Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityādikuṭilālāpakalāpagamitatrapām / (1.1) Par.?
tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ // (1.2) Par.?
ekadā punar āyātas tayānuṣṭhitasatkriyaḥ / (2.1) Par.?
vipaṇer gṛham āyātam apaśyaṃ priyadarśanam // (2.2) Par.?
kañcukaṃ muñcatas tasya mayā dṛṣṭaḥ payodharaḥ / (3.1) Par.?
payodharāntarālakṣyaḥ śaśīva parimaṇḍalaḥ // (3.2) Par.?
āsīc ca mama yoṣaiṣā yatas tuṅgapayodharā / (4.1) Par.?
stanakeśivatītvaṃ hi prathamaṃ strītvalakṣaṇam // (4.2) Par.?
lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti / (5.1) Par.?
bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam // (5.2) Par.?
athavā kiṃ vikalpena mamātimiracakṣuṣaḥ / (6.1) Par.?
na hi dṛṣṭena dṛṣṭārthe draṣṭur bhavati saṃśayaḥ // (6.2) Par.?
ityādibahusaṃkalpam animeṣavilocanam / (7.1) Par.?
apaśyad ṛṣidattā māṃ paśyantaṃ priyadarśanam // (7.2) Par.?
athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā / (8.1) Par.?
ātmānaṃ cetayasveti priyadarśanam abravīt // (8.2) Par.?
asāv api tam uddeśaṃ prakāśya jhagiti tviṣā / (9.1) Par.?
taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram // (9.2) Par.?
ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ / (10.1) Par.?
yayāpakramitaḥ śreṣṭhī mama locanagocarāt // (10.2) Par.?
utthāya ca tataḥ sthānāt sakāmakrodhagomukhaḥ / (11.1) Par.?
punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam // (11.2) Par.?
tataḥ kramaṃ parityajya kāmāvasthāparaṃparā / (12.1) Par.?
tumulāyudhiseneva yugapad mām abādhata // (12.2) Par.?
athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ / (13.1) Par.?
tathājñāpitavān asmi gomukhaṃ rūkṣayā girā // (13.2) Par.?
api pravrajitābhartaḥ priyā me priyadarśanā / (14.1) Par.?
akṛtapratikarmaiva kṣipram ānīyatām iti // (14.2) Par.?
sa tu mām abravīt trastaḥ kā nāma priyadarśanā / (15.1) Par.?
tyājitāḥ stha yayā sadyaś cetasaḥ sthiratām iti // (15.2) Par.?
mayoktaṃ tava yaḥ syālaḥ puruṣaḥ priyadarśanaḥ / (16.1) Par.?
ayam eva jagatsāraḥ pramadā priyadarśanā // (16.2) Par.?
yac ca vakṣyasi sarvasyāṃ vārāṇasyām ayaṃ pumān / (17.1) Par.?
bhavataḥ katham ekasya pramadeti tad ucyate // (17.2) Par.?
ṛṣidattā virakteti paricchinnā purā tayā / (18.1) Par.?
adhunā bhavataḥ kāntā jātety atra kim ucyate // (18.2) Par.?
gatānugatiko lokaḥ pravṛtto hi yathā tathā / (19.1) Par.?
paramārthaṃ punar veda sahasraikaḥ pumān iti // (19.2) Par.?
tenoktaṃ janatāsiddhaṃ viruddham api na tyajet / (20.1) Par.?
kriyate chagalaḥ śvāpi saṃhatya bahubhir balāt // (20.2) Par.?
tena yuṣmadvidhaiḥ prājñair na vācyaṃ sad apīdṛśam / (21.1) Par.?
aśraddheyaṃ na vaktavyaṃ pratyakṣam api yad bhavet // (21.2) Par.?
śrūyatāṃ ca kathā tāvad arthasyāsya prakāśikā / (22.1) Par.?
pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam // (22.2) Par.?
babhūva kauśiko nāma vedavedāṅgaviddvijaḥ / (23.1) Par.?
satyavratatayā loke prasiddhaḥ satyakauśikaḥ // (23.2) Par.?
kadācid abhiṣekāya tena yātena jāhnavīm / (24.1) Par.?
saśiṣyaparivāreṇa tarantī prekṣitā śilā // (24.2) Par.?
mahatāsau prayatnena śiṣyān anvaśiṣat tataḥ / (25.1) Par.?
nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti // (25.2) Par.?
athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ / (26.1) Par.?
vipaṇau mantrayāṃcakre kasyacid vaṇijaḥ puraḥ // (26.2) Par.?
śreṣṭhi kiṃ na śṛṇoṣy ekam āścaryaṃ kathayāmi te / (27.1) Par.?
tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti // (27.2) Par.?
athāntaḥpurikā dāsī kimapi kretum āgatā / (28.1) Par.?
etadālāpam ākarṇya rājapatnyai nyavedayat // (28.2) Par.?
tayāpi kathitaṃ rājñe sa tāṃ pṛṣṭvā paraṃparām / (29.1) Par.?
baṭunākhyātam āhvāyya pṛṣṭavān satyakauśikam // (29.2) Par.?
satyaṃ brūhīti no vācyaḥ satyavādivrato bhavān / (30.1) Par.?
mithyā brūhīti no vācyaḥ kāmī mithyāvrato hi saḥ // (30.2) Par.?
kiṃtu yat piṅgalenoktam etad yuktaṃ parīkṣitum / (31.1) Par.?
pramadāt satyam apy ete vadanti baṭavo yataḥ // (31.2) Par.?
saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā / (32.1) Par.?
kim etat satyam āhosvin mṛṣety ākhyāyatām iti // (32.2) Par.?
āsīc cāsya dhig etāṃ me ninditāṃ satyavāditām / (33.1) Par.?
duḥśraddhānam aniṣṭaṃ ca yan mayā vācyam īdṛśam // (33.2) Par.?
na satyam api tad vācyaṃ yad uktam asukhāvaham / (34.1) Par.?
iti satyapravādo 'yaṃ na tyājyaḥ satyavādibhiḥ // (34.2) Par.?
tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam / (35.1) Par.?
asatyam abhidhāsyāmi satyavādaśatādhikam // (35.2) Par.?
athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ / (36.1) Par.?
agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau // (36.2) Par.?
kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ / (37.1) Par.?
capalasyopamānaṃ hi prathamaṃ baṭumarkaṭāḥ // (37.2) Par.?
viṣaṇṇam iti viśvāsya rājānaṃ satyakauśikaḥ / (38.1) Par.?
viruddhavādinaṃ kruddhaḥ piṅgalaṃ niravāsayat // (38.2) Par.?
tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā / (39.1) Par.?
satyam satyapratijño 'pi nāvadat satyakauśikaḥ // (39.2) Par.?
yuṣmākaṃ punar ajñātaśīlacāritrajanmanām / (40.1) Par.?
viruddham idam īdṛk kaḥ śraddadhyād vadatām iti // (40.2) Par.?
sa mayokto bhavān eva duḥśraddhānasya bhāṣitā / (41.1) Par.?
yasyāsmin pramadāratne pumān iti viparyayaḥ // (41.2) Par.?
kiṃ cānena pralāpena strīratnaṃ priyadarśanām / (42.1) Par.?
acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti // (42.2) Par.?
evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ / (43.1) Par.?
vaidyarājaṃ samāhūya vaidyarājam upāgamat // (43.2) Par.?
sa mamālāpam ākarṇya kāyacchāyāṃ vilokya ca / (44.1) Par.?
pradhārya cāparair vaidyaiḥ śanakair idam abravīt // (44.2) Par.?
mānaso 'sya vikāro 'yam īpsitālābhahetukaḥ / (45.1) Par.?
tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti // (45.2) Par.?
atha nandopanandābhyāṃ saṃskāryāhāram ādarāt / (46.1) Par.?
māṃ punarvasuhastena gomukhaḥ prāg abhojayat // (46.2) Par.?
sa cāhāraḥ susaṃskāro lobhano 'py amṛtāśinām / (47.1) Par.?
triphalākvāthavaddveṣān mamāṅgāni vyadhūnayat // (47.2) Par.?
tato nandopanandābhyāṃ bhojyamānaḥ krameṇa tau / (48.1) Par.?
saviṣādau karomi sma viṣādāv iva vairiṇau // (48.2) Par.?
teṣu vandhyaprayatneṣu gomukhaḥ priyadarśanam / (49.1) Par.?
lajjāmandapadanyāsaṃ namitānanam ānayat // (49.2) Par.?
sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ / (50.1) Par.?
grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā // (50.2) Par.?
ye tatpāṇisarojasaṅgasubhagā grāsā mayā svāditās taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ / (51.1) Par.?
śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām // (51.2) Par.?
Duration=0.30671191215515 secs.