Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7564
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra nandādibhir mitrair ārādhanaviśāradaiḥ / (1.1) Par.?
akṛtrimasuhṛdbhāvaiḥ saṃgataḥ sukham āsiṣi // (1.2) Par.?
ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ / (2.1) Par.?
atha nītam anāhārair asmābhir api tad dinam // (2.2) Par.?
asau tu sāyam āgatya nātisvābhāvikākṛtiḥ / (3.1) Par.?
tad anāthamatodvignaṃ māṃ vinītavad uktavān // (3.2) Par.?
rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe / (4.1) Par.?
bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca // (4.2) Par.?
tadgaveṣayamāṇena mayādya gamitaṃ dinam / (5.1) Par.?
kārye hi guruṇi vyagraṃ jighatsāpi na bādhate // (5.2) Par.?
sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye / (6.1) Par.?
tasmān mā mām apaśyantaḥ kṛdhvaṃ duḥkhāsikām iti // (6.2) Par.?
mayā cāyam anujñātaḥ kṣiptasaptāṣṭavāsaraḥ / (7.1) Par.?
madamantharasaṃcāro bahujalpann upāgamat // (7.2) Par.?
athainam aham ālokya krodhakṣobhitamānasaḥ / (8.1) Par.?
sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam // (8.2) Par.?
īdṛśas tādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ / (9.1) Par.?
iti paṅgos turaṃgasya kṛtā garuḍavegatā // (9.2) Par.?
pūrvaṃ brāhmaṇam ākhyāya samastāyāḥ puraḥ puraḥ / (10.1) Par.?
adhunā madhunā mattaḥ kathaṃ paśyasi mām iti // (10.2) Par.?
atha mām ayam āha sma na madaḥ pāramārthikaḥ / (11.1) Par.?
sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ // (11.2) Par.?
mattasya kila vāgdoṣāḥ pāruṣyānṛtatādayaḥ / (12.1) Par.?
dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ // (12.2) Par.?
tatas tam uktavān asmi saṃbhāvitaguṇasya te / (13.1) Par.?
madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate // (13.2) Par.?
athānenoktam astīti katham ity udite mayā / (14.1) Par.?
ayam ārabhatākhyātuṃ lajjāmantharitākṣaram // (14.2) Par.?
śrūyatām ṛṣidattā me yatra netrapathaṃ gatā / (15.1) Par.?
ārabhya divasāt tasmāc cetoviṣayatām iti // (15.2) Par.?
niravagrahatāṃ buddhvā cittasyātha mamābhavat / (16.1) Par.?
kasmād aviṣaye cakṣuś cetasā me prasāritam // (16.2) Par.?
jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca / (17.1) Par.?
rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsv api // (17.2) Par.?
nūnam eṣā parigrāhyā mama pravrajitā yataḥ / (18.1) Par.?
saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ // (18.2) Par.?
tasmād asyām aniṣṭasya saṃkalpasya nibandhanam / (19.1) Par.?
jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham // (19.2) Par.?
nānākārair vinodaiś ca deśāntarakathādibhiḥ / (20.1) Par.?
dvitrair eva dinais tasyā viśvāsam udapādayam // (20.2) Par.?
ekadā prastutālāpaḥ pṛṣṭo 'ham ṛṣidattayā / (21.1) Par.?
ke ke deśās tvayā dṛṣṭāḥ krāmatā pṛthivīm iti // (21.2) Par.?
samṛddhiḥ saśarīreva kauśāmbī yatra pattanam / (22.1) Par.?
vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā // (22.2) Par.?
tayoktam alam ālāpair aparais tava durbhagaiḥ / (23.1) Par.?
kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā // (23.2) Par.?
atha jānāsi kauśāmbyām ākārajitamanmatham / (24.1) Par.?
gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti // (24.2) Par.?
athācintayam ātmānam etasyai kathayāmi kim / (25.1) Par.?
athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti // (25.2) Par.?
tato 'ham uktavān ārye jānāsīti kim ucyate / (26.1) Par.?
ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt // (26.2) Par.?
athavā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt / (27.1) Par.?
tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ // (27.2) Par.?
athāsau locanāntena bāṣpastimitapakṣmaṇā / (28.1) Par.?
sānurāgeva dṛṣṭvā māṃ ciraṃ mantharam abravīt // (28.2) Par.?
gomukhaḥ kila rūpeṇa kalākauśalacāriṇā / (29.1) Par.?
vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau // (29.2) Par.?
yadi cāsau tvadākāras tvatkalājālapeśalaḥ / (30.1) Par.?
vidyādharakumāreṇa gomukhaḥ sadṛśas tataḥ // (30.2) Par.?
yas tvadākāravijñānaḥ sarvathā puṇyavān asau / (31.1) Par.?
gandhaśailo 'pi hi ślāghyas tulyamānaḥ sumeruṇā // (31.2) Par.?
ity uktvā cīvarāntena mukham āvṛtya nīcakaiḥ / (32.1) Par.?
asau roditum ārabdhā sotkamastanamaṇḍalā // (32.2) Par.?
ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā / (33.1) Par.?
rudyate mṛtapatyeva gomukhaśravaṇād iti // (33.2) Par.?
tayoktaṃ śrūyatām asti vidvān rājagṛhe vaṇik / (34.1) Par.?
padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ // (34.2) Par.?
kuṭumbācāracature priye patyuḥ pativrate / (35.1) Par.?
sumanā mahadinnā ca tasya bhārye babhūvatuḥ // (35.2) Par.?
tayor abhavatāṃ putrau mātṛnāmasanāmakau / (36.1) Par.?
putrābhyāṃ dayite pitros tathā duhitarāv api // (36.2) Par.?
tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā / (37.1) Par.?
nagaryāṃ pariṇītātra śreṣṭhinā kāliyena sā // (37.2) Par.?
duhitā mahadinnāyā yā ca mātuḥ sanāmikā / (38.1) Par.?
cedivatseśamitreṇa pariṇītarṣabheṇa sā // (38.2) Par.?
ṛṣabhān mahadinnāyām utpannaḥ kila gomukhaḥ / (39.1) Par.?
na kutaścin na kasyāṃcit kaścij jagati yādṛśaḥ // (39.2) Par.?
ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ / (40.1) Par.?
himādrer api niyānti saritaḥ kṣāravārayaḥ // (40.2) Par.?
sāhaṃ bālaiva gurubhir gomukhāya pratiśrutā / (41.1) Par.?
kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ // (41.2) Par.?
kāle kvacid atīte tu taṃ guṇair janavallabham / (42.1) Par.?
himakāla ivāsādhuḥ kālaḥ padmam anāśayat // (42.2) Par.?
tatkuṭumbaṃ tatas tena dhārakena vinākṛtam / (43.1) Par.?
unmūlitadṛḍhastambhamandirāvasthāṃ gatam // (43.2) Par.?
vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe / (44.1) Par.?
sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā // (44.2) Par.?
saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham / (45.1) Par.?
pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ // (45.2) Par.?
atra cāgādhajainendraśāstrasāgarapāragā / (46.1) Par.?
āsīcchrutadharā nāma śramaṇā karuṇāvatī // (46.2) Par.?
etaṃ vācā samānīya mantrāgadaviśāradā / (47.1) Par.?
mām asāv acireṇaiva tasmād vyādher amocayat // (47.2) Par.?
svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛham ānayat / (48.1) Par.?
atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā // (48.2) Par.?
tataḥ śrutadhārāyai mām arpayat sumanāḥ punaḥ / (49.1) Par.?
sa ca yātaḥ punar vyādhir mantrāgadabhayād iva // (49.2) Par.?
śravaṇām avadad dainyād durmanāḥ sumanās tataḥ / (50.1) Par.?
pravrajyāgrāhaṇeneyaṃ bālikā jīvyatām iti // (50.2) Par.?
tathā cāgrāhayat sā mām arhatpravacanaṃ yathā / (51.1) Par.?
sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama // (51.2) Par.?
kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām / (52.1) Par.?
nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat // (52.2) Par.?
nirvṛttāyāṃ tatas tasyāṃ saṃhatya śramaṇāgaṇaḥ / (53.1) Par.?
gaṇanīm akarod asmin vihāre mām anicchatīm // (53.2) Par.?
dhyānaṃ yad yat samāpadya devatālambanaṃ niśi / (54.1) Par.?
balād ālambanaṃ tatra gomukhaḥ saṃnidhīyate // (54.2) Par.?
yadā yadā ca gośabdam adhīyānā vadāmy aham / (55.1) Par.?
mukhottarapadas tatra jāyate sa tadā tadā // (55.2) Par.?
jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam / (56.1) Par.?
gośabdapūrvapadatāṃ balāt tatropagacchati // (56.2) Par.?
gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādy api / (57.1) Par.?
iti cintāparādhīnā mahāntaṃ kālam akṣipam // (57.2) Par.?
tāvac ca na mayā tyaktā pratyāśā gomukhāśrayā / (58.1) Par.?
āgatā yāvad anyaiva vārttā dattanirāśatā // (58.2) Par.?
campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila / (59.1) Par.?
gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ // (59.2) Par.?
yac cāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam / (60.1) Par.?
vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā // (60.2) Par.?
āsīc ca mama jīvantī jīvitasya mahat phalam / (61.1) Par.?
ramyām ākarṇayiṣyāmi gomukhasya kathām iti // (61.2) Par.?
api cāparam apy asti jīvitālambanaṃ mama / (62.1) Par.?
hataḥ pravādamātreṇa gomukhaḥ śabarair iti // (62.2) Par.?
tena gomukhasaṃbandhām ākarṇya ruditaṃ mayā / (63.1) Par.?
amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti // (63.2) Par.?
mama tv āsīd yathāheyaṃ sarvaṃ tad upapadyate / (64.1) Par.?
yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā // (64.2) Par.?
svair iyaṃ gurubhir dattā madīyair api yārthitā / (65.1) Par.?
kumārī sānurāgā ca tasmān na tyāgam arhati // (65.2) Par.?
ityādi bahu nirdhārya tatsvīkaraṇakāraṇam / (66.1) Par.?
aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān // (66.2) Par.?
svādunā piṇḍapātena vandanena cikitsayā / (67.1) Par.?
mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam // (67.2) Par.?
vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram / (68.1) Par.?
mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti // (68.2) Par.?
ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ / (69.1) Par.?
śrāvakaiḥ saṃnidhāryantām annasaṃskārakārakāḥ // (69.2) Par.?
arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ / (70.1) Par.?
ṛṣibhyaḥ śramaṇābhyaś ca dātum icchāmi bhojanam // (70.2) Par.?
mithyādṛṣṭisahasrāṇi bhojayitvā yad arjyate / (71.1) Par.?
tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate // (71.2) Par.?
tena santīha yāvantaḥ priyasarvajñaśāsanāḥ / (72.1) Par.?
saśrāvakagaṇān āryāṃs tāṃs tad āmantryatām iti // (72.2) Par.?
sarvathā sādhitaḥ sūdair āhāraḥ sa tathā yathā / (73.1) Par.?
jitajihvair api prītaṃ jinaśāsanapāragaiḥ // (73.2) Par.?
athāham ṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ / (74.1) Par.?
patitas tuṅgaromāñcaḥ savepathuvijṛmbhakaḥ // (74.2) Par.?
tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā / (75.1) Par.?
duṣkaraḥ paritāpo 'pi yathā saṃbhāvitas tayā // (75.2) Par.?
kim etad iti cāpṛcchat sā mām ujjvalasaṃbhramā / (76.1) Par.?
dantakūjitasaṃbhinnaṃ mayāpy etan niveditam // (76.2) Par.?
ṣaḍrātrābhakṣaṇakṣāmo gṛhīto vātahetunā / (77.1) Par.?
jvareṇānubhavāmy etām avasthām īdṛśīm iti // (77.2) Par.?
tataḥ svasvapanāvāse śramaṇāgaṇasaṃkule / (78.1) Par.?
mām asau karuṇāviṣṭā saṃvāhitavatī ciram // (78.2) Par.?
atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ / (79.1) Par.?
mahājanavivikto 'yam āvāsaḥ kriyatām iti // (79.2) Par.?
ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ / (80.1) Par.?
tadabhiprāyajijñāsur atha tām idam abravam // (80.2) Par.?
ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api / (81.1) Par.?
vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaś ciram // (81.2) Par.?
ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ / (82.1) Par.?
pṛthagjanā janāś caite tena nirgamyatām iti // (82.2) Par.?
tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham / (83.1) Par.?
muktvā tvāṃ sthātum anyatra kiṃ punaḥ saṃtatajvaram // (83.2) Par.?
saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha / (84.1) Par.?
ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī // (84.2) Par.?
dhanyo jvaro 'pi yenedaṃ tvadaṅgam upayujyate / (85.1) Par.?
kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam // (85.2) Par.?
evamādi bruvāṇaiva prakhalīkṛtasādhunā / (86.1) Par.?
sā mahāgrahacaṇḍena gṛhītā bhāvajanmanā // (86.2) Par.?
mama tv āsīd iyaṃ cintā satyam āhuś cikitsakāḥ / (87.1) Par.?
sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti // (87.2) Par.?
madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ / (88.1) Par.?
kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ // (88.2) Par.?
tathā hi svedaromāñcabāṣpakampavijṛmbhikā / (89.1) Par.?
jvarasya parivāro 'yam aṅgam asyāḥ prabādhate // (89.2) Par.?
sarvathā smaraśāstreṣu yad iṅgitam udāhṛtam / (90.1) Par.?
lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam // (90.2) Par.?
tatas tām uktavān asmi dhik tvāṃ niṣkaruṇāśayām / (91.1) Par.?
śītajvarārtam aṅgair yā na pīḍayasi mām iti // (91.2) Par.?
athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak / (92.1) Par.?
viralevāruṇālokaṃ niśāntaśaśicandrikā // (92.2) Par.?
tatas tāv āvayoś caṇḍau tathāśleṣacikitsayā / (93.1) Par.?
apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau // (93.2) Par.?
yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam / (94.1) Par.?
saṃghaḥ saṃhatya tāṃ svasmān nivāsān niravāsayat // (94.2) Par.?
atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha / (95.1) Par.?
anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam // (95.2) Par.?
tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ / (96.1) Par.?
prītanāgarakānīkaṃ karagraham akārayat // (96.2) Par.?
tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā / (97.1) Par.?
athavā kiṃ vikalpena svayam ālokyatām iti // (97.2) Par.?
tathāpi kathitaṃ tena naiva saṃśayam atyajam / (98.1) Par.?
duḥśraddhānaṃ hi sahasā kākatālīyam īdṛśam // (98.2) Par.?
mālālaṃkāravastrādi gṛhopakaraṇāni ca / (99.1) Par.?
prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam // (99.2) Par.?
tatra cāsau mayā dṛṣṭā citrāṃśukavibhūṣaṇā / (100.1) Par.?
nānāpuṣpāṃ hasantīva vasantopavanaśriyam // (100.2) Par.?
pratimāḥ kāṣṭhamayyo 'pi śobhante bhūṣitās tathā / (101.1) Par.?
lajjitāsurakanyāsu tādṛśīṣu tu kā kathā // (101.2) Par.?
pravrajyāyāṃ punar yasyāḥ kāntir yāsīd akṛtrimā / (102.1) Par.?
durlabhāṇi kvacit tasyā vācakāny akṣarāṇy api // (102.2) Par.?
āsīc ca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ / (103.1) Par.?
alaṃkārakalāpasya gurusārasya dhāraṇam // (103.2) Par.?
alaṃkārāvṛtā tāvat kāntarūpasya cārutā / (104.1) Par.?
na śakyā sarvathā draṣṭuṃ janair lolekṣaṇair api // (104.2) Par.?
virūpasya tu vairūpyaṃ yat pracchādanam arhati / (105.1) Par.?
prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ // (105.2) Par.?
athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām / (106.1) Par.?
avandata prahṛṣṭāpi pravrajyātyāgalajjitā // (106.2) Par.?
tatas tām uktavān asmi sakhyāḥ kiṃ kāryam āśiṣā / (107.1) Par.?
sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā // (107.2) Par.?
mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila / (108.1) Par.?
kṣīṇaduḥsahaduḥkhatvān mokṣaṃ prāptāsi sarvathā // (108.2) Par.?
sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava / (109.1) Par.?
yoṣito hi jitadṛṣṭabhartṛkās toṣayanti jananīsakhījanam // (109.2) Par.?
Duration=0.46137714385986 secs.