Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7562
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā / (1.1) Par.?
punarvasugṛhe stokān divasān avasaṃ sukhī // (1.2) Par.?
kadācin mandirāgrasthaḥ kurvann āśāvalokanam / (2.1) Par.?
śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm // (2.2) Par.?
kavibhis tair anātmajñair buddhir āyāsyate vṛthā / (3.1) Par.?
ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ // (3.2) Par.?
sarvathā taṃ vidhātāraṃ dhig yat kiṃcanakāriṇam / (4.1) Par.?
yenākāraviruddho 'syām ācāro durbhagaḥ kṛtaḥ // (4.2) Par.?
sarvo hi viniyogārtham arthaḥ sarveṇa sṛjyate / (5.1) Par.?
ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ // (5.2) Par.?
dhātrā punar iyaṃ sṛṣṭā komaleva mṛṇālinī / (6.1) Par.?
śoṣitā tuhineneti dhik tasya khalatām iti // (6.2) Par.?
tatas tāṃ ciram ālokya nirnimiṣeṇa cakṣuṣā / (7.1) Par.?
gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum // (7.2) Par.?
alaṃkṛtapurīmārgair ūrugauravamantharaiḥ / (8.1) Par.?
eṣā pravrajitā bhadra kva gacchati gatair iti // (8.2) Par.?
tenoktam ṛṣidatteyam ārhataṃ dharmam āsthitā / (9.1) Par.?
vītarāgatayā siddhān atiśete jinān api // (9.2) Par.?
eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām / (10.1) Par.?
kanyakāntaḥpurād eti yāti svaśayanāsanam // (10.2) Par.?
ityādi kathayitvāsāv ṛṣidattām avandata / (11.1) Par.?
ambike sahaśiṣyāyās te namo 'stu namo 'stv iti // (11.2) Par.?
taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti / (12.1) Par.?
kimartham iti tenokte tayoktam avadhīyatām // (12.2) Par.?
jñānādhikṣiptasarvajñau rūpavismāritasmarau / (13.1) Par.?
dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ // (13.2) Par.?
tatsaṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā / (14.1) Par.?
draviṇaṃ kṛpaṇeneva pracchannam upabhujyate // (14.2) Par.?
suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī / (15.1) Par.?
sukhasaṃvaraṇāyāsād viparītas tu duḥkhitaḥ // (15.2) Par.?
suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān / (16.1) Par.?
teṣām atrānayopāyaḥ samarthaś cintyatām iti // (16.2) Par.?
athoccair gomukhenoktam acireṇa punarvasuḥ / (17.1) Par.?
[... ein Vers oder Satz] // (17.2) Par.?
[... ein Vers oder Satz] / (18.1) Par.?
sahanandopanandaśca jināyatanamaṇḍapam // (18.2) Par.?
arhatas tatra vanditvā saṃghaṃ cīvaravāsasam / (19.1) Par.?
ṛṣidattāṃ ca tad datte viṣṭare samupāviśam // (19.2) Par.?
avalambitabāhus tu muktakakṣaś ca gomukhaḥ / (20.1) Par.?
sthitvā devakuladvāre jinastotram udāharat // (20.2) Par.?
namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ / (21.1) Par.?
ṛṣabhapramukhebhyaś ca sarvajñebhyo namo 'stv iti // (21.2) Par.?
sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi / (22.1) Par.?
ityādi bahu nirgranthāḥ prītyāstuvata gomukham // (22.2) Par.?
athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan / (23.1) Par.?
abravīt suprasannau me bhavantau bhavatām iti // (23.2) Par.?
tayā tv asya prayuktāśīr asmākaṃ laghuśāsane / (24.1) Par.?
śrāvakasyāpi saṃvādyā pratipattir bhavatv iti // (24.2) Par.?
athoktam upanandena vīṇāgoṣṭhī pravartyatām / (25.1) Par.?
eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdām iti // (25.2) Par.?
anyenoktam anāyāte pravīṇe gaṅgarakṣite / (26.1) Par.?
asaṃnihitahaṃseva nalinī nīravā sabhā // (26.2) Par.?
tasmān mahāpratīhāraṃ bhavanto gaṅgarakṣitam / (27.1) Par.?
udīkṣantām iti tataḥ samprāpto gaṅgarakṣitaḥ // (27.2) Par.?
taṃ dṛṣṭvā nāgarair uktam āryajyeṣṭhasya vāsya vā / (28.1) Par.?
ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavān iti // (28.2) Par.?
āsīc ca mama yat satyaṃ satyam evāsmi rūpavān / (29.1) Par.?
gaṅgarakṣitarūpeṇa rūpaṃ me sadṛśaṃ yataḥ // (29.2) Par.?
yadīyam etadīyena rūpeṇāpy upacaryate / (30.1) Par.?
upamānam upādeyaḥ so 'pi rūpavatām iti // (30.2) Par.?
vanditvā jinam agranthān ṛṣidattāṃ ca māṃ ca saḥ / (31.1) Par.?
upāviśat punaś coktam upanandena pūrvavat // (31.2) Par.?
tataḥ pravrajitāha sma śreṣṭhini priyadarśane / (32.1) Par.?
anāyāte sadaḥ sarvam idam apriyadarśanam // (32.2) Par.?
ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā / (33.1) Par.?
ayam āyāta ity ākhyan nāgarāḥ priyadarśanam // (33.2) Par.?
āsīc ca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ / (34.1) Par.?
eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā // (34.2) Par.?
straiṇībhir gatisaṃsthānavāṇībhir vyaktam etayā / (35.1) Par.?
kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ // (35.2) Par.?
sā tu vanditadevādiḥ sādaraṃ mām avandata / (36.1) Par.?
ciraṃ sundari jīveti mayāpi prativanditā // (36.2) Par.?
tataḥ krodhāruṇākṣeṇa gomukhenāham īkṣataḥ / (37.1) Par.?
citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram // (37.2) Par.?
ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā / (38.1) Par.?
sagomukham apaśyan mām ā śiraścaraṇaṃ ciram // (38.2) Par.?
atha prapañcam ākṣeptum etaṃ sapadi gomukhaḥ / (39.1) Par.?
abhāṣata suhṛdvargaṃ goṣṭhī prastūyatām iti // (39.2) Par.?
upanandas tataḥ pūrvaṃ tathā vīṇām avādayat / (40.1) Par.?
yathā vigatarāgād yair nirgranthair api mūrchitam // (40.2) Par.?
upanandāt tato nandaṃ nandād api punarvasum / (41.1) Par.?
punarvasor agād vīṇā kramāt taṃ gaṅgarakṣitam // (41.2) Par.?
upanandādikānāṃ ca jitanāradaparvatam / (42.1) Par.?
parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ // (42.2) Par.?
kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt / (43.1) Par.?
sarasvatīva vittāḍhyād īśvarād durgataṃ gatā // (43.2) Par.?
gomukhas tu tato vīṇām avādayata līlayā / (44.1) Par.?
yathā nāgarikair dīnair īkṣito gaṅgarakṣitaḥ // (44.2) Par.?
gomukhāṅkāt tato vīṇā yāti sma priyadarśanam / (45.1) Par.?
kulaṭeva priyotsaṅgāt kāminaṃ priyadarśanam // (45.2) Par.?
tataḥ pravādite tasmin pragīte cātimānuṣam / (46.1) Par.?
vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum // (46.2) Par.?
kiṃtu nāradaśiṣyo 'yaṃ suto vā tumbaror iti / (47.1) Par.?
yat satyam aham apy āsam adbhutaśrutivismitaḥ // (47.2) Par.?
muktavīṇe tatas tatra śanair māṃ gomukho 'bravīt / (48.1) Par.?
adhunā prāptaparyāyaṃ vādanaṃ bhavatām iti // (48.2) Par.?
hasitvā tam athāvocam adyāpi hi śiśur bhavān / (49.1) Par.?
yo māṃ yatra kvacit tucche pravartayati vastuni // (49.2) Par.?
nagnaśramaṇakānāṃ ca kirāṭānāṃ ca saṃnidhau / (50.1) Par.?
vīṇāṃ vādayamānasya mādṛśaḥ kīdṛśaṃ phalam // (50.2) Par.?
iti śrutvedam ukto 'ham anena kṛtamanyunā / (51.1) Par.?
campāyāṃ kīdṛśaṃ kāryam abhavad bhavatām iti // (51.2) Par.?
tatas tam uktavān asmi śrūyatām yadi na śrutam / (52.1) Par.?
prāptir gandharvadattāyās tatra kāryam abhūd iti // (52.2) Par.?
athāyam avadat tatra devīprāptiḥ phalaṃ yadi / (53.1) Par.?
ihāpi gomukhaprāptiḥ phalam uttamam iṣyatām // (53.2) Par.?
yuṣmadanyo na māṃ kaścid vīṇayā jitavān iti / (54.1) Par.?
idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ // (54.2) Par.?
so 'yam asmadyaśaścauro yadi nāśu nigṛhyate / (55.1) Par.?
tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti // (55.2) Par.?
mama tv āsīd asaṃdigdhaṃ sarvam atropapadyate / (56.1) Par.?
maraṇābhyadhikakleśo mānabhaṅgo hi māninām // (56.2) Par.?
śāstrārthajñānamattasya nigṛhītasya vādinaḥ / (57.1) Par.?
kāntayā ca vimuktasya duḥkhaṃ kenopamīyate // (57.2) Par.?
tasmād etad iha nyāyyam iti niścitya sādaram / (58.1) Par.?
vyavasthāpayituṃ tantrīr ārabhe durvyavasthitāḥ // (58.2) Par.?
tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ / (59.1) Par.?
anyonyasya niraikṣanta vadanāni sadaḥsadaḥ // (59.2) Par.?
tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ / (60.1) Par.?
hā hā kim idam ity uktvā pustanyastā ivābhavan // (60.2) Par.?
athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā / (61.1) Par.?
taiś ca muktāyatocchvāsair jīvaloko 'valokitaḥ // (61.2) Par.?
harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham / (62.1) Par.?
abhrājata tataḥ sadyo gomukhānanapaṅkajam // (62.2) Par.?
jitagomukhadarpas tu jito 'pi priyadarśanaḥ / (63.1) Par.?
jitadurjayavādīva prītimān mām abhāṣata // (63.2) Par.?
śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ / (64.1) Par.?
iti me prasthitā kīrtir ā payodhivasuṃdharām // (64.2) Par.?
pūrṇā hi vasudhā śūdrair na ca tān veda kaścana / (65.1) Par.?
rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ // (65.2) Par.?
kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ / (66.1) Par.?
vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti // (66.2) Par.?
asyām eva tu velāyām avocad gaṅgarakṣitaḥ / (67.1) Par.?
ayam eva mamāpy arthaḥ saphalīkriyatām iti // (67.2) Par.?
tatas tau gomukhenoktau bhavantāv āgamārthinau / (68.1) Par.?
anāyāsopadeśau ca yat tad evaṃ bhavatv iti // (68.2) Par.?
sa mayā śanakair uktaḥ kṣipram eva tvayānayoḥ / (69.1) Par.?
prārthanā pratipanneti gomukhenoditaṃ tataḥ // (69.2) Par.?
śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram / (70.1) Par.?
yac cānyad api tat sarvaṃ gaṅgarakṣitarakṣitam // (70.2) Par.?
yasya ca svayam evāyaṃ dāsyām abhyanugacchati / (71.1) Par.?
tasyāpadbhir asaṃkīrṇā hastasthāḥ sarvasaṃpadaḥ // (71.2) Par.?
aśeṣaśreṇibhartā ca śreṣṭhitvāt priyadarśanaḥ / (72.1) Par.?
sa yasya kiṃkaras tasya kiṃkarā sakalā purī // (72.2) Par.?
etat phalam abhipretya mayaitābhyāṃ pratiśrutam / (73.1) Par.?
na hy anālocyakartāraḥ kiṃkarā bhavatām iti // (73.2) Par.?
praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ / (74.1) Par.?
namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham // (74.2) Par.?
Duration=0.21239399909973 secs.