Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau / (1.1) Par.?
priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ // (1.2) Par.?
atha krodhāruṇamukho gomukhaḥ priyadarśanam / (2.1) Par.?
pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān // (2.2) Par.?
sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā / (3.1) Par.?
pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama // (3.2) Par.?
pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt / (4.1) Par.?
yasya yas tasya kas tasmād arātir aparaḥ paraḥ // (4.2) Par.?
ity uktaḥ sa viṣādena tyājitaś campakābhatām / (5.1) Par.?
rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām // (5.2) Par.?
taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm / (6.1) Par.?
pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ // (6.2) Par.?
suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ / (7.1) Par.?
priyadarśanasaṃprāpter upāyam agaveṣayam // (7.2) Par.?
evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau / (8.1) Par.?
vismitau ciram ālokya sthavirau mām avocatām // (8.2) Par.?
kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ / (9.1) Par.?
bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti // (9.2) Par.?
idam ākarṇya yat satyam īṣad ākulamānasaḥ / (10.1) Par.?
gomukhasya smarāmi sma vicāracaturaṃ manaḥ // (10.2) Par.?
kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti / (11.1) Par.?
vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ // (11.2) Par.?
yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ / (12.1) Par.?
sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate // (12.2) Par.?
ye ca kecij janā yeṣāṃ viṣaye sukham āsate / (13.1) Par.?
rājñām ājñām avajñāya teṣāṃ jīvanti te katham // (13.2) Par.?
amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam / (14.1) Par.?
ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam // (14.2) Par.?
niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ / (15.1) Par.?
kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ // (15.2) Par.?
paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca / (16.1) Par.?
rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam // (16.2) Par.?
gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ / (17.1) Par.?
prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ // (17.2) Par.?
samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā / (18.1) Par.?
ko hi varṇayituṃ śakto naro meror adhityakām // (18.2) Par.?
tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ / (19.1) Par.?
saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ // (19.2) Par.?
śrutismṛtipurāṇādigranthasāgarapāragaiḥ / (20.1) Par.?
dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam // (20.2) Par.?
viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām / (21.1) Par.?
sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam // (21.2) Par.?
svastikṛtvā tatas tasmai jātarūpāṅgam ānasam / (22.1) Par.?
adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam // (22.2) Par.?
nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ / (23.1) Par.?
tatas tārakarājākhyaṃ senābhṛtāram aikṣata // (23.2) Par.?
sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ / (24.1) Par.?
avocad vacanaṃ cāru vispaṣṭamadhurākṣaram // (24.2) Par.?
āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam / (25.1) Par.?
rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate // (25.2) Par.?
yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ / (26.1) Par.?
sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā // (26.2) Par.?
asyām asya prasūtasya brahmadattasya bhūpateḥ / (27.1) Par.?
ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ // (27.2) Par.?
asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt / (28.1) Par.?
saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ // (28.2) Par.?
antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam / (29.1) Par.?
atha sā gṛhiṇī tasya kāle putraṃ vyajāyata // (29.2) Par.?
tasmiñ jāte mahārājaḥ svātmajād api harṣade / (30.1) Par.?
pure sāntaḥpure ramyaṃ mahāmaham akārayat // (30.2) Par.?
sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām / (31.1) Par.?
aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ // (31.2) Par.?
evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ / (32.1) Par.?
dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ // (32.2) Par.?
tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ / (33.1) Par.?
kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata // (33.2) Par.?
devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat / (34.1) Par.?
lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ // (34.2) Par.?
so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt / (35.1) Par.?
cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām // (35.2) Par.?
athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām / (36.1) Par.?
jātāṃ putra iti khyātim anayal lobhadūṣitā // (36.2) Par.?
mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ / (37.1) Par.?
bhāryayā hi kṛtaṃ karma patyāv api vipacyate // (37.2) Par.?
kule ca kulaputrasya jāto jātismaraḥ punaḥ / (38.1) Par.?
etam īdṛśam ākāraṃ vahāmi jananinditam // (38.2) Par.?
asau ca yuvatir jātā kāntākārā ca dārikā / (39.1) Par.?
kasmaicid abhirūpāya varāya pratipādyatām // (39.2) Par.?
aham apy etam ātmānam aṅgavaikalyaninditam / (40.1) Par.?
prayāge saṃnyasiṣyāmi prasthāpayata mām iti // (40.2) Par.?
evamādy uktavān ukto vismitena sa bhūbhṛtā / (41.1) Par.?
pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti // (41.2) Par.?
anenāpi vihasyoktaṃ yad yad devāya rocate / (42.1) Par.?
asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti // (42.2) Par.?
athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam / (43.1) Par.?
aśeṣaṃ tat tad etena saviśeṣaṃ niveditam // (43.2) Par.?
athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ / (44.1) Par.?
āhainaṃ dārikā kasmai jāmātre dīyatām iti // (44.2) Par.?
ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān / (45.1) Par.?
rocate yo varas tasyai tasmai sā dīyatām iti // (45.2) Par.?
tato 'ntaḥpuram ānāyya sā sārdham ṛṣidattayā / (46.1) Par.?
pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ // (46.2) Par.?
asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ / (47.1) Par.?
bhavatyai rocate neti mātar ākhyāyatām iti // (47.2) Par.?
athāruṇakarachāyakapolekṣaṇayānayā / (48.1) Par.?
puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ // (48.2) Par.?
athāryajyeṣṭha ity ukte prasannākṣikapolayā / (49.1) Par.?
svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ // (49.2) Par.?
tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ / (50.1) Par.?
adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti // (50.2) Par.?
tato mandaspṛheṇeva mayā anādaramantharam / (51.1) Par.?
bhītāntaḥpuradṛṣṭena cirād idam udīritam // (51.2) Par.?
avanter aham āyātaḥ saha bhrātrā kanīyasā / (52.1) Par.?
vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā // (52.2) Par.?
kiṃtu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ / (53.1) Par.?
yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti // (53.2) Par.?
etasminn antare mandraṃ satālatumuladhvani / (54.1) Par.?
pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam // (54.2) Par.?
yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ / (55.1) Par.?
vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt // (55.2) Par.?
tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ / (56.1) Par.?
rājājire mamodāraṃ karagraham akārayat // (56.2) Par.?
dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam / (57.1) Par.?
samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ // (57.2) Par.?
āsīc ca mama lokoktir iyaṃ mayy eva saṃprati / (58.1) Par.?
vardhamāno yathā rājā śreṣṭhī jāta iti sthitā // (58.2) Par.?
atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ / (59.1) Par.?
priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ // (59.2) Par.?
ahorātre tv atikrānte sa gomukham apaśyataḥ / (60.1) Par.?
mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ // (60.2) Par.?
āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt / (61.1) Par.?
vidagdhasuhṛdāṃ kaścid api nāmānayed iti // (61.2) Par.?
tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ / (62.1) Par.?
adrākṣaṃ bhṛtyavargaṃ ca saṃcarantam itas tataḥ // (62.2) Par.?
cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe / (63.1) Par.?
balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama // (63.2) Par.?
atha nandopanandābhyām asāv ānāyito mayā / (64.1) Par.?
āsīnaḥ smayamānena sopālambham ivoditaḥ // (64.2) Par.?
kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate / (65.1) Par.?
tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt // (65.2) Par.?
sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam / (66.1) Par.?
na tu tatkāraṇair yogyair vinā sidhyati kasyacit // (66.2) Par.?
yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam / (67.1) Par.?
tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam // (67.2) Par.?
prabhavaḥ prabhavanto hi doṣābhāse manāg api / (68.1) Par.?
bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti // (68.2) Par.?
kim asmin bhavatā kārye kṛtam ity udite mayā / (69.1) Par.?
ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam // (69.2) Par.?
asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ / (70.1) Par.?
tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ // (70.2) Par.?
tatas trasaddrutagirā pṛṣṭo 'ham ṛṣidattayā / (71.1) Par.?
kim etad iti tasyaiva na mayā dattam uttaram // (71.2) Par.?
sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ / (72.1) Par.?
yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham // (72.2) Par.?
sātha pramodabāṣpārdrakapolāpṛcchad ādarāt / (73.1) Par.?
vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti // (73.2) Par.?
śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt / (74.1) Par.?
āma subhrū sa evāyam iti tasyai nyavedayam // (74.2) Par.?
athāsau sthiradhīratvaṃ gomukha śrūyatām iti / (75.1) Par.?
sāsūyā sapramodeva mām uktvākathayat kathām // (75.2) Par.?
āsīt sumanasaḥ kāpi priyā vidyādharī sakhī / (76.1) Par.?
divyajñānā marudvegā nāmnā ca priyadarśanā // (76.2) Par.?
sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt / (77.1) Par.?
tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti // (77.2) Par.?
tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam / (78.1) Par.?
śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ // (78.2) Par.?
asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ / (79.1) Par.?
sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati // (79.2) Par.?
uktā cāsmi purā sakhyā vyasane māṃ smarer iti / (80.1) Par.?
tataś cintitamātraiva dadṛśe priyadarśanā // (80.2) Par.?
tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā / (81.1) Par.?
avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām // (81.2) Par.?
eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ / (82.1) Par.?
priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ // (82.2) Par.?
athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram / (83.1) Par.?
kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt // (83.2) Par.?
prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ / (84.1) Par.?
drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam // (84.2) Par.?
amalānantapuṇyatvāt sarvajñāś cakravartinaḥ / (85.1) Par.?
paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā // (85.2) Par.?
tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam / (86.1) Par.?
cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ // (86.2) Par.?
oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā / (87.1) Par.?
idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti // (87.2) Par.?
tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ / (88.1) Par.?
vidyādharendrayogyeyaṃ pramadā priyadarśanā // (88.2) Par.?
kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā / (89.1) Par.?
ciraṃ sundari jīveti tenaiva viditaṃ mayā // (89.2) Par.?
na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ / (90.1) Par.?
yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama // (90.2) Par.?
tvaṃ ca gomukha eveti tadaiva jñātavaty aham / (91.1) Par.?
sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ // (91.2) Par.?
rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā / (92.1) Par.?
kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam // (92.2) Par.?
ityādibhir mayā cihnair ayam avyabhicāritaḥ / (93.1) Par.?
cakravartīti vijñātaḥ paścimaṃ stanadarśanam // (93.2) Par.?
yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ / (94.1) Par.?
ghaṭane durghaṭasyāpi caturo hi bhavān iti // (94.2) Par.?
evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave / (95.1) Par.?
yasmān niścitavān asmi trayaṃ maraṇakāraṇam // (95.2) Par.?
mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ / (96.1) Par.?
atra jīvati yas tasya mṛta evāmṛtopamaḥ // (96.2) Par.?
pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama / (97.1) Par.?
iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ // (97.2) Par.?
na cāsti durghaṭasyāsya ghaṭane mama kauśalam / (98.1) Par.?
tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti // (98.2) Par.?
niryātaś ca purībāhyaṃ maraṇopāyalipsayā / (99.1) Par.?
kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare // (99.2) Par.?
viparyasta nivartasva nindyān maraṇaniścayāt / (100.1) Par.?
na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti // (100.2) Par.?
tataḥ śithilitodvego girā khecarayānayā / (101.1) Par.?
puraḥ puruṣam adrākṣaṃ skandhāropitadārakam // (101.2) Par.?
asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ / (102.1) Par.?
iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ // (102.2) Par.?
mriyasva dharṣiṇīputra pretakhāditamātṛka / (103.1) Par.?
na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam // (103.2) Par.?
eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ / (104.1) Par.?
mārayiṣyāmi tad gaccha vaivasvatapurīm iti // (104.2) Par.?
tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ / (105.1) Par.?
etāvatā hi te kāryaṃ na madīyena mṛtyunā // (105.2) Par.?
mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām / (106.1) Par.?
tad bhavān māṃ sahasreṇa vikrīṇītāṃ mahātmasu // (106.2) Par.?
sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ / (107.1) Par.?
mā sma tasmād vinā kāryān mārayan māṃ bhavān iti // (107.2) Par.?
mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye / (108.1) Par.?
kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt // (108.2) Par.?
sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate / (109.1) Par.?
tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā // (109.2) Par.?
tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ / (110.1) Par.?
krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā // (110.2) Par.?
ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana / (111.1) Par.?
pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti // (111.2) Par.?
kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam / (112.1) Par.?
tat tat sumanase bhartrā kathitaṃ dhīracetase // (112.2) Par.?
yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru / (113.1) Par.?
tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam // (113.2) Par.?
tayā tayā ca tan mahyaṃ kubjāya kathitaṃ mayā / (114.1) Par.?
kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca // (114.2) Par.?
tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam / (115.1) Par.?
tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam // (115.2) Par.?
ityādy ākarṇya tat tasmād indrajālādhikādbhutam / (116.1) Par.?
prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ // (116.2) Par.?
kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api / (117.1) Par.?
prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam // (117.2) Par.?
Duration=0.41218400001526 secs.