Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ / (1.1) Par.?
yadā tu samayasthasya putrakatve niyojanam / (1.2) Par.?
gurutve sādhakatve vā kartumicchati daiśikaḥ // (1.3) Par.?
tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet / (2.1) Par.?
sāmudāyikayāge 'tha tathānyatra yathoditam // (2.2) Par.?
ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā / (3.1) Par.?
cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite // (3.2) Par.?
dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate / (4.1) Par.?
asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ // (4.2) Par.?
tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam / (5.1) Par.?
pūjayedyena tenātra triśūlatrayamālikhet // (5.2) Par.?
triśūlatritaye devītrayaṃ paryāyavṛttitaḥ / (6.1) Par.?
madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet // (6.2) Par.?
vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate / (7.1) Par.?
ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam // (7.2) Par.?
kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ / (8.1) Par.?
bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ // (8.2) Par.?
maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt / (9.1) Par.?
āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet // (9.2) Par.?
gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ / (10.1) Par.?
iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ // (10.2) Par.?
tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam / (11.1) Par.?
pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam // (11.2) Par.?
śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt / (12.1) Par.?
madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha // (12.2) Par.?
vāme cāparayā sākaṃ navātmā dakṣagaṃ param / (13.1) Par.?
triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ // (13.2) Par.?
syātparāparayā sākaṃ dakṣe bhairavasatpare / (14.1) Par.?
vāme triśūle madhyastho navātmāparayā saha // (14.2) Par.?
syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ / (15.1) Par.?
itthaṃ sarvagatatve śrīparādevyāḥ sthite sati // (15.2) Par.?
yāgo bhavet susampūrṇastadadhiṣṭhānamātrataḥ / (16.1) Par.?
ekaśūle 'pyato yāge cintayettadadhiṣṭhitam // (16.2) Par.?
avidhijño vidhānajña ityevaṃ trīśikoditam / (17.1) Par.?
tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ // (17.2) Par.?
lokapālāstraparyantamekātmatvena pūjayet / (18.1) Par.?
paratvena ca sarvāsāṃ devatānāṃ prapūjayet // (18.2) Par.?
śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam / (19.1) Par.?
tato 'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam // (19.2) Par.?
yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ / (20.1) Par.?
lokapālānastrayutāngandhapuṣpāsavādibhiḥ // (20.2) Par.?
pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ / (21.1) Par.?
tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām // (21.2) Par.?
pañcānāmanusandhānaṃ kuryādadvayabhāvanāt / (22.1) Par.?
ye tu tāmadvayavyāptiṃ na vindanti śivātmikām // (22.2) Par.?
mantranāḍīprayogeṇa te viśantyadvaye pathi / (23.1) Par.?
svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ // (23.2) Par.?
praviśyānyena niḥsṛtya kumbhasthe karkarīgate / (24.1) Par.?
vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ // (24.2) Par.?
mūlānusandhānabalāt prāṇatantūmbhane sati / (25.1) Par.?
itthamaikyasphurattātmā vyāptisaṃvitprakāśate // (25.2) Par.?
tato viśeṣapūjāṃ ca kuryādadvayabhāvitām / (26.1) Par.?
yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat // (26.2) Par.?
tenārghapuṣpagandhāderāsavasya paśoratha / (27.1) Par.?
yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ // (27.2) Par.?
nivedayedvibhoragre jīvāndhātūṃstadutthitān / (28.1) Par.?
siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram // (28.2) Par.?
dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ / (29.1) Par.?
nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ // (29.2) Par.?
yathottaraṃ na dātavyamayogyebhyaḥ kadācana / (30.1) Par.?
śivopayuktaṃ hi havirna sarvo bhoktumarhati // (30.2) Par.?
yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ / (31.1) Par.?
bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ // (31.2) Par.?
dṛṣṭo 'valokitaścaiva kiraṇeddhadṛgarpaṇāt / (32.1) Par.?
prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ // (32.2) Par.?
saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ / (33.1) Par.?
prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet // (33.2) Par.?
kampeta prasravetstabdhaḥ pralīno vā yathottaram / (34.1) Par.?
upātto yāgasānnidhye śamitaḥ śastramārutaiḥ // (34.2) Par.?
yojitaḥ kāraṇatyāgakrameṇa śivayojanāt / (35.1) Par.?
nirvāpitaḥ kṛtābhyāsaguruprāṇamano'rpaṇāt // (35.2) Par.?
dakṣiṇenāgninā saumyakalājālavilāpanāt / (36.1) Par.?
tathāhyādau paraṃ rūpamekībhāvena saṃśrayet // (36.2) Par.?
tasmādāgneyacāreṇa jvālāmālāmucāviśet / (37.1) Par.?
paśorvāmena candrāṃśujālaṃ tāpena gālayet // (37.2) Par.?
nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha / (38.1) Par.?
paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet // (38.2) Par.?
svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām / (39.1) Par.?
tato drutaṃ kalājālaṃ prāpayyaikatvamātmani // (39.2) Par.?
samastatattvasampūrṇam āpyāyanavidhāyinam / (40.1) Par.?
unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt // (40.2) Par.?
tata unmūlanodveṣṭayogādvāmaṃ paribhraman / (41.1) Par.?
kuṇḍalyamṛtasampūrṇasvakaprāṇaprasevakaḥ // (41.2) Par.?
vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ / (42.1) Par.?
hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam // (42.2) Par.?
śuddhasomātmakaṃ sāramīṣallohitapītalam / (43.1) Par.?
ādāya karihastāgrasadṛśe prāṇavigrahe // (43.2) Par.?
niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet / (44.1) Par.?
āpyāyayannapānākhyacandracakrahṛdambuje // (44.2) Par.?
sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet / (45.1) Par.?
anena vidhinā sarvānrasaraktādikāṃstathā // (45.2) Par.?
dhātūnsamāharetsaṃghakramādekaikaśo 'thavā / (46.1) Par.?
kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam // (46.2) Par.?
jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet / (47.1) Par.?
jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt // (47.2) Par.?
tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā / (48.1) Par.?
agnisaṃpuṭaphullārṇatryaśrakālātmako mahān // (48.2) Par.?
piṇḍo raktādisāraughacālanākarṣaṇādiṣu / (49.1) Par.?
itthaṃ viśrāntiyogena ghaṭikārdhakrame sati // (49.2) Par.?
āvṛttiśatayogena paśornirvāpaṇaṃ bhavet / (50.1) Par.?
kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ // (50.2) Par.?
yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit / (51.1) Par.?
niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam // (51.2) Par.?
parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati / (52.1) Par.?
praveśito yāgabhuvi hatastatraiva sādhitaḥ // (52.2) Par.?
cakrajuṣṭaśca tatraiva sa vīrapaśurucyate / (53.1) Par.?
yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā // (53.2) Par.?
devāya vinivedayeta sa vai bāhyapaśurmataḥ / (54.1) Par.?
rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā // (54.2) Par.?
śivajñānaṃ mantralokaprāptistatparivāratā / (55.1) Par.?
tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ // (55.2) Par.?
puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā / (56.1) Par.?
ekopāyena deveśo viśvānugrahaṇātmakaḥ // (56.2) Par.?
yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram / (57.1) Par.?
tenāvīro 'pi śaṅkādiyuktaḥ kāruṇiko 'pica // (57.2) Par.?
na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit / (58.1) Par.?
paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet // (58.2) Par.?
vyādhicchedauṣadhatapoyojanātra nidarśanam / (59.1) Par.?
śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ // (59.2) Par.?
malatrayaviyogena śarīraṃ na prarohati / (60.1) Par.?
dharmādharmaughavicchedāccharīraṃ cyavate kila // (60.2) Par.?
tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī / (61.1) Par.?
rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat // (61.2) Par.?
iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe / (62.1) Par.?
tasmāddevoktimāśritya paśūndadyādbahūniti // (62.2) Par.?
niveditaḥ punaḥprāptadeho bhūyoniveditaḥ / (63.1) Par.?
ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ // (63.2) Par.?
yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ / (64.1) Par.?
kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate // (64.2) Par.?
uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet / (65.1) Par.?
samayānkutsayeddevīrdadyānmantrānvinā nayāt // (65.2) Par.?
dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ / (66.1) Par.?
tato manuṣyatāmetya punarevaṃ karotyapi // (66.2) Par.?
itthamekādisaptāntajanmāsau dvividho dvipāt / (67.1) Par.?
catuṣpādvā paśurdevīcarukārthaṃ prajāyate // (67.2) Par.?
dātrarpito 'sau taddvārā yāti sāyujyataḥ śivam / (68.1) Par.?
iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam // (68.2) Par.?
bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum / (69.1) Par.?
nāpi naiṣa bhavedyogya iti buddhvāpasārayet // (69.2) Par.?
taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet / (70.1) Par.?
tāvatastānpaśūndadyāttathācoktaṃ maheśinā // (70.2) Par.?
paśorvapāmedasī ca gālite vahnimadhyataḥ / (71.1) Par.?
arpayecchakticakrāya paramaṃ tarpaṇaṃ matam // (71.2) Par.?
hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet / (72.1) Par.?
karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā // (72.2) Par.?
tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ / (73.1) Par.?
tannivedya ca devāya tato vijñāpayetprabhum // (73.2) Par.?
gurutvena tvayaivāhamājñātaḥ parameśvara / (74.1) Par.?
sākṣāt svapnopadeśād yairjapairgurumukhena vā // (74.2) Par.?
anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ / (75.1) Par.?
tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham // (75.2) Par.?
samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ / (76.1) Par.?
evaṃ bhavatviti tataḥ śivoktimabhinandayet // (76.2) Par.?
śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret / (77.1) Par.?
svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā // (77.2) Par.?
tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt / (78.1) Par.?
anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye // (78.2) Par.?
tejorūpeṇa mantrāṃśca śivahaste samarcayet / (79.1) Par.?
garbhāvaraṇagānaṅgaparivārāsanojjhitān // (79.2) Par.?
ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat / (80.1) Par.?
kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ // (80.2) Par.?
maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām / (81.1) Par.?
śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā // (81.2) Par.?
homādhikaraṇatvena vahnāvahamavasthitaḥ / (82.1) Par.?
yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam // (82.2) Par.?
sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ / (83.1) Par.?
tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate // (83.2) Par.?
ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye / (84.1) Par.?
sāmānyarūpatā yena viśeṣāpyāyakāriṇī // (84.2) Par.?
śiṣyadehe ca tatpāśaśithilatvaprasiddhaye / (85.1) Par.?
sa hi svecchāvaśātpāśānvidhunvanniva vartate // (85.2) Par.?
sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām / (86.1) Par.?
jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ // (86.2) Par.?
bhinnakāryākṛtivrātendriyacakrānusandhimān / (87.1) Par.?
eko yathāhaṃ vahnyādiṣaḍrūpo 'smi tathā sphuṭam // (87.2) Par.?
evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati / (88.1) Par.?
anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet // (88.2) Par.?
anusandhibalānte ca samāsavyāsabhedataḥ / (89.1) Par.?
kuryādatyantamabhyastamanyāntarbhāvapūritam // (89.2) Par.?
tato 'pi cintayā bhūyo 'nusaṃdadhyācchivātmatām / (90.1) Par.?
ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit // (90.2) Par.?
mahāprakāśastattena mayi sarvamidaṃ jagat / (91.1) Par.?
naca tatkenacidbāhyapratibimbavadarpitam // (91.2) Par.?
kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam / (92.1) Par.?
itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ // (92.2) Par.?
matsamatvaṃ gato janturmukta ityabhidhīyate / (93.1) Par.?
tāpanirgharṣasekādipāramparyeṇa vahnitām // (93.2) Par.?
yathāyogolako yāti gururevaṃ śivātmatām / (94.1) Par.?
tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham // (94.2) Par.?
parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte / (95.1) Par.?
śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam // (95.2) Par.?
yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ / (96.1) Par.?
taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ // (96.2) Par.?
śodhyādhvani ca vinyaste tatraiva pariśodhakam / (97.1) Par.?
nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ // (97.2) Par.?
kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ / (98.1) Par.?
svayaṃ śudhyati saṃśodhyaṃ śodhakasya prabhāvataḥ // (98.2) Par.?
aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā / (99.1) Par.?
tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ // (99.2) Par.?
lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake / (100.1) Par.?
vasukhendau dvādaśāntamityeṣa trividho vidhiḥ // (100.2) Par.?
krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite / (101.1) Par.?
tatra tattveṣu vinyāso gulphānte caturaṅgule // (101.2) Par.?
dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt / (102.1) Par.?
rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule // (102.2) Par.?
puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet / (103.1) Par.?
aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam // (103.2) Par.?
sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule / (104.1) Par.?
pratyekamityabdhivasusaṃkhyamālikadeśataḥ // (104.2) Par.?
śivatattvaṃ tataḥ paścāt tejorūpam anākulam / (105.1) Par.?
sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret // (105.2) Par.?
jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ / (106.1) Par.?
dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ // (106.2) Par.?
jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye / (107.1) Par.?
taccaturviṃśatyādhikyātparo 'pyaṣṭaśate vidhiḥ // (107.2) Par.?
trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt / (108.1) Par.?
mayatantre tathācoktaṃ tattatsvaphalavāñchayā // (108.2) Par.?
navapañcacatustryekatattvanyāse svayaṃ dhiyā / (109.1) Par.?
nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt // (109.2) Par.?
kalāpañcakavedāṇḍanyāso 'nenaiva lakṣitaḥ / (110.1) Par.?
uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam // (110.2) Par.?
dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ / (111.1) Par.?
dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ // (111.2) Par.?
pādādārabhya suśroṇi anāhatapadāvadhi / (112.1) Par.?
dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt // (112.2) Par.?
dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam / (113.1) Par.?
iti nirṇetumatraitaduktamaṣṭottaraṃ śatam // (113.2) Par.?
puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa / (114.1) Par.?
tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ // (114.2) Par.?
dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu / (115.1) Par.?
devayogāṣṭake dve hi pratyekāṅgulapādataḥ // (115.2) Par.?
iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam / (116.1) Par.?
ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa // (116.2) Par.?
tato 'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye / (117.1) Par.?
catvāri yugma ekasmin ekaṃ ca puramaṅgule // (117.2) Par.?
sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule / (118.1) Par.?
krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit // (118.2) Par.?
saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt / (119.1) Par.?
śūrapañcāntapurayorniyatau caikayugmatā // (119.2) Par.?
śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā / (120.1) Par.?
uttarādikramāddvyekabhedo vidyādike traye // (120.2) Par.?
asāratvātkramasyādau niyatiḥ parataḥ kalā / (121.1) Par.?
athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā // (121.2) Par.?
ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye / (122.1) Par.?
kālasya pūrvaṃ vinyāso niyaterabhidhīyate // (122.2) Par.?
athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate / (123.1) Par.?
evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule // (123.2) Par.?
tato 'pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam / (124.1) Par.?
pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye // (124.2) Par.?
itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi / (125.1) Par.?
puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt // (125.2) Par.?
dvayordvayaṃ pañcapurī vaidyīye caturaṅgule / (126.1) Par.?
tata aiśapurāṇyaṣṭau catuṣke 'rdhāṅgulakramāt // (126.2) Par.?
tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye / (127.1) Par.?
sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau // (127.2) Par.?
ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ / (128.1) Par.?
vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ // (128.2) Par.?
aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite / (129.1) Par.?
vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam // (129.2) Par.?
iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne / (130.1) Par.?
aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam // (130.2) Par.?
lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya / (131.1) Par.?
adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ // (131.2) Par.?
aparādividhitraitādatha nyāsaḥ padādhvanaḥ / (132.1) Par.?
pūrvaṃ daśapadī coktā svatantrā nyasyate yadā // (132.2) Par.?
tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā / (133.1) Par.?
tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī // (133.2) Par.?
tattattvādyanusāreṇa tatrāntarbhāvyate tathā / (134.1) Par.?
svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim // (134.2) Par.?
nyasyetkrameṇa tattvādivadanānavalokinīm / (135.1) Par.?
caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha // (135.2) Par.?
daśasvatho pañcadaśasvatha vedaśarenduṣu / (136.1) Par.?
dharāpadān navapadīṃ mātṛkāmālinīgatām // (136.2) Par.?
yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam / (137.1) Par.?
dharāpadaṃ varjayitvā pañca yāni padāni tu // (137.2) Par.?
vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān / (138.1) Par.?
mantrādhvano 'pyeṣa eva vidhirvinyāsayojane // (138.2) Par.?
vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā / (139.1) Par.?
varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye // (139.2) Par.?
ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt / (140.1) Par.?
trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu // (140.2) Par.?
pratyekamatha catvāraścaturṣviti vilomataḥ / (141.1) Par.?
mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ // (141.2) Par.?
varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn / (142.1) Par.?
tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam // (142.2) Par.?
śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam / (143.1) Par.?
atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam // (143.2) Par.?
dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate / (144.1) Par.?
tattvamārgavidhānena jñātavyaḥ paramārthataḥ // (144.2) Par.?
upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu / (145.1) Par.?
bhūyo 'tidiṣṭaṃ tatraiva śāstre 'smaddhṛdayeśvare // (145.2) Par.?
padamantrakalādīnāṃ pūrvasūtrānusārataḥ / (146.1) Par.?
tritayatvaṃ prakurvīta tattvavarṇoktavartmanā // (146.2) Par.?
uktaṃ tatpadamantreṣu kalāsvatha nirūpyate / (147.1) Par.?
caturṣu rasavede dvāviṃśatau dvādaśasvatha // (147.2) Par.?
nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā / (148.1) Par.?
dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān // (148.2) Par.?
kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam / (149.1) Par.?
caturaṇḍavidhistvādiśabdeneha pragṛhyate // (149.2) Par.?
kalācatuṣkavattena tasminvācyaṃ vidhitrayam / (150.1) Par.?
evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā // (150.2) Par.?
nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam / (151.1) Par.?
adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ // (151.2) Par.?
śabdarāśirmālinī ca samastavyastato dvidhā / (152.1) Par.?
ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ // (152.2) Par.?
pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā / (153.1) Par.?
ekākiyāmalatvenetyevaṃ sā dvādaśātmikā // (153.2) Par.?
ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ / (154.1) Par.?
dvādaśatvena guṇitā caturviṃśatibhedikā // (154.2) Par.?
aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt / (155.1) Par.?
mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ // (155.2) Par.?
ekadvitricaturbhedāttrayodaśabhidātmakaḥ / (156.1) Par.?
ekavīratayā so 'yaṃ caturdaśatayā sthitaḥ // (156.2) Par.?
anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham / (157.1) Par.?
devatābhirnijābhis tanmātṛsadbhāvabṛṃhitam // (157.2) Par.?
itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā / (158.1) Par.?
ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate // (158.2) Par.?
aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā / (159.1) Par.?
athavaikākṣarāmantrair athavā mātṛkākramāt // (159.2) Par.?
bhairavīyahṛdā vāpi khecarīhṛdayena vā / (160.1) Par.?
bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ // (160.2) Par.?
yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ / (161.1) Par.?
tenaiva dīkṣayenmantrī ityājñā pārameśvarī // (161.2) Par.?
evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ / (162.1) Par.?
śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet // (162.2) Par.?
tadā saptatidhā jñeyā jananādivivarjitā / (163.1) Par.?
śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate // (163.2) Par.?
ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ / (164.1) Par.?
pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam // (164.2) Par.?
evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt / (165.1) Par.?
śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ // (165.2) Par.?
atrāpi nyāsayogena śodhye 'dhvani tathākṛteḥ / (166.1) Par.?
śataikaviṃśatibhidā jananādyujjhitā bhavet // (166.2) Par.?
jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ / (167.1) Par.?
syātsaptatyadhikā sāpi dravyavijñānabhedataḥ // (167.2) Par.?
dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā / (168.1) Par.?
bhogamokṣānusandhānāddvividhā sā prakīrtitā // (168.2) Par.?
aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt / (169.1) Par.?
dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini // (169.2) Par.?
ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ / (170.1) Par.?
guruśiṣyakramātso 'pi dvidhetyevaṃ vibhidyate // (170.2) Par.?
pratyakṣadīkṣaṇe yasmāddvayorekānusaṃdhitaḥ / (171.1) Par.?
tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ // (171.2) Par.?
parokṣamṛtadīkṣādau gururevānusandhimān / (172.1) Par.?
kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet // (172.2) Par.?
avibhinne kriyājñāne karmaśuddhau tathaiva te / (173.1) Par.?
anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam // (173.2) Par.?
śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam / (174.1) Par.?
śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike // (174.2) Par.?
bhogasya śodhakācchodhyādanusandheśca tādṛśāt / (175.1) Par.?
vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ // (175.2) Par.?
tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ / (176.1) Par.?
bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ // (176.2) Par.?
śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā / (177.1) Par.?
tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā // (177.2) Par.?
bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ / (178.1) Par.?
tadaivābhyāsato vāpi dehānte vetyasau catuḥ // (178.2) Par.?
prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate / (179.1) Par.?
mokṣa eko 'pi bījasya samayākhyasya tādṛśam // (179.2) Par.?
bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam / (180.1) Par.?
vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā // (180.2) Par.?
sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ / (181.1) Par.?
kāryetyājñā maheśasya śrīmadgahvarabhāṣitā // (181.2) Par.?
dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam / (182.1) Par.?
utkramayya tatastvenaṃ paratattve niyojayet // (182.2) Par.?
pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ / (183.1) Par.?
uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ // (183.2) Par.?
etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ / (184.1) Par.?
hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye // (184.2) Par.?
pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā / (185.1) Par.?
tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet // (185.2) Par.?
pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā / (186.1) Par.?
aṣṭau śatāni dīkṣābhedo 'yaṃ mālinītantre // (186.2) Par.?
saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ / (187.1) Par.?
sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā // (187.2) Par.?
dravyajñānamayī sā jananādivivarjitātha tadyuktā / (188.1) Par.?