Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam / (1.1) Par.?
upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ // (1.2) Par.?
tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ / (2.1) Par.?
ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti // (2.2) Par.?
atha yāte kvacit kāle saudhe sapriyadarśanaḥ / (3.1) Par.?
sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam // (3.2) Par.?
mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ / (4.1) Par.?
padamantharasaṃcāro yac cāvicchinnasaṃtatiḥ // (4.2) Par.?
na caiṣa kulanārīṇām upapattyā virudhyate / (5.1) Par.?
utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam // (5.2) Par.?
tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ / (6.1) Par.?
kimartham api sopāne caraty ābharaṇadhvani // (6.2) Par.?
evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ / (7.1) Par.?
citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ // (7.2) Par.?
tāsāṃ kumudikā nāma lokalocanakaumudī / (8.1) Par.?
pragalbhāpi vinīteva vanditvā mām abhāṣata // (8.2) Par.?
āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā / (9.1) Par.?
vijñāpayati vanditvā sādaraṃ rājadārikā // (9.2) Par.?
mayā vratakam uddiśya pūjitā devatādvijāḥ / (10.1) Par.?
vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti // (10.2) Par.?
atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam / (11.1) Par.?
vāsaḥkusumagandhāṃś ca hārigandhān upāsarat // (11.2) Par.?
athodvṛtya jagatsārān asau mahyam adarśayat / (12.1) Par.?
dviprakārān alaṃkārān naranārījanocitān // (12.2) Par.?
mayoktaṃ dvayam apy etad arhati priyadarśanā / (13.1) Par.?
preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati // (13.2) Par.?
idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām / (14.1) Par.?
tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ // (14.2) Par.?
yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam / (15.1) Par.?
anabhyastaṃ hi yad yena tena tad vastu duḥsaham // (15.2) Par.?
mamāmantrayate yāvān puruṣaḥ pramadājanaḥ / (16.1) Par.?
sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti // (16.2) Par.?
kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā / (17.1) Par.?
yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ // (17.2) Par.?
kiṃtu kāmayamānāpi kāmini kāmini priye / (18.1) Par.?
na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam // (18.2) Par.?
tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan / (19.1) Par.?
andhakāramukhenāhaṃ gomukhena iti bhāṣitaḥ // (19.2) Par.?
aryaputra duranteyam īdṛśībhir bhavādṛśām / (20.1) Par.?
lokayātrety athāvocam enaṃ parihasann iva // (20.2) Par.?
durantā vāthavā svantā na hīyaṃ prastutā mayā / (21.1) Par.?
athavā saṃkaṭāt trātā mamāsty eva bhavān iti // (21.2) Par.?
iti tasminn ahorātre gate kumudikādikāḥ / (22.1) Par.?
āgatyedam abhāṣanta savrīḍāvinayā iva // (22.2) Par.?
aryaputrāryaduhitā vanditvā rājadārikā / (23.1) Par.?
asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ // (23.2) Par.?
kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ / (24.1) Par.?
mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti // (24.2) Par.?
mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā / (25.1) Par.?
asti cet kṣānta evāsau tathāpy ākhyāyatām iti // (25.2) Par.?
tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā / (26.1) Par.?
āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti // (26.2) Par.?
āryajyeṣṭha yaśobhāginn ityādau kathite mayā / (27.1) Par.?
sāsūyā saviṣādeva vepamānedam abravīt // (27.2) Par.?
ayi vairiṇi bhartāram evaṃ vadati kāṅganā / (28.1) Par.?
yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā // (28.2) Par.?
na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau / (29.1) Par.?
parasaṃdeśahārī hi pratīto gaṇikājanaḥ // (29.2) Par.?
yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ / (30.1) Par.?
priyadarśanayā sārdham abhinnaiva hi me tanuḥ // (30.2) Par.?
aryaputras tvayā tasmād aryaputreti bhāṣyatām / (31.1) Par.?
tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate // (31.2) Par.?
asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā / (32.1) Par.?
vratakotsavam āsevya sāyāhne pratiyāsyati // (32.2) Par.?
iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ / (33.1) Par.?
etasmād yad asāv āha bhāryā prasthāpyatām iti // (33.2) Par.?
yā vadhūs tātapādānāṃ mama bhāryā ca sā katham / (34.1) Par.?
kuṭumbijanayoṣeva gacchet paragṛhān iti // (34.2) Par.?
atha māṃ gomukho 'vocat kim asthāne viśaṅkayā / (35.1) Par.?
nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ // (35.2) Par.?
maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam / (36.1) Par.?
tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti // (36.2) Par.?
tatas tadvacanān nyāyyād anujñātā satī mayā / (37.1) Par.?
prāsādāgrād avārohat samaṃ tu priyadarśanā // (37.2) Par.?
atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ / (38.1) Par.?
gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani // (38.2) Par.?
rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ / (39.1) Par.?
nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam // (39.2) Par.?
tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ / (40.1) Par.?
tad dinaṃ gamayāmi sma dīrghabandhanadurgamam // (40.2) Par.?
sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet / (41.1) Par.?
daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt // (41.2) Par.?
atha prāsādam āruhya rājamārgaṃ nirūpayan / (42.1) Par.?
tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam // (42.2) Par.?
avatīrya ca harmyāgrād dīpikācandrikāsakhīm / (43.1) Par.?
sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām // (43.2) Par.?
tām ādāya tataḥ pāṇau madapramadabādhitām / (44.1) Par.?
cirād āropayāmi sma harmyāgraśayanāntikam // (44.2) Par.?
kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām / (45.1) Par.?
tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam // (45.2) Par.?
śarāṭikuraraśreṇiḥ pulinān nalinīm iva / (46.1) Par.?
śiñjānā raśanā śayyāṃ tannitambād athāpatat // (46.2) Par.?
tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām / (47.1) Par.?
dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā // (47.2) Par.?
bahu śrotavyam atrāsti krameṇa śrūyatām iti / (48.1) Par.?
uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām // (48.2) Par.?
asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam / (49.1) Par.?
na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā // (49.2) Par.?
tataḥ parijanas tasyāḥ prāha māṃ rājadārikā / (50.1) Par.?
gṛhopavanam adhyāste tatra saṃbhāvyatām iti // (50.2) Par.?
praviśya ca mayā dṛṣṭā tasminn udyānapālikā / (51.1) Par.?
vasantasumanaḥkᄆptamālābharaṇadhāriṇī // (51.2) Par.?
sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ / (52.1) Par.?
aśokaṣaṇḍas tatrāste vivikte rājadārikā // (52.2) Par.?
anena cāryaduhitur vakreṇāpi tathā vrajaḥ / (53.1) Par.?
yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ // (53.2) Par.?
dūrāt kurabakānāṃ ca [... au4 Zeichenjh] kānanam / (54.1) Par.?
mādhavīsahakārānām aṅkolānāṃ ca varjaya // (54.2) Par.?
bhrāmyanmadhukarastena senāsaṃbādhapādapam / (55.1) Par.?
bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti // (55.2) Par.?
tena ca prasthitādrākṣaṃ kadambakuṭajān api / (56.1) Par.?
mālatīsaptaparṇāṃś ca mañjarīchannapallavān // (56.2) Par.?
mama tv āsīd aho śaktir dohadasya varīyasī / (57.1) Par.?
anṛtāv api yenaite jṛmbhitāḥ pādapā iti // (57.2) Par.?
sātha paṅkajinīkūle himavatkaṃdharājate / (58.1) Par.?
śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame // (58.2) Par.?
samaśītātape 'py asmin vasante śāradīva sā / (59.1) Par.?
madhyaṃdine jvareṇaiva khedyamānā balīyasā // (59.2) Par.?
saṃtatais tālavṛntaiś ca candanāpādramārutaiḥ / (60.1) Par.?
vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ // (60.2) Par.?
atha tasyā mayā gatvā samīpaṃ vandanā kṛtā / (61.1) Par.?
tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam // (61.2) Par.?
tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram / (62.1) Par.?
pratibuddhām avocat tāṃ bhaginī dṛśyatām iti // (62.2) Par.?
tataḥ kumudikāhastam ālambyotthāya māṃ ciram / (63.1) Par.?
āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ // (63.2) Par.?
sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini / (64.1) Par.?
satataṃ kuśalītyādi tatheti ca mayoditam // (64.2) Par.?
punar āha sa te bhartā chāttratvād durjanaḥ kila / (65.1) Par.?
āhārādyair durārādhas tvayā tad iti me matiḥ // (65.2) Par.?
prītyā nandopanandābhyāṃ yenāharati sādhitam / (66.1) Par.?
tena naivopacaryo 'sau mayeti kathitaṃ mayā // (66.2) Par.?
punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ / (67.1) Par.?
rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ // (67.2) Par.?
tau tvadbhartur avittasya pānthasyājñātajanmanaḥ / (68.1) Par.?
dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam // (68.2) Par.?
mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau / (69.1) Par.?
yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati // (69.2) Par.?
jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ / (70.1) Par.?
tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti // (70.2) Par.?
bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām / (71.1) Par.?
tanūruhavikāreṇa sāśruṇāliṅgitā balāt // (71.2) Par.?
evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā / (72.1) Par.?
aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti // (72.2) Par.?
āstām āstām iti mayā anicchantyā yāvad ucyate / (73.1) Par.?
tāvad balād balātailaṃ nyadhāt kumudikā mayi // (73.2) Par.?
sarvathākṣinikocādyair uktvā kumudikādikāḥ / (74.1) Par.?
sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati // (74.2) Par.?
etat tvatkaraśākhābhir likhitaṃ [... au4 Zeichenjh] mbhakam / (75.1) Par.?
madīyam aṅgam ālokya rājadārikayoditam // (75.2) Par.?
aho sakhe salajjāsi bālikā kulapālikā / (76.1) Par.?
yayeha duḥsahā soḍhā komalāṅgyā kadarthanā // (76.2) Par.?
athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ / (77.1) Par.?
yena prabaladarpeṇa kṛtaṃ vaiṣamyam īdṛśam // (77.2) Par.?
ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā / (78.1) Par.?
dantineva mahāndhena mathitā puṇḍarīkiṇī // (78.2) Par.?
matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā / (79.1) Par.?
na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate // (79.2) Par.?
idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ / (80.1) Par.?
chāyākomalagātryas tu na hi vāṇijadārikāḥ // (80.2) Par.?
ityādi bahu jalpitvā sā mām udvartanādibhiḥ / (81.1) Par.?
satkārair annapānāntaiḥ saṃmānitavatī ciram // (81.2) Par.?
tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam / (82.1) Par.?
yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam // (82.2) Par.?
athācalanitambābhāt svanitambād vimucya sā / (83.1) Par.?
āmucan mekhalām enāṃ mannitambe laghīyasi // (83.2) Par.?
bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ / (84.1) Par.?
svahastavilatair yatnān mṛṇālītantusūtrakaiḥ // (84.2) Par.?
tataḥ prasthāpitavatī mām ityādi vidhāya sā / (85.1) Par.?
mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam // (85.2) Par.?
iti tasyās tayā citre prapañce 'smin nivedite / (86.1) Par.?
saṃkalpajanmanāmṛṣṭaḥ saṃkalpayitum ārabhe // (86.2) Par.?
tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā / (87.1) Par.?
etad eva suparyāptam anurāgasya lakṣaṇam // (87.2) Par.?
yat punar mekhalā baddhā niḥsarair bisatantubhiḥ / (88.1) Par.?
satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā // (88.2) Par.?
nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati / (89.1) Par.?
atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati // (89.2) Par.?
lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām / (90.1) Par.?
anayā [... au4 Zeichenjh] prītim ādhāsyaty api kām iti // (90.2) Par.?
ekaikato 'pi vṛttānta upapanne tayā kṛte / (91.1) Par.?
mayā tu jñātakāryatvād utprekṣeyam upekṣitā // (91.2) Par.?
athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam / (92.1) Par.?
kathaṃ vettheti sāpṛcchad athettham aham uktavān // (92.2) Par.?
gaurāṇām asitābhāsam asitānāṃ sitādhikam / (93.1) Par.?
śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam // (93.2) Par.?
pārijātasragābhābhā yad iyaṃ mekhalā tataḥ / (94.1) Par.?
bālā dūrvādalaśyāmā niyataṃ rājadārikā // (94.2) Par.?
kiṃca nānyā tataḥ kācid darśanīyatamā yataḥ / (95.1) Par.?
darśanīyatamā śyāmā nārīṇām iti darśanam // (95.2) Par.?
tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām / (96.1) Par.?
janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api // (96.2) Par.?
ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam / (97.1) Par.?
prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā // (97.2) Par.?
mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā / (98.1) Par.?
devatās tat kariṣyanti yena śāntir bhaviṣyati // (98.2) Par.?
vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā / (99.1) Par.?
yathā tāḥ prāptavān asmi tathā rājasutām iti // (99.2) Par.?
atha mām ekadāgatya sāyaṃ kumudikāvadat / (100.1) Par.?
bhagīrathayaśā yuṣmān vanditvā yācate yathā // (100.2) Par.?
ye mayāropitāś cūtā mādhavīcampakādayaḥ / (101.1) Par.?
te jātā mañjarībhārabharabhaṅgurapallavāḥ // (101.2) Par.?
ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ / (102.1) Par.?
kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam // (102.2) Par.?
tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām / (103.1) Par.?
prātar eva prāyātāsmi tad eṣā mucyatām iti // (103.2) Par.?
atha tasyai pratijñāya gacchatv evaṃ bhavatv iti / (104.1) Par.?
draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām // (104.2) Par.?
prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā / (105.1) Par.?
bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām // (105.2) Par.?
atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām / (106.1) Par.?
prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām // (106.2) Par.?
āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī / (107.1) Par.?
suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane // (107.2) Par.?
sarvathā puṇyavantas te surāsuranaroragāḥ / (108.1) Par.?
asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ // (108.2) Par.?
tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham / (109.1) Par.?
sahasrākṣaṃ svam ātmānaṃ taccakṣuṣkādikojjvalam // (109.2) Par.?
māṃ ca maddayitāṃ nāsau saṃmānitavatī samam / (110.1) Par.?
mayi dṛṣṭam adāt tasyāṃ gāḍha [... au4 Zeichenjh] ṭhagrahārhaṇām // (110.2) Par.?
atha svayānam āropya sā priyāṃ priyadarśanām / (111.1) Par.?
kañcukyādicamūguptā nagaropavanaṃ gatā // (111.2) Par.?
ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe / (112.1) Par.?
harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā // (112.2) Par.?
atha pravahaṇenāsau nabhasvatpaṭuraṃhasā / (113.1) Par.?
madgṛhadvāram āgacchad dūrād unnamitānanā // (113.2) Par.?
sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām / (114.1) Par.?
gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat // (114.2) Par.?
vandanāchadmanā paścān māyy ātmānaṃ nidhāya sā / (115.1) Par.?
cetovinimayaṃ kṛtvā pravṛttā śibikām iti // (115.2) Par.?
ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām / (116.1) Par.?
ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ // (116.2) Par.?
Duration=0.36710000038147 secs.