / (215.1) Par.?
akāryam idam etena kṛtaṃ karma dvijanmanā // (215.2) Par.?
tena śakyo mayānetum ayaṃ darśitatṛṣṇayā / (216.1) Par.?
kārye hi sulabhopāye na muhyanti sumedhasaḥ // (216.2) Par.?
atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ / (217.1) Par.?
asau vikrāpayāmāsa tayā brāhmaṇavṛddhayā // (217.2) Par.?
hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci / (218.1) Par.?
tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā // (218.2) Par.?
atha dhātukriyāvādanidhivādāśrayair asau / (219.1) Par.?
ālāpaiś ciram āsitvā yajñaguptam abhāṣata // (219.2) Par.?
ekarātraṃ vased grāme pañcarātraṃ muniḥ pure / (220.1) Par.?
iti pravrajitācāram etaṃ veda bhavān iti // (220.2) Par.?
etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ / (221.1) Par.?
tyaktapravrajitācāras tad abhavat prītivañcitaḥ // (221.2) Par.?
gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ / (222.1) Par.?
viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ // (222.2) Par.?
tena vārāṇasīṃ gantum aham icchāmi saṃprati / (223.1) Par.?
tīrthadarśanatantrā hi somasiddhāntavādinaḥ // (223.2) Par.?
anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam / (224.1) Par.?
mahākālamataṃ nāma nidhānotpāṭanāgamam // (224.2) Par.?
mayā ca dhyānakhinnena vanānte parisarpatā / (225.1) Par.?
ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ // (225.2) Par.?
yadi cāsti mayi prītis tataḥ svīkriyatām asau / (226.1) Par.?
saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti // (226.2) Par.?
yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ / (227.1) Par.?
sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat // (227.2) Par.?
tatra pitre nidhānaṃ tat prītaḥ kathitavān asau / (228.1) Par.?
mahākālamatajñātvaṃ tasya kāpālikasya ca // (228.2) Par.?
tam uvāca pitā putraṃ tyaktvā vedān anarthakān / (229.1) Par.?
mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha // (229.2) Par.?
divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam / (230.1) Par.?
nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm // (230.2) Par.?
mahāpāśupatas tasmān mahākāla iva tvayā / (231.1) Par.?
mahākālamatasyārthe yatnād ārādhyatām iti // (231.2) Par.?
iti protsāhitas tena mahākālamatārthinā / (232.1) Par.?
yajñagupto bravīti sma prasthitāṃ kundamālikām // (232.2) Par.?
aham apy anugacchāmi bhavantaṃ tīrtham asthiram / (233.1) Par.?
dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti // (233.2) Par.?
tayā tu vāryamāṇo 'pi vācā mandaprayatnayā / (234.1) Par.?
mahākālamataprepsur asau naiva nivṛttavān // (234.2) Par.?
atha vārāṇasīṃ gatvā yajñaguptāya sā dadau / (235.1) Par.?
ratnaṃ nātimahāmūlyam iti cainam abhāṣata // (235.2) Par.?
asya ratnasya mūlyena yathāsukham ihāsyatām / (236.1) Par.?
na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā // (236.2) Par.?
tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ / (237.1) Par.?
veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām // (237.2) Par.?
gaṇikāḍākinībhiś ca pītasarvāṅgalohitaḥ / (238.1) Par.?
yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe // (238.2) Par.?
ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra / (239.1) Par.?
ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti // (239.2) Par.?
caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau / (240.1) Par.?
naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn // (240.2) Par.?
kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam / (241.1) Par.?
kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam // (241.2) Par.?
yajñaguptam athāvocad ekadā kundamālikā / (242.1) Par.?
bahudraviṇam utpādya dadāmi bhavate nidhim // (242.2) Par.?
tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam / (243.1) Par.?
trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ // (243.2) Par.?
aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi vā / (244.1) Par.?
bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ // (244.2) Par.?
aham apy adhunā gacchāmy avantinagarīṃ prati / (245.1) Par.?
sā hi kāpālikālīnā gaṇikānām ivākaraḥ // (245.2) Par.?
mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ / (246.1) Par.?
yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ // (246.2) Par.?
tatra kāpālikaḥ kaścin nihanyād api māṃ balī / (247.1) Par.?
kākatālīyamokṣā hi śastrapañjaracāriṇaḥ // (247.2) Par.?
ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi / (248.1) Par.?
svargavad brahmaghātena tena sā durgamā tvayā // (248.2) Par.?
tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava / (249.1) Par.?
prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti // (249.2) Par.?
āsīc cāsya prasannau me pādāv asya mahātmanaḥ / (250.1) Par.?
hanta saṃprati samprāptaṃ mahākālamataṃ mayā // (250.2) Par.?
loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam / (251.1) Par.?
sarvam apy ujhati sphītaṃ kimu grantham anarthakam // (251.2) Par.?
ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite / (252.1) Par.?
mahākālamataṃ tan me kathaṃ nāma na dāsyati // (252.2) Par.?
yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt / (253.1) Par.?
tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ // (253.2) Par.?
māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram / (254.1) Par.?
paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati // (254.2) Par.?
yuktam ityādi nirdhārya so 'bravīt kundamālikām / (255.1) Par.?
kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi // (255.2) Par.?
yā gatir bhavataḥ saiva mamāpi sahacāriṇaḥ / (256.1) Par.?
na hi gacchati pūrṇendau kalaṅko 'sya na gacchati // (256.2) Par.?
ityādi vadato valgu jātasaṃmadamānasā / (257.1) Par.?
anujñātavatī tasya gamanaṃ kundamālikā // (257.2) Par.?
athāvantipurīṃ gatvā yajñaguptam uvāca sā / (258.1) Par.?
iha bhadravaṭe bhadra vinayasva pathiśramam // (258.2) Par.?
āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit / (259.1) Par.?
yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā // (259.2) Par.?
ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ / (260.1) Par.?
āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ // (260.2) Par.?
āyuṣmantaḥ prajāvanto 'pitṛvanto 'pi vā samāḥ / (261.1) Par.?
na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn // (261.2) Par.?
evamādi tam uktvāsau gatvā siprāsarittaṭam / (262.1) Par.?
muktvā kāpālikākalpam amalām akarot tanum // (262.2) Par.?
kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā / (263.1) Par.?
śaraddyaur iva sābhāsīj jyotsnātārākulākulā // (263.2) Par.?
bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām / (264.1) Par.?
jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā // (264.2) Par.?
tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ / (265.1) Par.?
vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ // (265.2) Par.?
ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ / (266.1) Par.?
tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti // (266.2) Par.?
tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī / (267.1) Par.?
tān atidrutayā gatyā jagāma ca jagāda ca // (267.2) Par.?
paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām / (268.1) Par.?
alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām // (268.2) Par.?
patir mama hi gandharvaḥ krūratājitarākṣasaḥ / (269.1) Par.?
īrṣyāvān apramattaś ca sadā rakṣati mām asau // (269.2) Par.?
tena mām abhiyuñjānā kandarpaśaratāḍitā / (270.1) Par.?
yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti // (270.2) Par.?
tataḥ kāpālikair uktam uktaṃ yad anayā śriyā / (271.1) Par.?
tan na kevalam etasyām adhikaṃ copapadyate // (271.2) Par.?
trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte / (272.1) Par.?
āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ // (272.2) Par.?
tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram / (273.1) Par.?
anugṛhṇātu sasnehair iyam ālokitair iti // (273.2) Par.?
tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm / (274.1) Par.?
āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ // (274.2) Par.?
hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat / (275.1) Par.?
mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt // (275.2) Par.?
gṛhād gṛhītabhikṣā ca niryāya paricārikā / (276.1) Par.?
ā śiraścaraṇāṅguṣṭham apaśyat kundamālikām // (276.2) Par.?
cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ / (277.1) Par.?
praviśya kathayāmāsa svāminyai śanakair asau // (277.2) Par.?
utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā / (278.1) Par.?
śirīṣāmālikālolā duhitā kundamālikā // (278.2) Par.?
sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum / (279.1) Par.?
iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti // (279.2) Par.?
idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām / (280.1) Par.?
vācyatām anapekṣyaiva snehād etac cacāra sā // (280.2) Par.?
bibheda lavaśaḥ picchaṃ kapālaṃ ca kapālaśaḥ / (281.1) Par.?
cicheda guḍikāṃ śaśvat śaṅkhasphaṭikamaṇḍanam // (281.2) Par.?
pāṭayitvā ca tāṃ tasyās tantuśaḥ kaṇṭhakaṇṭhikām / (282.1) Par.?
maṅgalasnānaśuddhāṃ tāṃ śuddhāntam anayat tataḥ // (282.2) Par.?
tatrainām abravīn mātā mātarviśrabdham ucyatām / (283.1) Par.?
kim etad evam eveti sā tatas tām abhāṣata // (283.2) Par.?
akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī / (284.1) Par.?
asatībhir api kṣiptaṃ caret kāpālikavratam // (284.2) Par.?
āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya / (285.1) Par.?
asti me guru kartavyaṃ sādhyate tac ca tair iti // (285.2) Par.?
atha sāgaradattas tām ālokya vyāhṛtāgataḥ / (286.1) Par.?
kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca // (286.2) Par.?
taṃ ca dṛṣṭvā tathābhūtam atrastā kundamālikā / (287.1) Par.?
āśvāsayitum āliṅgya vavande vijahāsa ca // (287.2) Par.?
abravīc cainam āśvastam āste bhadravaṭāśrame / (288.1) Par.?
jāmātā tava sa syālais tasmād ānāyyatām iti // (288.2) Par.?
tadādiṣṭaiś ca saṃrabdhair gṛhītaḥ syālakair asau / (289.1) Par.?
labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ // (289.2) Par.?
kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati / (290.1) Par.?
tvām āhūyati rājeti sasmitāś cainam abruvan // (290.2) Par.?
tatas tān pratyabhijñāya saṃbhāvya vadhabandhane / (291.1) Par.?
mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ // (291.2) Par.?
sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām / (292.1) Par.?
mama kāpāliko mitraṃ yāvad āyāty asāv iti // (292.2) Par.?
sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase / (293.1) Par.?
sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān // (293.2) Par.?
niṣprayojanasauhārdā vacaḥsadṛ / (294.1) Par.?
suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti // (294.2) Par.?
taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ / (295.1) Par.?
gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam // (295.2) Par.?
tatra sāgaradattena prītikaṇṭakitatvacā / (296.1) Par.?
pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ // (296.2) Par.?
kṛtārghādisaparyaś ca sa nivartitabhojanaḥ / (297.1) Par.?
adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām // (297.2) Par.?
tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ / (298.1) Par.?
āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan // (298.2) Par.?
sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā / (299.1) Par.?
vācālakalahaṃseva niṣkalaṅkāmbarā śarat // (299.2) Par.?
guravaḥ satkṛtā mūrdhnā vācā savayasas tayā / (300.1) Par.?
yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā // (300.2) Par.?
adhyāsya ca puraḥ pitror asau vāmanam āsanam / (301.1) Par.?
vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat // (301.2) Par.?
āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ / (302.1) Par.?
dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā // (302.2) Par.?
athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ / (303.1) Par.?
kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam // (303.2) Par.?
kim ataḥ paramāścaryaṃ yan nāgarikayānayā / (304.1) Par.?
tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ // (304.2) Par.?
virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam / (305.1) Par.?
iti ye vicikitseyus teṣām eṣā nidarśanam // (305.2) Par.?
sarvathā guruvākyena yan mayā caritaṃ mahat / (306.1) Par.?
tasmād asmy anayaivādya mocitaḥ pātakād iti // (306.2) Par.?
vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā / (307.1) Par.?
sahajāmātṛkānītā svagṛhaṃ kundamālikā // (307.2) Par.?
tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam / (308.1) Par.?
sa dattvā yajñaguptāya sasmitas tām abhāṣata // (308.2) Par.?
yathā dvijātikarmabhyo na hīyate patis tava / (309.1) Par.?
tvayā dhīratayā putri tathā saṃpādyatām iti // (309.2) Par.?
tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ / (310.1) Par.?
na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ // (310.2) Par.?
dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām / (311.1) Par.?
niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam // (311.2) Par.?
paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ / (312.1) Par.?
saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ // (312.2) Par.?
Duration=1.0247740745544 secs.