UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8242
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṣavardhraśalākādyair devanaṃ jihmakāritam / (1.1)
Par.?
paṇakrīḍā vayobhiś ca padaṃ dyūtasamāhvayam // (1.2)
Par.?
sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāc ca tatkṛtam / (2.1)
Par.?
daśakaṃ tu śataṃ vṛddhis tasya syād dyūtakāritā // (2.2)
Par.?
dvirabhyastāḥ patanty akṣā glahe yasyākṣadevinaḥ / (3.1) Par.?
jayaṃ tasyāparasyāhuḥ kitavasya parājayam // (3.2)
Par.?
kitaveṣv eva tiṣṭheyuḥ kitavāḥ saṃśayaṃ prati / (4.1)
Par.?
ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ // (4.2)
Par.?
aśuddhaḥ kitavo nānyad āśrayed dyūtamaṇḍalam / (5.1)
Par.?
pratihanyān na sabhikaṃ dāpayet tat svam iṣṭataḥ // (5.2)
Par.?
kūṭākṣadevinaḥ pāpān nirbhajed dyūtamaṇḍalāt / (6.1)
Par.?
kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ // (6.2)
Par.?
Duration=0.065819025039673 secs.