Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Law, dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājaguṇāḥ
vinītaḥ śāstrasampannaḥ kośaśauryasamanvitaḥ / (1.1) Par.?
brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ // (1.2) Par.?
stambhopatāpapaiśunyacāpalakrodhavarjitaḥ / (2.1) Par.?
pragalbhaḥ saṃnatodagraḥ sambhāṣī priyadarśanaḥ // (2.2) Par.?
vaśyendriyaṃ jitātmānaṃ dhṛtadaṇḍaṃ vikāriṣu / (3.1) Par.?
parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate // (3.2) Par.?
rājadharmāḥ
śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ / (4.1) Par.?
sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt // (4.2) Par.?
tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ / (5.1) Par.?
pavitraṃ paramaṃ puṇyaṃ smṛtivākyaṃ na laṅghayet // (5.2) Par.?
vedadhvaniprabhāveṇa devāḥ svarganivāsinaḥ / (6.1) Par.?
te 'pi tatra pramodante tṛptās tu dvijapūjanāt // (6.2) Par.?
tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ / (7.1) Par.?
tena bhūyo 'pi śakratvaṃ narendratvaṃ punaḥ punaḥ // (7.2) Par.?
surādhyakṣaś cyutaḥ svargān nṛparūpeṇa tiṣṭhati / (8.1) Par.?
kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt // (8.2) Par.?
ātmīye saṃsthitā dharme nṛpāḥ śakratvam āpnuyuḥ / (9.1) Par.?
avīcivāsino ye tu vyapetācāriṇaḥ sadā // (9.2) Par.?
gacchet samyag avijñāya vaśaṃ krodhasya yo nṛpaḥ / (10.1) Par.?
vaset sa narake ghore kalpārdhaṃ tu na saṃśayaḥ // (10.2) Par.?
etair eva guṇair yuktam amātyaṃ kāryacintakam / (11.1) Par.?
brāhmaṇaṃ tu prakurvīta nṛpabhaktaṃ kulodvaham // (11.2) Par.?
mantriṇo yatra sabhyāś ca vaidyāś ca priyavādinaḥ / (12.1) Par.?
rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ // (12.2) Par.?
na tasya vacane kopam eteṣāṃ tu pravartayet / (13.1) Par.?
yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam // (13.2) Par.?
yatra karmāṇi nṛpatiḥ svayaṃ paśyati dharmataḥ / (14.1) Par.?
tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ // (14.2) Par.?
prajānāṃ rakṣaṇaṃ nityaṃ kaṇṭakānāṃ ca śodhanam / (15.1) Par.?
dvijānāṃ pūjanaṃ caiva etadarthaṃ kṛto nṛpaḥ // (15.2) Par.?
bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā / (16.1) Par.?
tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu // (16.2) Par.?
bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam / (17.1) Par.?
tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam // (17.2) Par.?
evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ / (18.1) Par.?
tasya putrāḥ prajāyante rāṣṭraṃ kośaś ca vardhate // (18.2) Par.?
anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ / (19.1) Par.?
sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk // (19.2) Par.?
arthaśāstroktam utsṛjya dharmaśāstroktam āvrajet // (20.1) Par.?
duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet / (21.1) Par.?
na prajānumato yasmād anyāyeṣu pravartate // (21.2) Par.?
akleśenārthine yas tu rājā samyaṅ nivedayet / (22.1) Par.?
tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam // (22.2) Par.?
nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ / (23.1) Par.?
tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit // (23.2) Par.?
rājā purohitaṃ kuryād uditaṃ brāhmaṇaṃ hitam / (24.1) Par.?
kṛtādhyayanasampannam alubdhaṃ satyavādinam // (24.2) Par.?
vyavahāralakṣaṇādi
prayatnasādhye vicchinne dharmākhye nyāyavistare / (25.1) Par.?
sādhyamūlas tu yo vādo vyavahāraḥ sa ucyate // (25.2) Par.?
vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate / (26.1) Par.?
nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ // (26.2) Par.?
na rājā tu viśitvena dhanalobhena vā punaḥ / (27.1) Par.?
svayaṃ kāryāṇi kurvīta narāṇām avivādinām // (27.2) Par.?
utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / (28.1) Par.?
yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // (28.2) Par.?
dvipade sādhyabhedāt tu padāṣṭādaśatāṃ gate / (29.1) Par.?
aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ // (29.2) Par.?
sādhyavādasya mūlaṃ syād vādinā yan niveditam / (30.1) Par.?
deyāpradānaṃ hiṃsā cety utthānadvayam ucyate // (30.2) Par.?
pūrvapakṣaś cottaraṃ ca pratyākalitam eva ca / (31.1) Par.?
kriyāpādaś ca tenāyaṃ catuṣpāt samudāhṛtaḥ // (31.2) Par.?
dharmaśāstrārthaśāstre tu skandhadvayam udāhṛtam / (32.1) Par.?
jayaś caivāvasāyaś ca dve phale samudāhṛte // (32.2) Par.?
śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ / (33.1) Par.?
āvedayati yaḥ pūrvaṃ stobhakaḥ sa udāhṛtaḥ // (33.2) Par.?
nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum / (34.1) Par.?
nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ // (34.2) Par.?
dharmavyavahāracaritrarājaśāsanādīṇāṃ balābalavicāraḥ
doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam / (35.1) Par.?
vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ // (35.2) Par.?
smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ / (36.1) Par.?
kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ // (36.2) Par.?
yad yad ācaryate yena dharmyaṃ vādharmyam eva vā / (37.1) Par.?
deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam // (37.2) Par.?
nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca / (38.1) Par.?
yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam // (38.2) Par.?
yuktiyuktaṃ tu kāryaṃ syād divyaṃ yatra vivarjitam / (39.1) Par.?
dharmas tu vyavahāreṇa bādhyate tatra nānyathā // (39.2) Par.?
pratilomaprasūteṣu tathā durganivāsiṣu / (40.1) Par.?
viruddhaṃ niyataṃ prāhus taṃ dharmaṃ na vicālayet // (40.2) Par.?
nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ / (41.1) Par.?
vyavahāraś caritreṇa tadā tenaiva bādhyate // (41.2) Par.?
viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ / (42.1) Par.?
evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā // (42.2) Par.?
anena vidhinā yuktaṃ bādhakaṃ yad yad uttaram / (43.1) Par.?
anyathābādhanaṃ yatra tatra dharmo vihanyate // (43.2) Par.?
asvargyā lokanāśāya parānīkabhayāvahā / (44.1) Par.?
āyurbījaharī rājñāṃ sati vākye svayaṃkṛtiḥ // (44.2) Par.?
tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet / (45.1) Par.?
vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet // (45.2) Par.?
yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ / (46.1) Par.?
śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate // (46.2) Par.?
deśapattanagoṣṭheṣu puragrāmeṣu vāsinām / (47.1) Par.?
teṣāṃ svasamayair dharmaśāstrato 'nyeṣu taiḥ saha // (47.2) Par.?
deśasyānumatenaiva vyavasthā yā nirūpitā / (48.1) Par.?
likhitā tu sadā dhāryā mudritā rājamudrayā // (48.2) Par.?
śāstravad yatnato rakṣyā tāṃ nirīkṣya vinirṇayet / (49.1) Par.?
naigamasthais tu yat kāryaṃ likhitaṃ yad vyavasthitam // (49.2) Par.?
tasmāt tat sampravarteta nānyathaiva pravartayet / (50.1) Par.?
pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam // (50.2) Par.?
apravṛttaṃ kṛtaṃ yatra śrutismṛtyanumoditam / (51.1) Par.?
nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet // (51.2) Par.?
dharmādhikaraṇam
dharmaśāstravicāreṇa mūlasāravivecanam / (52.1) Par.?
yatrādhikriyate sthāne dharmādhikaraṇaṃ hi tat // (52.2) Par.?
prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ / (53.1) Par.?
guruṃ jyotirvidaṃ vaidyān devān viprān purohitān // (53.2) Par.?
yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ / (54.1) Par.?
abhivandya ca gurvādīn sumukhāṃ praviśet sabhām // (54.2) Par.?
vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ / (55.1) Par.?
āsīnaḥ prāṅmukhaḥ sthitvā paśyet kāryāṇi kāryiṇām / (55.2) Par.?
saha traividyavṛddhaiś ca mantrajñaiś caiva mantribhiḥ // (55.3) Par.?
saprāḍvivākaḥ sāmātyaḥ sabrāhmaṇapurohitaḥ / (56.1) Par.?
sasabhyaḥ prekṣako rājā svarge tiṣṭhati dharmataḥ // (56.2) Par.?
saha sabhyaiḥ sthirair yuktaiḥ prājñair maulair dvijottamaiḥ / (57.1) Par.?
dharmaśāstrārthakuśalair arthaśāstraviśāradaiḥ // (57.2) Par.?
kulaśīlavayovṛttavittavadbhir amatsaraiḥ / (58.1) Par.?
vaṇigbhiḥ syāt katipayaiḥ kulabhūtair adhiṣṭhitam // (58.2) Par.?
śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ // (59.1) Par.?
kāryadarśanakālaḥ
sabhāsthāneṣu pūrvāhṇe kāryāṇāṃ nirṇayaṃ nṛpaḥ / (60.1) Par.?
kuryāc chāstrapraṇītena mārgeṇāmitrakarṣaṇaḥ // (60.2) Par.?
divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat / (61.1) Par.?
sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ // (61.2) Par.?
ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet / (62.1) Par.?
sa kālo vyavahārasya śāstre dṛṣṭo manīṣibhiḥ // (62.2) Par.?
prāḍvivākaḥ
yadā kuryān na nṛpatiḥ svayaṃ kāryavinirṇayam / (63.1) Par.?
tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam // (63.2) Par.?
dakṣaṃ kulīnamadhyastham anudvegakaraṃ sthiram / (64.1) Par.?
paratra bhīruṃ dharmiṣṭham udyuktaṃ krodhavarjitam // (64.2) Par.?
akrūro madhuraḥ snigdhaḥ kṣamāyāto vicakṣaṇaḥ / (65.1) Par.?
utsāhavān alubdhaś ca vāde yojyo nṛpeṇa tu // (65.2) Par.?
ekaśāstram adhīyāno na vidyāt kāryaniścayam / (66.1) Par.?
tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ // (66.2) Par.?
brāhmaṇo yatra na syāt tu kṣatriyaṃ tatra yojayet / (67.1) Par.?
vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet // (67.2) Par.?
ato 'nyair yat kṛtaṃ kāryam anyāyena kṛtaṃ tu tat / (68.1) Par.?
niyuktair api vijñeyaṃ daivād yady api śāstrataḥ // (68.2) Par.?
vyavahārāśritaṃ praśnaṃ pṛcchati prāṅ iti sthitiḥ / (69.1) Par.?
vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ // (69.2) Par.?
anirṇīte tu yady arthe sambhāṣeta raho 'rthinā / (70.1) Par.?
prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ // (70.2) Par.?
sabhyāḥ
alubdhā dhanavantaś ca dharmajñāḥ satyavādinaḥ / (71.1) Par.?
sarvaśāstrapravīṇāś ca sabhyāḥ kāryā dvijottamāḥ // (71.2) Par.?
nyāyaśāstram atikramya sabhyair yatra viniścitam / (72.1) Par.?
tatra dharmo hy adharmeṇa hato hanti na saṃśayaḥ // (72.2) Par.?
yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca / (73.1) Par.?
hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ // (73.2) Par.?
adharmataḥ pravṛttaṃ tu nopekṣeran sabhāsadaḥ / (74.1) Par.?
upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ // (74.2) Par.?
anyāyenāpi taṃ yāntaṃ ye 'nuyānti sabhāsadaḥ / (75.1) Par.?
te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ // (75.2) Par.?
nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ / (76.1) Par.?
vaktavyaṃ tatpriyaṃ tatra na sabhyaḥ kilbiṣī bhavet // (76.2) Par.?
sabhyenāvaśyavaktavyaṃ dharmārthasahitaṃ vacaḥ / (77.1) Par.?
śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ // (77.2) Par.?
adharmāya yadā rājā niyuñjīta vivādinām / (78.1) Par.?
vijñāpya nṛpatiṃ sabhyas tadā kāryaṃ nivartayet // (78.2) Par.?
snehād ajñānato vāpi lobhād vā mohato 'pi vā / (79.1) Par.?
tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ // (79.2) Par.?
kāryasya nirṇayaṃ samyag jñātvā sabhyas tato vadet / (80.1) Par.?
anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk // (80.2) Par.?
sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā / (81.1) Par.?
kāryaṃ tu kāryiṇām eva niścitaṃ na vicālayet // (81.2) Par.?
kāryanirṇetṝṇāṃ gurulāghavam
kulāni śreṇayaś caiva gaṇas tv adhikṛto nṛpaḥ / (82.1) Par.?
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // (82.2) Par.?
tapasvināṃ tu kāryāṇi traividyair eva kārayet / (83.1) Par.?
māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt // (83.2) Par.?
samyagvijñānasampanno nopadeśaṃ prakalpayet / (84.1) Par.?
utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām // (84.2) Par.?
gotrasthitis tu yā teṣāṃ kramād āyāti dharmataḥ / (85.1) Par.?
kuladharmaṃ tu taṃ prāhuḥ pālayet taṃ tathaiva tu // (85.2) Par.?
praśnaprakāraḥ
kāle kāryārthinaṃ pṛcchet praṇataṃ purataḥ sthitam / (86.1) Par.?
kiṃ kāryaṃ kā ca te pīḍā mā bhaiṣīr brūhi mānava // (86.2) Par.?
kena kasmin kadā kasmāt pṛcched evaṃ sabhāgataḥ / (87.1) Par.?
evaṃ pṛṣṭaḥ sa yad brūyāt tat sabhyair brāhmaṇaḥ sahaḥ // (87.2) Par.?
vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param / (88.1) Par.?
mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet // (88.2) Par.?
pratinidhiḥ
samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi / (89.1) Par.?
prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam // (89.2) Par.?
adhikāro 'bhiyuktasya netarasyāsty asaṃgateḥ / (90.1) Par.?
itaro 'py abhiyuktena pratirodhikṛto mataḥ // (90.2) Par.?
arthinā saṃniyukto vā pratyarthiprahito 'pi vā / (91.1) Par.?
yo yasyārthe vivadate tayor jayaparājayau // (91.2) Par.?
dāsāḥ karmakarāḥ śiṣyā niyuktā bāndhavās tathā / (92.1) Par.?
vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk // (92.2) Par.?
brahmahatyāsurāpānasteyagurvaṅganāgame / (93.1) Par.?
anyeṣu cātipāpeṣu prativādī na dīyate // (93.2) Par.?
manuṣyamāraṇe steye paradārābhimarśane / (94.1) Par.?
abhakṣyabhakṣaṇe caiva kanyāharaṇadūṣaṇe // (94.2) Par.?
pāruṣye kūṭakaraṇe nṛpadrohe tathaiva ca / (95.1) Par.?
prativādī na dātavyaḥ kartā tu vivadet svayam // (95.2) Par.?
āhvānaṃ
dharmotsukān abhyudaye rogiṇo 'tha jaḍān api / (96.1) Par.?
asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ // (96.2) Par.?
na hīnapakṣāṃ yuvatiṃ kule jātāṃ prasūtikām / (97.1) Par.?
sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ // (97.2) Par.?
tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ / (98.1) Par.?
niṣkulā yāś ca patitās tāsām āhvānam iṣyate // (98.2) Par.?
saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ / (99.1) Par.?
vāmahastena vā vādaṃ vadan daṇḍam avāpnuyāt // (99.2) Par.?
āhūtas tv avamanyeta yaḥ śakto rājaśāsanam / (100.1) Par.?
tasya kuryān nṛpo daṇḍaṃ vidhidṛṣṭena karmaṇā // (100.2) Par.?
hīne karmāṇi pañcāśanmadhyame dviśatāvaraḥ / (101.1) Par.?
gurukāryeṣu daṇḍaḥ syān nityaṃ pañcaśatāvaraḥ // (101.2) Par.?
kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / (102.1) Par.?
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // (102.2) Par.?
āsedhaḥ
utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati / (103.1) Par.?
yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā // (103.2) Par.?
āvedya tu nṛpe kāryam asaṃdigdhe pratiśrute / (104.1) Par.?
tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam // (104.2) Par.?
āsedhayogya āsiddha utkrāman daṇḍam arhati // (105.1) Par.?
anāsedhyāḥ
yas tv indriyanirodhena vyāhārocchvasanādibhiḥ / (106.1) Par.?
āsedhayed anāsedhyaṃ sa daṇḍyo na tv atikramī // (106.2) Par.?
vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ / (107.1) Par.?
viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ // (107.2) Par.?
vyādhyārtā vyasanasthāś ca yajamānās tathaiva ca / (108.1) Par.?
anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā // (108.2) Par.?
na karṣako bījakāle senākāle tu sainikaḥ / (109.1) Par.?
pratijñāya prayātaś ca kṛtakālaś ca nāntarā // (109.2) Par.?
udyuktaḥ karṣakaḥ sasye toyasyāgamane tathā / (110.1) Par.?
ārambhāt saṃgrahaṃ yāvat tatkālaṃ na vivādayet / (110.2) Par.?
āsedhayaṃs tv anāsedhyaṃ rajñā śāsya iti sthitiḥ // (110.3) Par.?
abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā / (111.1) Par.?
na tasyānyena kartavyam abhiyuktaṃ vidur budhāḥ // (111.2) Par.?
ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā / (112.1) Par.?
dūtāya sādhite kārye tena bhaktaṃ pradāpayet // (112.2) Par.?
deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam / (113.1) Par.?
ākārakasya sarvatra iti tattvavido viduḥ // (113.2) Par.?
pratibhūtvenāgrāhyāḥ
na svāmī na ca vai śatruḥ svāminādhikṛtas tathā / (114.1) Par.?
niruddho daṇḍitaś caiva saṃśayasthāś ca na kvacit // (114.2) Par.?
naiva rikthī na riktaś ca na caivātyantavāsinaḥ / (115.1) Par.?
rājakāryaniyuktaś ca ye ca pravrajitā narāḥ // (115.2) Par.?
nāśakto dhanine dātuṃ daṇḍaṃ rājñe ca tatsamam / (116.1) Par.?
jīvan vāpi pitā yasya tathaivecchāpravartakaḥ / (116.2) Par.?
nāvijñāto grahītavyaḥ pratibhūtvakriyāṃ prati // (116.3) Par.?
atha cet pratibhūr nāsti vādayogyasya vādinaḥ / (117.1) Par.?
sa rakṣito dinasyānte dadyād dūtāya vetanam // (117.2) Par.?
dvijātiḥ pratibhūhīno rakṣyaḥ syād bāhyacāribhiḥ / (118.1) Par.?
śūdrādīn pratibhūhīnān bandhayen nigaḍena tu // (118.2) Par.?
atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam / (119.1) Par.?
nityakarmāparodhas tu kāryaḥ sarvavarṇinām // (119.2) Par.?
grahītagrahaṇo nyāye na pravartyo mahībhṛtā / (120.1) Par.?
tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat // (120.2) Par.?
abhiyoktrādīnām uktikramaḥ
tatrābhiyoktā prāg brūyād abhiyuktas tv anantaram / (121.1) Par.?
tayor ante sadasyāstu prāḍvivākas tataḥ param // (121.2) Par.?
yasya syād adhikā pīḍā kāryaṃ vāpy adhikaṃ bhavet / (122.1) Par.?
pūrvapakṣo bhavet tasya na yaḥ pūrvaṃ nivedayet // (122.2) Par.?
yasya vārthagatā pīḍā śārīrī vādhikā bhavet / (123.1) Par.?
tasyārthivādo dātavyo na yaḥ pūrvaṃ nivedayet // (123.2) Par.?
pratijñāsvarūpam
niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā / (124.1) Par.?
velāṃ pradeśaṃ viṣayaṃ sthānaṃ jātyākṛtī vayaḥ // (124.2) Par.?
sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ / (125.1) Par.?
rājñāṃ ca kramaśo nāma nivāsaṃ sādhyanāma ca // (125.2) Par.?
kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau / (126.1) Par.?
kṣamāliṅgāni cānyāni pakṣaṃ saṃkīrtya kalpayet // (126.2) Par.?
deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca / (127.1) Par.?
jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca // (127.2) Par.?
pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam / (128.1) Par.?
sthāvareṣu vivādeṣu daśaitāni niveśayet // (128.2) Par.?
rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet / (129.1) Par.?
tad om iti likhet sarvaṃ vādinaḥ phalakādiṣu // (129.2) Par.?
adhikān śodhayed arthān nyūnāṃś ca pratipūrayet / (130.1) Par.?
bhūmau niveśayet tāvad yāvat pakṣaḥ pratiṣṭhitaḥ // (130.2) Par.?
pūrvapakṣaṃ svabhāvoktaṃ prāḍvivāko 'bhilekhayet / (131.1) Par.?
pāṇḍulekhena phalake tataḥ patre viśodhitam // (131.2) Par.?
anyad uktaṃ likhed anyad yo 'rthipratyarthināṃ vacaḥ / (132.1) Par.?
cauravacchāsayet taṃ tu dhārmikaḥ pṛthivīpatiḥ // (132.2) Par.?
sollekhanaṃ vā labhate tryahaṃ saptāham eva vā / (133.1) Par.?
matir utpadyate yāvad vivāde vaktum icchataḥ // (133.2) Par.?
yasmāt kāryasamārambhāc cirāt tena viniścayaḥ / (134.1) Par.?
tasmāt na labhate kālam abhiyuktas tu kālabhāk // (134.2) Par.?
matir notsahate yatra vivāde kāryam icchatoḥ / (135.1) Par.?
dātavyas tatra kālaḥ syād arthipratyarthinor api // (135.2) Par.?
pratijñādoṣāḥ : pūrvapakṣadoṣāḥ
yaś ca rāṣṭraviruddhaś ca yaś ca rājñā vivarjitaḥ / (136.1) Par.?
anekapadasaṃkīrṇaḥ pūrvapakṣo na sidhyati // (136.2) Par.?
bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam / (137.1) Par.?
kāmaṃ tad api gṛhṇīyād rājā tattvabubhutsayā // (137.2) Par.?
deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ / (138.1) Par.?
sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate // (138.2) Par.?
nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam / (139.1) Par.?
na lekhayati yat tv evaṃ tasya pakṣo na sidhyati // (139.2) Par.?
aprasiddhaṃ nirābādhaṃ nirarthaṃ niṣprayojanam / (140.1) Par.?
asādhyaṃ vā viruddhaṃ vā pakṣābhāsaṃ vivarjayet // (140.2) Par.?
pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam / (141.1) Par.?
niścitaṃ lokasiddhaṃ ca pakṣaṃ pakṣavido viduḥ // (141.2) Par.?
svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ / (142.1) Par.?
virodhikāraṇair mukto virodhipratiṣedhakaḥ // (142.2) Par.?
yadā tv evaṃvidhaḥ pakṣaḥ kalpitaḥ pūrvavādinā / (143.1) Par.?
dadyāt tatpakṣasambaddhaṃ prativādī tadottaram // (143.2) Par.?
śrāvyamāṇo 'rthinā yatra yo hy artho na vighātitaḥ / (144.1) Par.?
dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ // (144.2) Par.?
uttaraṃ sadyo dātavyaṃ kālāntareṇa vā dātavyam
śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi / (145.1) Par.?
kālaṃ vivāde yāceta tasya deyo na saṃśayaḥ // (145.2) Par.?
sadyo vaikāhapañcāhatryahaṃ vā gurulāghavāt / (146.1) Par.?
labhetāsau tripakṣaṃ vā saptāhaṃ vā ṛṇādiṣu // (146.2) Par.?
kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam / (147.1) Par.?
alpaṃ vā bahu vā kālaṃ dadyāt pratyarthine prabhuḥ // (147.2) Par.?
dinaṃ māsārdhamāsau vā ṛtuḥ saṃvatsaro 'pi vā / (148.1) Par.?
kriyāsthityanurūpas tu deyaṃ kālaḥ pareṇa tu // (148.2) Par.?
vyapaiti gauravaṃ yatra vināśas tyāga eva vā / (149.1) Par.?
kālaṃ tatra na kurvīta kāryam ātyayikaṃ hi tat // (149.2) Par.?
dhenāv anaḍuhi kṣetre strīṣu prajanane tathā / (150.1) Par.?
nyāse yācitake datte tathaiva krayavikraye // (150.2) Par.?
kanyāyā dūṣaṇe steye kalahe sāhase nidhau / (151.1) Par.?
upadhau kauṭasākṣye ca sadya eva vivādayet // (151.2) Par.?
sāhasasteyapāruṣyago'bhiśāpe tathātyaye / (152.1) Par.?
bhūmau vivādayet kṣipram akāle 'pi bṛhaspatiḥ // (152.2) Par.?
sadyaḥ kṛteṣu kāryeṣu sadya eva vivādayet / (153.1) Par.?
kālātīteṣu vā kālaṃ dadyāt pratyarthine prabhuḥ // (153.2) Par.?
sadyaḥ kṛte sadya eva māsātīte dinaṃ bhavet / (154.1) Par.?
ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike // (154.2) Par.?
viṃśatyabde daśāhaṃ tu māsārdhaṃ vā labheta saḥ / (155.1) Par.?
māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet // (155.2) Par.?
kālaṃ saṃvatsarād arvāk svayam eva yathepsitam / (156.1) Par.?
saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite // (156.2) Par.?
digantaraprapanne vā ajñātārthe ca vastuni / (157.1) Par.?
mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā // (157.2) Par.?
tatra kālo bhavet puṃsām ā svadeśasamāgamāt / (158.1) Par.?
datte 'pi kāle deyaṃ syāt punaḥ kāryasya gauravāt // (158.2) Par.?
pūrvapakṣaśrutārthas tu pratyarthī tadanantaram / (159.1) Par.?
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ nivedayet // (159.2) Par.?
ācāradravyadāneṣṭakṛtyopasthānanirṇaye / (160.1) Par.?
nopasthito yadā kaścic chalaṃ tatra na kārayet // (160.2) Par.?
daivarājakṛto doṣas tasmin kāle yadā bhavet / (161.1) Par.?
abādhatyāgamātreṇa na bhavet sa parājitaḥ // (161.2) Par.?
daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet / (162.1) Par.?
jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam // (162.2) Par.?
abhiyukto 'bhiyoktāram abhiyuñjīta karhicit / (163.1) Par.?
anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt // (163.2) Par.?
yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ / (164.1) Par.?
taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ // (164.2) Par.?
caturvidham uttaram
satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā / (165.1) Par.?
pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham // (165.2) Par.?
śrutvā bhāṣārtham anyas tu yadā taṃ pratiṣedhati / (166.1) Par.?
arthataḥ śabdato vāpi mithyā tajjñeyam uttaraṃ // (166.2) Par.?
abhiyukto 'bhiyogasya yadi kuryāt tu nihnavam / (167.1) Par.?
mithyā tat tu vijānīyād uttaraṃ vyavahārataḥ // (167.2) Par.?
sādhyasya satyavacanaṃ pratipattir udāhṛtā // (168.1) Par.?
mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ / (169.1) Par.?
ajātaś cāsmi tatkāla iti mithyā caturvidham // (169.2) Par.?
yo 'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā / (170.1) Par.?
prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt // (170.2) Par.?
ācāreṇāvasanno 'pi punar lekhayate yadi / (171.1) Par.?
so 'bhidheyo jitaḥ pūrvaṃ prāṅnyāyas tu sa ucyate // (171.2) Par.?
vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā / (172.1) Par.?
jitaś caiva mayāyaṃ prāk prāṅnyāyastriprakārakaḥ // (172.2) Par.?
uttarābhāsā uttaradoṣā vā
aprasiddhaṃ viruddhaṃ yad atyalpam atibhūri ca / (173.1) Par.?
saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat // (173.2) Par.?
avyāpakaṃ vyastapadaṃ nigūḍhārthaṃ tathākulam / (174.1) Par.?
vyākhyāgamyam asāraṃ ca nottaraṃ śasyate budhaiḥ // (174.2) Par.?
yadvyastapadam avyāpi nigūḍhārthaṃ tathākulam / (175.1) Par.?
vyākhyāgamyam asāraṃ ca nottaraṃ svārthasiddhaye // (175.2) Par.?
cihnākārasahasraṃ tu samayaṃ cāvijānatā / (176.1) Par.?
bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram // (176.2) Par.?
pratidattaṃ mayā bālye pratidattaṃ mayā na hi / (177.1) Par.?
yad evam āha vijñeyaṃ viruddhaṃ tad ihottaraṃ // (177.2) Par.?
jitaḥ purā mayāyaṃ ca tv arthe 'sminn iti bhāṣitum / (178.1) Par.?
purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam // (178.2) Par.?
gṛhītam iti vācye tu kāryaṃ tena kṛtaṃ mayā / (179.1) Par.?
purā gṛhītaṃ yad dravyam iti yac cātibhūri tat // (179.2) Par.?
deyaṃ mayeti vaktavye mayādeyam itīdṛśam / (180.1) Par.?
saṃdigdham uttaraṃ jñeyaṃ vyavahāre budhais tadā // (180.2) Par.?
balābalena caitena sāhasaṃ sthāpitaṃ purā / (181.1) Par.?
anuktam etan manyante tad anyārtham itīritam // (181.2) Par.?
asmai dattaṃ mayā sārdhaṃ sahasram iti bhāṣite / (182.1) Par.?
pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam // (182.2) Par.?
pūrvavādī kriyāṃ yāvat samyaṅ naiva niveśayet / (183.1) Par.?
mayā gṛhītaṃ pūrvaṃ no tad vyastapadam ucyate // (183.2) Par.?
tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati / (184.1) Par.?
nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ // (184.2) Par.?
kiṃ tenaiva sadā deyaṃ mayā deyaṃ bhaved iti / (185.1) Par.?
etad akulam ity uktam uttaraṃ tadvido viduḥ // (185.2) Par.?
kākasya dantā no santi santītyādi yad uttaram / (186.1) Par.?
asāram iti tattvena samyaṅ nottaram iṣyate // (186.2) Par.?
prastutād alpam avyaktaṃ nyūnādhikam asaṃgatam / (187.1) Par.?
avyāpyasāraṃ saṃdigdhaṃ pratipakṣaṃ na laṅghayet // (187.2) Par.?
saṃdigdham anyatprakṛtād atyalpam atibhūri ca / (188.1) Par.?
pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet // (188.2) Par.?
pakṣaikadeśe yat satyam ekadeśe ca kāraṇam / (189.1) Par.?
mithyā caivaikadeśe ca saṅkarāt tad anuttaram // (189.2) Par.?
na caikasmin vivāde tu kriyā syād vādinor dvayoḥ / (190.1) Par.?
na cārthasiddhir ubhayor na caikatra kriyādvayam // (190.2) Par.?
vādahānikarāṇi
prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi / (191.1) Par.?
prativākyagataṃ brūyāt sādhyate taddhi netarat // (191.2) Par.?
yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet / (192.1) Par.?
sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ // (192.2) Par.?
mohād vā yadi vā śāṭhyād yan noktaṃ pūrvavādinā / (193.1) Par.?
uttarāntargataṃ cāpi tadgrāhyam ubhayor api // (193.2) Par.?
upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ / (194.1) Par.?
atikrānte saptarātre jito 'sau dātum arhati // (194.2) Par.?
śrāvayitvā yathākāryaṃ tyajed anyad vaded asau / (195.1) Par.?
anyapakṣāśrayas tena kṛto vādī sa hīyate // (195.2) Par.?
na mayābhihitaṃ kāryam abhiyujya paraṃ vadet / (196.1) Par.?
vibruvaṃś ca bhaved evaṃ hīnaṃ tam api nirdiśet // (196.2) Par.?
lekhayitvā tu yo vākyaṃ hīnaṃ vāpy adhikaṃ punaḥ / (197.1) Par.?
vaded vādī sa hīyeta nābhiyogaṃ tu so 'rhati // (197.2) Par.?
sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ / (198.1) Par.?
tāṃ kriyāṃ dveṣṭi yo mohāt kriyādveṣī sa ucyate // (198.2) Par.?
āhvānād anupasthānāt sadya eva prahīyate // (199.1) Par.?
brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati / (200.1) Par.?
dvitīye 'hani durbuddher vidyāt tasya parājayam // (200.2) Par.?
vyājenaiva tu yatrāsau dīrghakālam abhīpsati / (201.1) Par.?
sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam // (201.2) Par.?
anyavādī paṇān pañca kriyādveṣī paṇān daśa / (202.1) Par.?
nopasthātā daśa dvau ca ṣoḍaśaiva niruttaraḥ / (202.2) Par.?
āhūtaprapalāyī ca paṇān grāhyas tu viṃśatim // (202.3) Par.?
trir āhūtam anāyāntam āhūtaprapalāyinam / (203.1) Par.?
pañcarātram atikrāntaṃ vinayet taṃ mahīpatiḥ // (203.2) Par.?
śrāvitavyavahārāṇām ekaṃ yatra prabhedayet / (204.1) Par.?
vādinaṃ lobhayec caiva hīnaṃ tam iti nirdiśet // (204.2) Par.?
bhayaṃ karoti bhedaṃ vā bhīṣaṇaṃ vā nirodhanam / (205.1) Par.?
etāni vādinor arthasya vyavahāre sa hīyate // (205.2) Par.?
doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate / (206.1) Par.?
ubhayor likhite vācye prārabdhe kāryaniścaye / (206.2) Par.?
ayuktaṃ tatra yo brūyāt tasmād arthāt sa hīyate // (206.3) Par.?
sākṣiṇo yas tu nirdiśya kāmato na vivādayet / (207.1) Par.?
sa vādī hīyate tasmāt triṃśadrātrāt pareṇa tu // (207.2) Par.?
palāyanānuttaratvād anyapakṣāśrayeṇa ca / (208.1) Par.?
hīnasya gṛhyate vādo na svavākyajitasya tu // (208.2) Par.?
yo hīnavākyena jitas tasyoddhāraṃ vidur budhāḥ / (209.1) Par.?
svavākyahīno yas tu syāt tasyoddhāro na vidyate // (209.2) Par.?
āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ / (210.1) Par.?
sarve dviguṇadaṇḍyāḥ syuḥ vipralambhān nṛpasya te // (210.2) Par.?
kriyāpādaḥ
kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate / (211.1) Par.?
ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī // (211.2) Par.?
śodhite likhite samyag iti nirdoṣa uttare / (212.1) Par.?
pratyarthino 'rthino vāpi kriyākaraṇam iṣyate // (212.2) Par.?
vādinā yad abhipretaṃ svayaṃ sādhayitum sphuṭam / (213.1) Par.?
tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam // (213.2) Par.?
pramāṇāni, teṣāṃ ca balābalādivicāraḥ
likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ / (214.1) Par.?
leśoddeśas tu yuktiḥ syād divyānīha viṣādayaḥ // (214.2) Par.?
pūrvavāde 'pi likhite yathākṣaram aśeṣataḥ / (215.1) Par.?
arthī tṛtīyapāde tu kriyayā pratipādayet // (215.2) Par.?
kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate / (216.1) Par.?
dvibhedā sā punarjñeyā daivikī mānuṣī tathā / (216.2) Par.?
mānuṣī likhyasākṣyādir vadhādir daivikī matā // (216.3) Par.?
saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ / (217.1) Par.?
saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ // (217.2) Par.?
yady eko mānuṣīṃ brūyād anyo brūyāt tu daivikīm / (218.1) Par.?
mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ // (218.2) Par.?
yady ekadeśavyāptāpi kriyā vidyeta mānuṣī / (219.1) Par.?
sā grāhyā na tu pūrṇāpi daivikī vadatāṃ nṛṇām // (219.2) Par.?
pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam // (220.1) Par.?
kriyāṃ balavatīṃ muktvā durbalāṃ yo 'valambate / (221.1) Par.?
sa jaye 'vadhṛte sabhyaiḥ punas tāṃ nāpnuyāt kriyām // (221.2) Par.?
sārabhūtaṃ padaṃ muktvā asārāṇi bahūny api / (222.1) Par.?
saṃsādhayet kriyā yā tu tāṃ jahyāt sāravarjitām / (222.2) Par.?
pakṣadvayaṃ sādhayed yā tāṃ jahyād dūrataḥ kriyām // (222.3) Par.?
kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu / (223.1) Par.?
lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ // (223.2) Par.?
kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā / (224.1) Par.?
alekhyasākṣike daivīṃ vyavahāre vinirdiśet / (224.2) Par.?
daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet // (224.3) Par.?
pūgaśreṇigaṇādīnāṃ yā sthitiḥ parikīrtitā / (225.1) Par.?
tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ // (225.2) Par.?
dvāramārgakriyābhogajalavāhādike tathā / (226.1) Par.?
bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ // (226.2) Par.?
dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati / (227.1) Par.?
vikrayādānasaṃbandhe krītvā dhanam ayacchati // (227.2) Par.?
dyūte samāhvaye caiva vivāde samupasthite / (228.1) Par.?
sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam // (228.2) Par.?
prakrānte sāhase vāde pāruṣye daṇḍavācike / (229.1) Par.?
balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā // (229.2) Par.?
gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam / (230.1) Par.?
yukticihneṅgitākāravākcakṣuśceṣṭitair nṛṇām // (230.2) Par.?
uttameṣu ca sarveṣu sāhaseṣu vicārayet / (231.1) Par.?
sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ // (231.2) Par.?
samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet / (232.1) Par.?
prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu / (232.2) Par.?
divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ // (232.3) Par.?
ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā / (233.1) Par.?
daivikī vā kriyā proktā prajānāṃ hitakāmyayā // (233.2) Par.?
codanā pratikālaṃ ca yuktileśas tathaiva ca / (234.1) Par.?
tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt // (234.2) Par.?
abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ / (235.1) Par.?
triścatuḥpañcakṛtvo vā parato 'rthaṃ samācaret // (235.2) Par.?
codanāpratighāte tu yuktileśaiḥ samanviyāt / (236.1) Par.?
deśakālārthasaṃbandhaparimāṇakriyādibhiḥ // (236.2) Par.?
yuktiṣv apy asamarthāsu śapathair eva nirṇayet / (237.1) Par.?
arthakālabalāpekṣair agnyambusukṛtādibhiḥ // (237.2) Par.?
yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi / (238.1) Par.?
divyena śodhayet tatra rājā dharmāsanasthitaḥ // (238.2) Par.?
vākpāruṣye ca bhūmau ca divyaṃ na parikalpayet // (239.1) Par.?
sthāvareṣu vivādeṣu divyāni paridhārayet / (240.1) Par.?
sākṣibhir likhitenārthe bhuktyā caiva prasādhayet // (240.2) Par.?
pramāṇair hetunā vāpi divyenaiva tu niścayam / (241.1) Par.?
sarveṣv eva vivādeṣu sadā kuryān narādhipaḥ // (241.2) Par.?
likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam / (242.1) Par.?
anumānaṃ vidur hetuṃ tarkaṃ caiva manīṣiṇaḥ // (242.2) Par.?
pūrvābhāve pareṇaiva nānyathaiva kadācana / (243.1) Par.?
pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ // (243.2) Par.?
na kaścid abhiyoktāraṃ divyeṣu viniyojayet / (244.1) Par.?
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // (244.2) Par.?
mithyoktau sa catuṣpāt syāt pratyavaskandane tathā / (245.1) Par.?
prāṅnyāye sa ca vijñeyo dvipāt saṃpratipattiṣu // (245.2) Par.?
parājayaś ca dvividhaḥ paroktaḥ svokta eva ca / (246.1) Par.?
paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ // (246.2) Par.?
vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā / (247.1) Par.?
dūṣaṇaṃ svakriyotpatteḥ paravākyopapādanam // (247.2) Par.?
anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ / (248.1) Par.?
sākṣiṇām upajāpaś ca vidveṣo vacanasya ca // (248.2) Par.?
lekhyam
lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā / (249.1) Par.?
asākṣimatsākṣimac ca siddhir deśasthites tayoḥ // (249.2) Par.?
grāhakeṇa svahastena likhitaṃ sākṣivarjitam / (250.1) Par.?
svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ // (250.2) Par.?
utpattijātisaṃjñāṃ ca dhanasaṃkhyāṃ ca lekhayet / (251.1) Par.?
smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ // (251.2) Par.?
lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam / (252.1) Par.?
deśācārasthitiyutaṃ samagraṃ sarvavastuṣu // (252.2) Par.?
varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram / (253.1) Par.?
ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt // (253.2) Par.?
cātruvidyapuraśreṇīgaṇapaurādikasthitiḥ / (254.1) Par.?
tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam // (254.2) Par.?
abhiśāpe samuttīrṇe prāyaścitte kṛte janaiḥ / (255.1) Par.?
viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam // (255.2) Par.?
uttameṣu samasteṣu abhiśāpe samāgate / (256.1) Par.?
vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam // (256.2) Par.?
sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate // (257.1) Par.?
rājñaḥ svahastasaṃyuktaṃ samudrācihnitaṃ tathā / (258.1) Par.?
rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat // (258.2) Par.?
arthipratyarthivākyāni pratijñā sākṣivāk tathā / (259.1) Par.?
nirṇayaś ca yathā tasya yathā cāvadhṛtaṃ svayam // (259.2) Par.?
etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet / (260.1) Par.?
abhiyoktṛabhiyuktānāṃ vacanaṃ prāṅ niveśayet // (260.2) Par.?
sabhyānāṃ prāḍvivākasya kulānāṃ vā tataḥ param / (261.1) Par.?
niścayaṃ smṛtiśāstrasya mataṃ tatraiva lekhayet // (261.2) Par.?
siddhenārthena saṃyojyo vādī satkārapūrvakam / (262.1) Par.?
lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ // (262.2) Par.?
sabhāsadaś ca ye tatra smṛtiśāstravidaḥ sthitāḥ / (263.1) Par.?
yathālekhyavidhau tadvat svahastaṃ tatra dāpayet // (263.2) Par.?
anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ / (264.1) Par.?
nirastā tu kriyā yatra pramāṇenaiva vādinā / (264.2) Par.?
paścātkāro bhavet tatra na sarvāsu vidhīyate // (264.3) Par.?
anyavādyādihīnebhya itareṣāṃ pradīyate / (265.1) Par.?
vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam // (265.2) Par.?
lekhyaparīkṣā
rājājñayā samāhūya yathānyāyaṃ vicārayet / (266.1) Par.?
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // (266.2) Par.?
varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram / (267.1) Par.?
ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt // (267.2) Par.?
deśācārayutaṃ varṣamāsapakṣādivṛddhimat / (268.1) Par.?
ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate // (268.2) Par.?
sthānabhraṣṭās tv apaṅktisthāḥ saṃdigdhā lakṣaṇacyutāḥ / (269.1) Par.?
yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet // (269.2) Par.?
deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam / (270.1) Par.?
kṛtam asvāminā yac ca sādhyahīnaṃ ca duṣyati // (270.2) Par.?
mattenopādhibhītena tathonmattena pīḍitaiḥ / (271.1) Par.?
strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati // (271.2) Par.?
khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet / (272.1) Par.?
tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte // (272.2) Par.?
sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā / (273.1) Par.?
dhanikasyopadhādoṣāt tathā dhāraṇikasya vā // (273.2) Par.?
duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet / (274.1) Par.?
tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ // (274.2) Par.?
pramāṇasya hi ye doṣā vaktavyās te vivādinā / (275.1) Par.?
gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt // (275.2) Par.?
sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā / (276.1) Par.?
tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta // (276.2) Par.?
na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā / (277.1) Par.?
evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam // (277.2) Par.?
nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet / (278.1) Par.?
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // (278.2) Par.?
evaṃ duṣṭaṃ nṛpasthāne yasmiṃs taddhi vicāryate / (279.1) Par.?
vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet // (279.2) Par.?
yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ / (280.1) Par.?
tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet // (280.2) Par.?
dhanikena svahastena likhitaṃ sākṣivarjitam / (281.1) Par.?
bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet // (281.2) Par.?
dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute / (282.1) Par.?
patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā // (282.2) Par.?
kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ / (283.1) Par.?
dūṣite patrake vādī tadārūḍhāṃs tu nirdiśet // (283.2) Par.?
trividhasyāpi lekhyasya bhrāntiḥ saṃjāyate nṛṇām / (284.1) Par.?
ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ // (284.2) Par.?
atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ / (285.1) Par.?
tatsvahastādibhis teṣāṃ viśudhyet tu na saṃśayaḥ // (285.2) Par.?
ṛṇisvahastasaṃdehe jīvato vā mṛtasya vā / (286.1) Par.?
tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ // (286.2) Par.?
samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ / (287.1) Par.?
likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca // (287.2) Par.?
pratyakṣam anumānena na kadācit prabādhyate / (288.1) Par.?
tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet // (288.2) Par.?
nirṇayaḥ svadhanārthaṃ hi patraṃ dūṣayati svayam / (289.1) Par.?
likhitaṃ likhitenaiva sākṣimatsākṣibhir haret // (289.2) Par.?
kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam / (290.1) Par.?
nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam // (290.2) Par.?
āḍhyasya nikaṭasthasya yac chaktena na yācitam / (291.1) Par.?
śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt // (291.2) Par.?
lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat / (292.1) Par.?
na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu // (292.2) Par.?
prayukte śāntalābhe tu likhitaṃ yo na darśayet / (293.1) Par.?
naiva yāceta ṛṇikaṃ na tat siddhim avāpnuyāt // (293.2) Par.?
paścāt kāranibaddhaṃ yat tad yatnena vicārayet / (294.1) Par.?
yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā // (294.2) Par.?
anyathā dūrataḥ kāryaṃ punar eva vinirṇayet / (295.1) Par.?
atathyaṃ tathyabhāvena sthāpitaṃ jñānavibhramāt / (295.2) Par.?
nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ // (295.3) Par.?
mudrāśuddhaṃ kriyāśuddhaṃ bhuktiśuddhaṃ sacihnakam / (296.1) Par.?
rājñaḥ svahastasaṃśuddhaṃ śuddhim āyāti śāsanam // (296.2) Par.?
nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt // (297.1) Par.?
dṛṣṭe patre sphuṭān doṣān noktavān ṛṇiko yadi / (298.1) Par.?
tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet // (298.2) Par.?
śaktasya saṃnidhāv arthe yena lekhyena bhujyate / (299.1) Par.?
varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam // (299.2) Par.?
atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam / (300.1) Par.?
tena lekhyena tatsiddhir lekhyadoṣavivarjitā // (300.2) Par.?
sīmāvivāde nirṇīte sīmāpatraṃ vidhīyate / (301.1) Par.?
tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ // (301.2) Par.?
ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam / (302.1) Par.?
mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ // (302.2) Par.?
prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam / (303.1) Par.?
vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam // (303.2) Par.?
yadi labdhaṃ bhavet kiṃcit prajñaptir vā kṛtā bhavet / (304.1) Par.?
pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ // (304.2) Par.?
darśitaṃ pratikālaṃ yad grāhitaṃ smāritaṃ tathā / (305.1) Par.?
lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu // (305.2) Par.?
na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit / (306.1) Par.?
lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate // (306.2) Par.?
tadyuktapratilekhyena tadviśiṣṭena vā sadā / (307.1) Par.?
lekhyakriyā nirasyeta nirasyānyena na kvacit // (307.2) Par.?
darpaṇasthaṃ yathā bimbam asatsad iva dṛśyate / (308.1) Par.?
tathā lekhyasya bimbāni kurvanti kuśalā janāḥ // (308.2) Par.?
dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate / (309.1) Par.?
channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani // (309.2) Par.?
datte vṛtte 'thavā dravye kvacillikhitapūrvake / (310.1) Par.?
eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye // (310.2) Par.?
sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ / (311.1) Par.?
sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ // (311.2) Par.?
malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā / (312.1) Par.?
tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā // (312.2) Par.?
bhuktiḥ
likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate / (313.1) Par.?
pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām // (313.2) Par.?
rathyānirgamanadvārajalavāhādisaṃśaye / (314.1) Par.?
bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ // (314.2) Par.?
anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru / (315.1) Par.?
avyāhatā tripuruṣī bhuktir ebhyo garīyasī // (315.2) Par.?
nopabhoge balaṃ kāryam āhartrā tatsutena vā / (316.1) Par.?
paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ // (316.2) Par.?
bhuktis tu dvividhā proktā sāgamānāgamā tathā / (317.1) Par.?
tripuruṣī yā svatantrā sā ced alpā tu sāgamā // (317.2) Par.?
mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā / (318.1) Par.?
tribhir etair avicchinnā sthirā ṣaṣṭyābdikī matā // (318.2) Par.?
sāgamena tu bhuktena samyagbhuktaṃ yadā tu yat / (319.1) Par.?
āhartā labhate tat tu nāpahāryaṃ tu tat kvacit // (319.2) Par.?
pranaṣṭāgamalekhyena bhogārūḍhena vādinā / (320.1) Par.?
kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi // (320.2) Par.?
smārtakāle kriyā bhūmeḥ sāgamā bhuktir iṣyate / (321.1) Par.?
asmārte 'nugamābhāvāt kramāt tripuruṣāgatā // (321.2) Par.?
ādau tu kāraṇaṃ madhye bhuktis tu sāgamā / (322.1) Par.?
kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī // (322.2) Par.?
āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet / (323.1) Par.?
tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt // (323.2) Par.?
yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet / (324.1) Par.?
cirakālopabhoge 'pi bhuktis tasyaiva neṣyate // (324.2) Par.?
cirantanam avijñātaṃ bhogaṃ lobhān na cālayet // (325.1) Par.?
pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ / (326.1) Par.?
tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat // (326.2) Par.?
tribhir eva tu yā bhuktā puruṣair bhūr yathāvidhi / (327.1) Par.?
lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt // (327.2) Par.?
yathā kṣīraṃ janayati dadhi kālād rasānvitam / (328.1) Par.?
dānahetus tathā kālād bhogas tripuruṣāgataḥ // (328.2) Par.?
bhuktir balavatī śāstre saṃtatā yā cirantanī / (329.1) Par.?
vicchinnāpi sā jñeyā yā tu pūrvaprasādhitā // (329.2) Par.?
na bhogaṃ kalpayet strīṣu devarājadhaneṣu ca / (330.1) Par.?
bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt // (330.2) Par.?
brahmacārī caret kaścid avrataṃ ṣaṭtriṃśadābdikam / (331.1) Par.?
arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ // (331.2) Par.?
samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ / (332.1) Par.?
pañcāśadābdiko bhogas taddhanasyāpahārakaḥ // (332.2) Par.?
pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ / (333.1) Par.?
śilpavidyārthināṃ caiva grahaṇāntaḥ prakīrtitaḥ // (333.2) Par.?
suhṛdbhir bandhubhiś caiṣāṃ yat svaṃ bhuktam apaśyatām / (334.1) Par.?
nṛpāparādhināṃ caiva na tat kālena hīyate // (334.2) Par.?
sanābhibhir bāndhavaiś ca yad bhuktaṃ svajanais tathā / (335.1) Par.?
bhogāt tatra na siddhiḥ syād bhogam anyatra kalpayet // (335.2) Par.?
yuktiḥ
arthinābhyarthito yas tu vighātaṃ na prayojayet / (336.1) Par.?
tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet // (336.2) Par.?
dānaṃ prajñāpanā bhedaḥ saṃpralobhakriyā ca yā / (337.1) Par.?
cittāpanayanaṃ caiva hetavo hi vibhāvakāḥ // (337.2) Par.?
eṣām anyatamo yatra vādinā bhāvito bhavet / (338.1) Par.?
mūlakriyā tu tatra syād bhāvite vādinihnave // (338.2) Par.?
sākṣiṇaḥ
na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe / (339.1) Par.?
mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ // (339.2) Par.?
upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam / (340.1) Par.?
sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet // (340.2) Par.?
samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām / (341.1) Par.?
saṃdigdhaṃ yatra sākṣyaṃ syāt sadyaḥ spaṣṭaṃ vivādayet // (341.2) Par.?
sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau / (342.1) Par.?
prāḍvivāko niyuñjīta vidhinānena sāntvayan // (342.2) Par.?
yad dvayor anayor vettha kārye 'smiṃś ceṣṭitaṃ mithaḥ / (343.1) Par.?
tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā // (343.2) Par.?
devabrāhmaṇasānnidhye sākṣyaṃ pṛcched ṛtaṃ dvijān / (344.1) Par.?
udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn // (344.2) Par.?
āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam / (345.1) Par.?
samastān viditācārān vijñātārthān pṛthakpṛthak // (345.2) Par.?
arthipratyarthisāṃnidhyād anubhūtaṃ tu yad bhavet / (346.1) Par.?
tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ // (346.2) Par.?
prakhyātakulaśīlāś ca lobhamohavivarjitāḥ / (347.1) Par.?
āptāḥ śuddhā viśiṣṭā ye teṣāṃ sākṣyam asaṃśayam // (347.2) Par.?
vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet / (348.1) Par.?
notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā // (348.2) Par.?
liṅginaḥ śreṇipūgāś ca vaṇigvrātās tathāpare / (349.1) Par.?
samūhasthāś ca ye cānye vargās tān abravīd bhṛguḥ // (349.2) Par.?
dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām / (350.1) Par.?
pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā / (350.2) Par.?
teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ // (350.3) Par.?
strīṇāṃ sākṣyaṃ striyaḥ kuryur dvijānāṃ sadṛśā dvijāḥ / (351.1) Par.?
śūdrāś ca santaḥ śūdrāṇām antyānām antyayonayaḥ // (351.2) Par.?
aśakya āgamo yatra videśaprativāsinām / (352.1) Par.?
traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet // (352.2) Par.?
abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate / (353.1) Par.?
arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ // (353.2) Par.?
saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet / (354.1) Par.?
eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ // (354.2) Par.?
lekhakaḥ prāḍvivākaś ca sabhyāś caivānupūrvaśaḥ / (355.1) Par.?
nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ // (355.2) Par.?
anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ / (356.1) Par.?
grāmaś ca prāḍvivākaś ca rājā ca vyavahāriṇām // (356.2) Par.?
kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ / (357.1) Par.?
kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ // (357.2) Par.?
rikthabhāgavivāde tu saṃdehe samupasthite / (358.1) Par.?
kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye // (358.2) Par.?
sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā / (359.1) Par.?
teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ // (359.2) Par.?
anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet / (360.1) Par.?
tadabhāve niyukto vā bāndhavo vā vivādayet // (360.2) Par.?
tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ / (361.1) Par.?
tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ // (361.2) Par.?
mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ / (362.1) Par.?
ete sanābhayas tūktāḥ sākṣyaṃ teṣu na yojayet // (362.2) Par.?
kulyāḥ saṃbandhinaś caiva vivāhyo bhaginīpatiḥ / (363.1) Par.?
pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā // (363.2) Par.?
nagaragrāmadeśeṣu niyuktā ye padeṣu ca / (364.1) Par.?
vallabhāś ca na pṛccheyur bhaktās te rājapūruṣāḥ // (364.2) Par.?
ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu / (365.1) Par.?
sāhasātyayike caiva parīkṣā kutracit smṛtā // (365.2) Par.?
vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca / (366.1) Par.?
steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ // (366.2) Par.?
antarveśmani rātrau ca bahirgrāmāc ca yad bhavet / (367.1) Par.?
eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ // (367.2) Par.?
na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā / (368.1) Par.?
na sākṣyaṃ teṣu vidyeta svayam ātmani yojayet // (368.2) Par.?
lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ // (369.1) Par.?
atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu / (370.1) Par.?
na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet // (370.2) Par.?
arthinā svayam ānīto yo lekhye saṃniveśyate / (371.1) Par.?
sa sākṣī likhito nāma smāritaḥ patrakād ṛte // (371.2) Par.?
yas tu kāryaprasiddhyarthaṃ dṛṣṭvā kāryaṃ punaḥ punaḥ / (372.1) Par.?
smāryate hy arthinā sākṣī sa smārita ihocyate // (372.2) Par.?
prayojanārtham ānītaḥ prasaṅgād āgataś ca yaḥ / (373.1) Par.?
dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau // (373.2) Par.?
arthinā svārthasiddhyarthaṃ pratyarthivacanaṃ sphuṭam / (374.1) Par.?
yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate // (374.2) Par.?
sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate / (375.1) Par.?
śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ // (375.2) Par.?
ullapyaṃ yasya viśrambhāt kāryaṃ vā viniveditam / (376.1) Par.?
gūḍhacārī sa vijñeyaḥ kāryamadhyagatas tathā // (376.2) Par.?
arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ / (377.1) Par.?
pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate // (377.2) Par.?
sākṣidoṣodbhāvanam
lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ / (378.1) Par.?
vādakāle tu vaktavyāḥ paścād uktān na dūṣayet // (378.2) Par.?
ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān / (379.1) Par.?
na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam // (379.2) Par.?
nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet / (380.1) Par.?
mithyābhiyoge daṇḍyaḥ syāt sādhyārthāc cāpi hīyate // (380.2) Par.?
pratyarthinārthinā vāpi sākṣidūṣaṇasādhane / (381.1) Par.?
prastutārthopayogitvād vyavahārāntaraṃ na ca // (381.2) Par.?
sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā / (382.1) Par.?
patre vilikhya tān sarvān vācyaḥ pratyuttaraṃ tataḥ // (382.2) Par.?
pratipattau tu sākṣitvam arhanti na kadācana / (383.1) Par.?
ato 'nyathā bhāvanīyāḥ kriyayā prativādinā // (383.2) Par.?
abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam / (384.1) Par.?
bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ // (384.2) Par.?
ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet / (385.1) Par.?
prativādī bhaveddhīnaḥ so 'numānena lakṣyate // (385.2) Par.?
kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane / (386.1) Par.?
bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam / (386.2) Par.?
svarabhedaś ca duṣṭasya cihnāny āhur manīṣiṇaḥ // (386.3) Par.?
sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ / (387.1) Par.?
sarvasākṣyeṣv ayaṃ dharmo hy anyatra sthāvareṣu tu // (387.2) Par.?
arthipratyarthisāṃnidhye sādhyārthasya ca saṃnidhau / (388.1) Par.?
pratyakṣaṃ deśayet sākṣyaṃ parokṣaṃ na kathaṃcana // (388.2) Par.?
arthasyopari vaktavyaṃ tayor api vinā kvacit / (389.1) Par.?
catuṣpadeṣv ayaṃ dharmo dvipadasthāvareṣu ca // (389.2) Par.?
taulyagaṇimameyānām abhāve 'pi vivādayet / (390.1) Par.?
kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā // (390.2) Par.?
vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau / (391.1) Par.?
tadabhāve tu cihnasya nānyathaiva pravādayet // (391.2) Par.?
svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam / (392.1) Par.?
ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ // (392.2) Par.?
svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam / (393.1) Par.?
ato yad anyad vibrūyur dharmārthaṃ tad apārthakam // (393.2) Par.?
samavetais tu yad dṛṣṭaṃ vaktavyaṃ tat tathaiva tu / (394.1) Par.?
vibhinnaikaikakāryaṃ yad vaktavyaṃ tat pṛthak pṛthak // (394.2) Par.?
bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ / (395.1) Par.?
ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ // (395.2) Par.?
ṛṇādiṣu vivādeṣu sthiraprāyeṣu niścitam / (396.1) Par.?
ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati // (396.2) Par.?
sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet / (397.1) Par.?
strīsaṅge sāhase caurye yat sādhyaṃ parikalpitam // (397.2) Par.?
ūnādhikaṃ tu yatra syāt tat sākṣyaṃ tatra varjayet / (398.1) Par.?
sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati // (398.2) Par.?
deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ / (399.1) Par.?
visaṃvaded yatra sākṣye tad anuktaṃ vidur budhāḥ // (399.2) Par.?
nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate / (400.1) Par.?
na brūyād akṣarasamaṃ na tan nigaditaṃ bhavet // (400.2) Par.?
ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ / (401.1) Par.?
tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ // (401.2) Par.?
sākṣiṇāṃ doṣā daṇḍāś ca
apṛṣṭaḥ sarvavacane pṛṣṭasyākathane tathā / (402.1) Par.?
sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ // (402.2) Par.?
vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam / (403.1) Par.?
ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā // (403.2) Par.?
yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ / (404.1) Par.?
brūyān mithyeti tathyaṃ vā daṇḍyaḥ so 'pi narādhamaḥ // (404.2) Par.?
sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam / (405.1) Par.?
ato 'nyeṣu vivādeṣu triśataṃ daṇḍam arhati // (405.2) Par.?
uktvānyathā bruvāṇāś ca daṇḍyāḥ syur vākchalānvitāḥ // (406.1) Par.?
yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ / (407.1) Par.?
gṛhītvā tasya sarvasvaṃ kuryān nirviṣayaṃ tataḥ // (407.2) Par.?
yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet / (408.1) Par.?
prativādī yadā tatra bhāvayet kāryam anyathā / (408.2) Par.?
bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ // (408.3) Par.?
yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam / (409.1) Par.?
śuddhāc ca vākyād yaḥ śuddhaḥ sa śuddho 'rtha iti sthitiḥ // (409.2) Par.?
saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet / (410.1) Par.?
rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā / (410.2) Par.?
ṣaṭcatvāriṃśake vāpi dravyajātyādibhedataḥ // (410.3) Par.?
divyāni teṣāṃ ca vivādapadaviṣayiṇī vyavasthā
na kaścid abhiyoktāraṃ divyeṣu viniyojayet / (411.1) Par.?
abhiyuktāya dātavyaṃ divyaṃ divyaviśāradaiḥ // (411.2) Par.?
pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet / (412.1) Par.?
ātmaśuddhividhāne ca na śiras tatra kalpayet // (412.2) Par.?
lokāpavādaduṣṭānāṃ śaṅkitānāṃ ca dasyubhiḥ / (413.1) Par.?
tulādīni niyojyāni na śiras tatra vai bhṛguḥ // (413.2) Par.?
na śaṅkāsu śiraḥ kośe kalpayet tu kadācana / (414.1) Par.?
aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet // (414.2) Par.?
śaṅkāviśvāsasaṃdhāne vibhāge rikthināṃ sadā / (415.1) Par.?
kriyāsamūhakartṛtve kośam eva pradāpayet // (415.2) Par.?
dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet / (416.1) Par.?
steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet // (416.2) Par.?
sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet / (417.1) Par.?
hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet // (417.2) Par.?
jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam / (418.1) Par.?
aśītes tu vināśe vai dadyāc caiva hutāśanam // (418.2) Par.?
ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam / (419.1) Par.?
viṃśaddaśavināśe vai kośapānaṃ vidhīyate // (419.2) Par.?
pañcādhikasya vā nāśe tadardhārdhasya tandulāḥ / (420.1) Par.?
tadardhārdhasya nāśe tu spṛśet putrādimastakam // (420.2) Par.?
tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ / (421.1) Par.?
evaṃ vicārayan rājā dharmārthābhyāṃ na hīyate // (421.2) Par.?
divyānām arthipratyarthijātiśilpānusāriṇyo vyavasthāḥ
rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet / (422.1) Par.?
sarveṣu sarvadivyaṃ vā viṣaṃ varjya dvijottame // (422.2) Par.?
gorakṣakān vāṇijakāṃs tathā kārukuśīlavān / (423.1) Par.?
preṣyān vārddhuṣikāṃś caiva grāhayecchūdravad dvijān // (423.2) Par.?
na lohaśilpinām agniṃ salilaṃ nāmbusevinām / (424.1) Par.?
mantrayogavidāṃ caiva viṣaṃ dadyāc ca na kvacit / (424.2) Par.?
taṇḍulair na niyuñjīta vratinaṃ mukharogiṇam // (424.3) Par.?
kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām / (425.1) Par.?
pittaśleṣmavatāṃ nityaṃ viṣaṃ tu parivarjayet // (425.2) Par.?
madyapastrīvyasanināṃ kitavānāṃ tathaiva ca / (426.1) Par.?
kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ // (426.2) Par.?
mātāpitṛdvijagurubālastrīrājaghātinām / (427.1) Par.?
mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ // (427.2) Par.?
liṅgināṃ praśaṭhānāṃ tu mantrayogakriyāvidām / (428.1) Par.?
varṇasaṃkarajātānāṃ pāpābhyāsapravartinām // (428.2) Par.?
eteṣv evābhiyogeṣu nindyeṣv eva ca yatnataḥ / (429.1) Par.?
divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ // (429.2) Par.?
etair eva niyuktānāṃ sādhūnāṃ divyam arhati / (430.1) Par.?
necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ // (430.2) Par.?
mahāpātakayukteṣu nāstikeṣu viśeṣataḥ / (431.1) Par.?
na deyaṃ teṣu divyaṃ tu pāpābhyāsarateṣu ca // (431.2) Par.?
eṣu vādeṣu divyāni pratiṣiddhāni yatnataḥ / (432.1) Par.?
kārayet sajjanais tāni nābhiśastaṃ tyajen manuḥ // (432.2) Par.?
aspṛśyādhamadāsānāṃ mlecchānāṃ pāpakāriṇām / (433.1) Par.?
prātilomyaprasūtānāṃ niścayo na tu rājani / (433.2) Par.?
tatprasiddhāni divyāni saṃśaye teṣu nirdiśet // (433.3) Par.?
divyadeśāḥ
indrasthāne 'bhiśastānāṃ mahāpātakināṃ nṛṇām / (434.1) Par.?
nṛpadrohe pravṛttānāṃ rājadvāre prayojayet // (434.2) Par.?
prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe / (435.1) Par.?
ato 'nyeṣu sabhāmadhye divyaṃ deyaṃ vidur budhāḥ // (435.2) Par.?
kāladeśavirodhe tu yathāyuktaṃ prakalpayet / (436.1) Par.?
anyena hārayed divyaṃ vidhir eṣa viparyaye // (436.2) Par.?
adeśakāladattāni bahirvāsakṛtāni ca / (437.1) Par.?
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ // (437.2) Par.?
sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi / (438.1) Par.?
dattāny api yathoktāni rājā divyāni varjayet / (438.2) Par.?
mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai // (438.3) Par.?
tasmād yathoktavidhinā divyaṃ deyaṃ viśāradaiḥ / (439.1) Par.?
ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane // (439.2) Par.?
śikyacchede tulābhaṅge tathā vāpi guṇasya vā / (440.1) Par.?
śuddhes tu saṃśaye caiva parīkṣeta punar naram // (440.2) Par.?
agnidivyavidhiḥ
praskhalaty abhiyuktaś cet sthānād anyatra dahyate / (441.1) Par.?
na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet // (441.2) Par.?
udakadivyavidhiḥ
śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye / (442.1) Par.?
veṇakāṇḍamayāṃś caiva kṣeptā ca sudṛḍhaṃ kṣipet // (442.2) Par.?
kṣipte tu majjanaṃ kāryaṃ gamanaṃ samakālikam / (443.1) Par.?
gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet // (443.2) Par.?
śiromānaṃ tu dṛśyeta na karṇau nāpi nāsikā / (444.1) Par.?
apsu praveśane yasya śuddhaṃ tam api nirdiśet // (444.2) Par.?
nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ / (445.1) Par.?
punas tatra nimajjet sa deśacihnavibhāvite // (445.2) Par.?
viṣadivyavidhiḥ
ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam / (446.1) Par.?
bhaṅge ca śṛṅgaverābhaṃ khyātaṃ tacchṛṅgiṇāṃ viṣam // (446.2) Par.?
raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt / (447.1) Par.?
anena vidhinā jñeyaṃ divyaṃ divyaviśāradaiḥ // (447.2) Par.?
vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ / (448.1) Par.?
śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam // (448.2) Par.?
madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt / (449.1) Par.?
bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ // (449.2) Par.?
pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām / (450.1) Par.?
ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu // (450.2) Par.?
viṣasya palaṣaḍbhāgād bhāgo viṃśatim astu yaḥ / (451.1) Par.?
tam aṣṭabhāgahīnaṃ śodhye deyaṃ ghṛtāplutam // (451.2) Par.?
kośadivyavidhiḥ
svalpe 'parādhe devānāṃ snāpayitvāyudhodakam / (452.1) Par.?
pāyyo vikāre cāśuddho niyamyaḥ śucir anyathā // (452.2) Par.?
taṇḍulavidhiḥ
devatāsnānapānīyadivye taṇḍulabhakṣaṇe / (453.1) Par.?
śuddhaniṣṭhīvanācchuddho niyamyo 'śucir anyathā // (453.2) Par.?
avaṣṭambhābhiyuktasya viśuddhasyāpi kośataḥ / (454.1) Par.?
sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam / (454.2) Par.?
divyena śuddhaṃ puruṣaṃ satkuryād dhārmiko nṛpaḥ // (454.3) Par.?
śoṇitaṃ dṛśyate yatra hanuvālaṃ ca sīdati / (455.1) Par.?
gātraṃ ca kampate yasya tam aśuddhaṃ vinirdiśet // (455.2) Par.?
atha daivavisaṃvādāt trisaptāhāt tu dāpayet / (456.1) Par.?
abhiyuktaṃ tu yatnena tam arthaṃ daṇḍam eva ca // (456.2) Par.?
tasyaikasya na sarvasya janasya yadi tad bhavet / (457.1) Par.?
rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ // (457.2) Par.?
kṣayātisāravisphoṭās tālvasthiparipīḍanam / (458.1) Par.?
netraruggalarogaś ca tathonmādaḥ prajāyate / (458.2) Par.?
śirorugbhujabhaṅgaś ca daivikā vyādhayo nṛṇām // (458.3) Par.?
śatārdhaṃ dāpayecchuddham aśuddho daṇḍabhāg bhavet // (459.1) Par.?
viṣe toye hutāśe ca tulākośe ca taṇḍule / (460.1) Par.?
taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet // (460.2) Par.?
sahasraṃ ṣaṭśataṃ caiva tathā pañca śatāni ca / (461.1) Par.?
catustridvyekam evaṃ ca hīnaṃ hīneṣu kalpayet // (461.2) Par.?
śapathavidhiḥ
yatropadiśyate karma kartur aṅgaṃ na tūcyate / (462.1) Par.?
dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ // (462.2) Par.?
ā caturdaśakād ahno yasya no rājadaivikam / (463.1) Par.?
vyasanaṃ jāyate ghoraṃ sa jñeyaḥ śapathe śuciḥ // (463.2) Par.?
unmattāsvatantrādikṛtānāṃ vicāraḥ
unmattenaiva mattena tathā bhāvāntareṇa vā / (464.1) Par.?
yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet // (464.2) Par.?
asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet / (465.1) Par.?
na bhartrā vivadetānyo bhītonmattakṛtād ṛte // (465.2) Par.?
pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva vā / (466.1) Par.?
kaniṣṭho vāvibhaktasvo dāsaḥ karmakaras tathā // (466.2) Par.?
na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ / (467.1) Par.?
asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ // (467.2) Par.?
pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye / (468.1) Par.?
yadi saṃvyavahāraṃ te kurvanto 'py anumoditāḥ // (468.2) Par.?
kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ / (469.1) Par.?
nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā // (469.2) Par.?
nisṛṣṭārthas tu yo yasmin tasminn arthe prabhus tu saḥ / (470.1) Par.?
tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartum arhati // (470.2) Par.?
sutasya sutadārāṇāṃ vaśitvaṃ tv anuśāsane / (471.1) Par.?
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // (471.2) Par.?
nirṇayakṛtyam
śuddhis tu śāstratattvajñaiś cikitsā samudāhṛtā / (472.1) Par.?
prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā // (472.2) Par.?
anekārthābhiyoge 'pi yāvat saṃsādhayed dhanī / (473.1) Par.?
sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam // (473.2) Par.?
sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet / (474.1) Par.?
sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ // (474.2) Par.?
evaṃ dharmāsanasthena samenaiva vivādinā / (475.1) Par.?
kāryāṇāṃ nirṇayo dṛśyo brāhmaṇaiḥ saha nānyathā // (475.2) Par.?
vyavahārān svayaṃ dṛṣṭvā śrutvā vā prāḍvivākataḥ / (476.1) Par.?
jayapatraṃ tato dadyāt parijñānāya pārthivaḥ // (476.2) Par.?
daṇḍavidhiḥ
rājā tu svāmine vipraṃ sāntvenaiva pradāpayet / (477.1) Par.?
deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet // (477.2) Par.?
rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet / (478.1) Par.?
vaṇijaḥ karṣakāṃś cāpi śilpinaś cābravīd bhṛguḥ // (478.2) Par.?
dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet / (479.1) Par.?
aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte // (479.2) Par.?
karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet // (480.1) Par.?
ācāryasya pitur mātur bāndhavānāṃ tathaiva ca / (481.1) Par.?
eteṣām aparādheṣu daṇḍo naiva vidhīyate // (481.2) Par.?
prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam / (482.1) Par.?
daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ // (482.2) Par.?
na jātu brāhmaṇaṃ hanyāt sarvapāpeṣv avasthitam / (483.1) Par.?
rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam // (483.2) Par.?
caturṇām api varṇānāṃ prāyaścittam akurvatām / (484.1) Par.?
śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet // (484.2) Par.?
yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ / (485.1) Par.?
tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet // (485.2) Par.?
pravrajyāvasitaṃ śūdraṃ japahomaparāyaṇam / (486.1) Par.?
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // (486.2) Par.?
sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ / (487.1) Par.?
tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam // (487.2) Par.?
nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati / (488.1) Par.?
prabhuṇā śāsanīyās tā rājā tu puruṣaṃ nayet // (488.2) Par.?
proṣitasvāmikā nārī prāpitā yady api grahe / (489.1) Par.?
tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ // (489.2) Par.?
kalpito yasya yo daṇḍas tv aparādhasya yatnataḥ / (490.1) Par.?
paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani // (490.2) Par.?
māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ / (491.1) Par.?
anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet // (491.2) Par.?
yatrokto māṣakair daṇḍo rājataṃ tatra nirdiśeta / (492.1) Par.?
kṛṣṇalaiś coktam eva syād uktadaṇḍaviniścayaḥ // (492.2) Par.?
māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu / (493.1) Par.?
kākaṇī tu caturbhāgā māṣakasya paṇasya ca // (493.2) Par.?
pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī / (494.1) Par.?
kārṣāpaṇoṇḍikā jñeyās tāś catasras tu dhānakaḥ / (494.2) Par.?
te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ // (494.3) Par.?
punarnyāyaḥ
asat sad iti yaḥ pakṣaḥ sabhyair evāvadhāryate / (495.1) Par.?
tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ // (495.2) Par.?
kulādibhir niścite 'pi santoṣaṃ na gatas tu yaḥ / (496.1) Par.?
vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet // (496.2) Par.?
ṛṇādāne vṛddhivicāraḥ
na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam / (497.1) Par.?
dātā na labhate tat tu tebhyo dadyāt tu yad vasu // (497.2) Par.?
ṛṇikena tu yā vṛddhir adhikā saṃprakalpitā / (498.1) Par.?
āpatkālakṛtā nityaṃ dātavyā kāritā tu sā / (498.2) Par.?
anyathā kāritā vṛddhir na dātavyā kathaṃcana // (498.3) Par.?
ekāntenaiva vṛddhiṃ tu śodhayed yatra carṇikam / (499.1) Par.?
pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā // (499.2) Par.?
gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ // (500.1) Par.?
ādhibhogas tv aśeṣo yo vṛddhis tu parikalpitaḥ / (501.1) Par.?
prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate // (501.2) Par.?
ākṛtavṛddhiḥ
yo yācitakam ādāya tam adattvā diśaṃ vrajet / (502.1) Par.?
ūrdhvaṃ saṃvatsarāt tasya taddhanaṃ vṛddhim āpnuyāt // (502.2) Par.?
kṛtvoddhāram adattvā yo yācitas tu diśaṃ vrajet / (503.1) Par.?
ūrdhvaṃ māsatrayāt tasya taddhanaṃ vṛddhim āpnuyāt // (503.2) Par.?
svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit / (504.1) Par.?
taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet // (504.2) Par.?
prītidattaṃ na vardheta yāvan na pratiyācitam / (505.1) Par.?
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // (505.2) Par.?
nikṣiptaṃ vṛddhiśeṣaṃ ca krayavikrayam eva ca / (506.1) Par.?
yācyamānam adattaṃ ced vardhate pañcakaṃ śatam // (506.2) Par.?
paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet / (507.1) Par.?
ṛtutrayasyāpariṣṭāt taddhanaṃ vṛddhim āpnuyāt // (507.2) Par.?
carmasasyāsavadyūte paṇyamūlye ca sarvadā / (508.1) Par.?
strīśulkeṣu na vṛddhiḥ syāt prātibhāvyāgateṣu ca // (508.2) Par.?
vṛddheḥ parimāṇaṃ
grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā / (509.1) Par.?
labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet // (509.2) Par.?
maṇimuktāpravālānāṃ suvarṇarajatasya ca / (510.1) Par.?
tiṣṭhati dviguṇā vṛddhiḥ phālakaiṭāvikasya ca // (510.2) Par.?
tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām / (511.1) Par.?
vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca // (511.2) Par.?
kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā / (512.1) Par.?
sadya eveti vacanāt sadya eva pradīyate // (512.2) Par.?
ṛṇoddharaṇaṃ; anekarṇasamavāye vidhiḥ
ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam / (513.1) Par.?
grahaṇaṃ rakṣaṇaṃ lābham anyathā tu yathākramam // (513.2) Par.?
nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet / (514.1) Par.?
tat tad evāgrato deyaṃ rājñaḥ syācchrotriyād anu // (514.2) Par.?
yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet / (515.1) Par.?
tad dravyam ṛṇikenaiva dātavyaṃ tasya nānyathā // (515.2) Par.?
ādhiḥ
dravyaṃ gṛhītvā vṛddhyarthaṃ bhogayogyaṃ dadāti cet / (516.1) Par.?
jaṅgamaṃ sthāvaraṃ vāpi bhogyādhiḥ sa tu kathyate / (516.2) Par.?
mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt // (516.3) Par.?
ādhim ekaṃ dvayor yas tu kuryāt kā pratipad bhavet / (517.1) Par.?
tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk // (517.2) Par.?
ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā / (518.1) Par.?
ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam // (518.2) Par.?
anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekhitam / (519.1) Par.?
viśeṣalikhitaṃ jyāya iti kātyāyano 'bravīt // (519.2) Par.?
yo 'vidyamānaṃ prathamam anirdiṣṭasvarūpakam / (520.1) Par.?
ākāśabhūtam ādadhyād anirdiṣṭaṃ ca tad bhavet / (520.2) Par.?
yad yat tadāsya vidyeta tad ādiṣṭaṃ vinirdiśet // (520.3) Par.?
yas tu sarvasvam ādiśya prāk paścān nāmacihnitam / (521.1) Par.?
ādadhyāt tat kathaṃ na syāc cihnitaṃ balavattaram // (521.2) Par.?
maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet / (522.1) Par.?
grāmādayaś ca likhyante tadā siddhim avāpnuyāt // (522.2) Par.?
ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ / (523.1) Par.?
tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ // (523.2) Par.?
na ced dhanikadoṣeṇa nipated vā mriyeta vā / (524.1) Par.?
ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ // (524.2) Par.?
akāmam ananujñātam adhiṃ yaḥ karma kārayet / (525.1) Par.?
bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ // (525.2) Par.?
yas tv ādhiṃ karma kurvāṇaṃ vācā daṇḍena karmabhiḥ / (526.1) Par.?
pīḍayed bhartsayec caiva prāpnuyāt pūrvasāhasam // (526.2) Par.?
balād akāmaṃ yatrādhim anisṛṣṭaṃ praveśayet / (527.1) Par.?
prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt // (527.2) Par.?
ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī / (528.1) Par.?
nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet // (528.2) Par.?
ādhātā yatra na syāt tu dhanī bandhaṃ nivedayet / (529.1) Par.?
rājñas tataḥ sa vikhyāto vikreya iti dhāraṇā / (529.2) Par.?
savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet // (529.3) Par.?
pratibhūvidhānam
dānopasthānavādeṣu viśvāsaśapathāya ca / (530.1) Par.?
lagnakaṃ kārayed evaṃ yathāyogaṃ viparyaye // (530.2) Par.?
darśanapratibhūryas taṃ deśe kāle na darśayet / (531.1) Par.?
nibandham āvahet tatra daivarājakṛtād ṛte // (531.2) Par.?
naṣṭasyānveṣaṇārthaṃ tu deyaṃ pakṣatrayaṃ param / (532.1) Par.?
yady asau darśayet tatra moktavyaḥ pratibhūr bhavet // (532.2) Par.?
kāle vyatīte pratibhūr yadi taṃ naiva darśayet / (533.1) Par.?
sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate // (533.2) Par.?
gṛhītvā bandhakaṃ yatra darśane 'sya sthito bhavet / (534.1) Par.?
vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ // (534.2) Par.?
yo yasya pratibhūs tiṣṭhed darśanāyeha mānavaḥ / (535.1) Par.?
adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam // (535.2) Par.?
ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam / (536.1) Par.?
uttarau tu visaṃvāde tau vinā tatsutau tathā // (536.2) Par.?
ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ / (537.1) Par.?
mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ // (537.2) Par.?
ekacchāyāpraviṣṭānāṃ dāpyo tas tatra dṛśyate / (538.1) Par.?
proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ // (538.2) Par.?
prātibhāvyaṃ tu yo dadyāt pīḍitaḥ pratibhāvitaḥ / (539.1) Par.?
tripakṣāt parataḥ so 'rthaṃ dviguṇaṃ labdhum arhati // (539.2) Par.?
yasyārthe yena yad dattaṃ vidhinābhyarthitena tu / (540.1) Par.?
sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt // (540.2) Par.?
satyaṃkāravisaṃvāde dviguṇaṃ pratidāpayet / (541.1) Par.?
akurvatas tu taddhāni satyaṃkāraprayojanam // (541.2) Par.?
pitrādibhiḥ kṛtam ṛṇaṃ kena pratideyam
kuṭumbārtham aśaktena gṛhītaṃ vyādhitena vā / (542.1) Par.?
upaplavanimitte ca vidyād āpatkṛte tu tat // (542.2) Par.?
kanyāvaivāhikaṃ caiva pretakārye ca yatkṛtam / (543.1) Par.?
etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ // (543.2) Par.?
ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ / (544.1) Par.?
deyaṃ pratiśrutaṃ yat syāt yac ca syād anumoditam // (544.2) Par.?
proṣitasyāmatenāpi kuṭumbārtham ṛṇaṃ kṛtam / (545.1) Par.?
dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ // (545.2) Par.?
bhartrā putreṇa vā sārdhaṃ kevalenātmanā kṛtam / (546.1) Par.?
ṛṇam evaṃvidhaṃ deyaṃ nānyathā tatkṛtaṃ striyā // (546.2) Par.?
martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā / (547.1) Par.?
aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām // (547.2) Par.?
vidyamāne 'pi rogārte svadeśāt proṣite 'pi vā / (548.1) Par.?
viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ // (548.2) Par.?
vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām / (549.1) Par.?
ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet // (549.2) Par.?
sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam / (550.1) Par.?
jātyandhapatitonmattakṣayaśvitrādirogiṇaḥ // (550.2) Par.?
pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt / (551.1) Par.?
vimokṣas tu yatas tasmād icchanti pitaraḥ sutān // (551.2) Par.?
nāprāptavyavahāreṇa pitary uparate kvacit / (552.1) Par.?
kāle tu vidhinā deyaṃ vaseyur narake 'nyathā // (552.2) Par.?
aprāptavyavahāraś cet svatantro 'pīha narṇabhāk / (553.1) Par.?
svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam // (553.2) Par.?
yad dṛṣṭaṃ dattaśeṣaṃ vā deyaṃ paitāmahaṃ tu tat / (554.1) Par.?
sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit // (554.2) Par.?
pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt / (555.1) Par.?
nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ // (555.2) Par.?
paitāmahaṃ tu yat putrair na dattaṃ rogibhiḥ sthitaiḥ / (556.1) Par.?
tasmād evaṃvidhaṃ pautrair deyaṃ paitāmahaṃ samam // (556.2) Par.?
ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ / (557.1) Par.?
draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam // (557.2) Par.?
yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt / (558.1) Par.?
tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā // (558.2) Par.?
pitrarṇe vidyamāne tu na ca putro dhanaṃ haret / (559.1) Par.?
deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate // (559.2) Par.?
putrābhāve tu dātavyam ṛṇaṃ pautreṇa yatnataḥ / (560.1) Par.?
caturthena na dātavyaṃ tasmāt tad vinirvartate // (560.2) Par.?
prātibhāvyāgataṃ pautrair dātavyaṃ na tu tatkvacit / (561.1) Par.?
putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam // (561.2) Par.?
rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ / (562.1) Par.?
putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam // (562.2) Par.?
yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ / (563.1) Par.?
susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ // (563.2) Par.?
likhitaṃ muktakaṃ vāpi deyaṃ yat tu pratiśrutam / (564.1) Par.?
parapūrvastriyai yat tu vidyāt kāmakṛtaṃ nṛṇām // (564.2) Par.?
yatra hiṃsāṃ samutpādya krodhād dravyaṃ vināśya vā / (565.1) Par.?
uktaṃ tuṣṭikaraṃ yat tu vidyāt krodhakṛtaṃ tu tat // (565.2) Par.?
svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt / (566.1) Par.?
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // (566.2) Par.?
nirdhanair anapatyais tu yat kṛtaṃ śauṇḍikādibhiḥ / (567.1) Par.?
tatstrīṇām upabhoktā tu dadyāt tadṛṇam eva hi // (567.2) Par.?
śauṇḍikavyādhajanakagopanāvikayoṣitām / (568.1) Par.?
adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat // (568.2) Par.?
na ca bhāryākṛtam ṛṇaṃ kathaṃcit patyur ābhavet / (569.1) Par.?
āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ // (569.2) Par.?
anyatra rajakavyādhagopaśauṇḍikayoṣitām / (570.1) Par.?
teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam // (570.2) Par.?
amatenaiva putrasya pradhanā yānyam āśrayet / (571.1) Par.?
putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā // (571.2) Par.?
ṛṇārtham āharet tantuṃ na sukhārthaṃ kadācana / (572.1) Par.?
ayukte kāraṇe yasmāt pitarau tu na dāpayet // (572.2) Par.?
yā svaputraṃ tu jahyāt strī samartham api putriṇī / (573.1) Par.?
āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ // (573.2) Par.?
bālaputrādhikārthā ca bhartāraṃ yānyam āśritā / (574.1) Par.?
āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ // (574.2) Par.?
dīrghapravāsinirbandhujaḍonmattārtaliṅginām / (575.1) Par.?
jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ // (575.2) Par.?
vyasanābhiplute putre bāloyatna dṛśyate / (576.1) Par.?
dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt // (576.2) Par.?
pūrvaṃ dadyād dhanagrāhaḥ putras tasmād anantaram / (577.1) Par.?
yoṣidgrāhaḥ sutābhāve putro vātyantanirdhanaḥ // (577.2) Par.?
deyaṃ bhāryākṛtam ṛṇaṃ bhartrā putreṇa mātṛkam / (578.1) Par.?
bhartur arthe kṛtaṃ yat syād abhidhāya gate diśam // (578.2) Par.?
deyaṃ putrakṛtaṃ tat syād yac ca syād anuvarṇitam / (579.1) Par.?
kṛtāsaṃvāditaṃ yac ca śrutvā caivānucoditam // (579.2) Par.?
adharmaṇikasyāvarodhādinā dhanoddhāravicāra
dhāryo 'varuddhas tv ṛṇikaḥ prakāśaṃ janasaṃsadi / (580.1) Par.?
yāvan na dadyād deyaṃ ca deśācārasthitir yathā // (580.2) Par.?
viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ / (581.1) Par.?
pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet // (581.2) Par.?
sa kṛtapratibhūś caiva moktavyaḥ syād dine dine / (582.1) Par.?
āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ // (582.2) Par.?
yo darśanapratibhuvaṃ nādhigacchen na cāśrayet / (583.1) Par.?
sa cārake niroddhavyaḥ sthāpyo vāvedya rakṣiṇaḥ // (583.2) Par.?
na cārake niroddhavya āryaḥ prātyayikaḥ śuciḥ / (584.1) Par.?
so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā // (584.2) Par.?
pīḍanenoparodhena sādhayed ṛṇikaṃ dhanī / (585.1) Par.?
karmaṇā vyavahāreṇa sāntvenādau vibhāvitaḥ // (585.2) Par.?
ādadītārtham evaṃ tu vyājenācaritena ca / (586.1) Par.?
karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet // (586.2) Par.?
rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet / (587.1) Par.?
rikthinaṃ suhṛdaṃ vāpi chalenaiva prasādhayet // (587.2) Par.?
vaṇijaḥ karṣakāś caiva śilpinaś cābravīd bhṛguḥ / (588.1) Par.?
deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet // (588.2) Par.?
pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam / (589.1) Par.?
tasmād arthāt sa hīyeta tatsamaṃ cāpnuyād damam // (589.2) Par.?
yadi hy ādāv anādiṣṭam aśubhaṃ karma kārayet / (590.1) Par.?
prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ // (590.2) Par.?
uddhārādikam ādāya svāmine na dadāti yaḥ / (591.1) Par.?
sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe // (591.2) Par.?
upanidhiḥ
trayaproṣitanikṣiptabandhānvāhitayācitam / (592.1) Par.?
vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ // (592.2) Par.?
nikṣiptaṃ yasya yat kiṃcit tatprayatnena pālayet / (593.1) Par.?
daivarājakṛtād anyo vināśas tasya kīrtyate // (593.2) Par.?
yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā / (594.1) Par.?
tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā // (594.2) Par.?
yācitānantaraṃ nāśe daivarājakṛte 'pi saḥ / (595.1) Par.?
grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ // (595.2) Par.?
nyāsādikaṃ paradravyaṃ prabhakṣitam upekṣitam / (596.1) Par.?
ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat // (596.2) Par.?
bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam / (597.1) Par.?
kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam // (597.2) Par.?
arājadaivikenāpi nikṣiptaṃ yatra nāśitam / (598.1) Par.?
grahītuḥ saha bhāṇḍena dātur naṣṭaṃ tad ucyate // (598.2) Par.?
jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet / (599.1) Par.?
sarvopāyavināśe 'pi grahītā naiva dāpyate // (599.2) Par.?
grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat / (600.1) Par.?
tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet // (600.2) Par.?
grāhyas tūpanidhiḥ kāle kālahīnaṃ tu varjayet / (601.1) Par.?
kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate // (601.2) Par.?
sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ // (602.1) Par.?
yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ / (603.1) Par.?
tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat // (603.2) Par.?
nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet / (604.1) Par.?
dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam // (604.2) Par.?
svalpenāpi ca yat karma naṣṭaṃ ced bhṛtakasya tat / (605.1) Par.?
paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ // (605.2) Par.?
yadi tat kāryam uddiśya kālaṃ pariniyamya vā / (606.1) Par.?
yācito 'rdhakṛte tasminn aprāpte na tu dāpyate // (606.2) Par.?
prāptakāle kṛte kārye na dadyād yācito 'pi san / (607.1) Par.?
tasmin naṣṭe vāpi grahītā mūlyam āharet // (607.2) Par.?
yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet // (608.1) Par.?
atha kāryavipattis tu tasyaiva svāmino bhavet / (609.1) Par.?
aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat // (609.2) Par.?
yo yācitakam ādāya na dadyāt pratiyācitaḥ / (610.1) Par.?
sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ // (610.2) Par.?
anumārgeṇa kāryeṣu anyasmin vacanān mama / (611.1) Par.?
dadyās tvam iti yo dattaḥ sa ihānvādhir ucyate // (611.2) Par.?
asvāmivikrayaḥ
asvāmivikrayaṃ dānam ādhiṃ ca vinivartayet // (612.1) Par.?
abhiyoktā dhanaṃ kuryāt prathamaṃ jñātibhiḥ svakam / (613.1) Par.?
paścād ātmaviśuddhyarthaṃ krayaṃ kretā svabandhubhiḥ // (613.2) Par.?
nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam / (614.1) Par.?
adattatyaktavikrītaṃ kṛtvā svaṃ labhate dhanam // (614.2) Par.?
prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet / (615.1) Par.?
mūlānayanakālas tu deyo yojanasaṃkhyayā // (615.2) Par.?
prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ / (616.1) Par.?
na tatrānyā kriyā proktā daivikī na ca mānuṣī // (616.2) Par.?
yadā mūlam upanyasya punar vādī krayaṃ vadet / (617.1) Par.?
āharen mūlam evāsau na krayeṇa prayojanam // (617.2) Par.?
asamāhāryamūlas tu krayam eva viśodhayet / (618.1) Par.?
viśodhite kraye rājñā na vaktavyaḥ sa kiṃcana // (618.2) Par.?
anupasthāpayan mūlaṃ krayaṃ vāpy aviśodhayan / (619.1) Par.?
yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ // (619.2) Par.?
yadi svaṃ naiva kurute jñātibhir nāṣṭiko dhanam / (620.1) Par.?
prasaṅgavinivṛttyarthaṃ coravaddaṇḍam arhati // (620.2) Par.?
vaniṅvīthīparigataṃ vijñātaṃ rājapuruṣaiḥ / (621.1) Par.?
avijñātāśrayāt krītaṃ vikretā yatra vā mṛtaḥ // (621.2) Par.?
svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam / (622.1) Par.?
ardhaṃ dvayor apahṛtaṃ tatra syād vyavahārataḥ // (622.2) Par.?
avijñātakrayo doṣas tathā cāparipālanam / (623.1) Par.?
etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ // (623.2) Par.?
sambhūyasamutthānam
samavetās tu ye kecicchalpino vaṇijo 'pi vā / (624.1) Par.?
avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam // (624.2) Par.?
bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam / (625.1) Par.?
kuryus te 'vyabhicāreṇa samayena vyavasthitāḥ // (625.2) Par.?
prayogaṃ kurvate ye tu hemadhānyarasādinā / (626.1) Par.?
samanyūnādhikair aṃśair lābhas teṣāṃ tathāvidhaḥ // (626.2) Par.?
bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ / (627.1) Par.?
ṛṇaṃ ca kārayed vāpi sarvair eva kṛtaṃ bhavet // (627.2) Par.?
jñātisaṃbandhisuhṛdām ṛṇaṃ deyaṃ sabandhakam / (628.1) Par.?
anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā // (628.2) Par.?
svecchādeyaṃ hiraṇyaṃ tu rasā dhānyaṃ ca sāvidhi / (629.1) Par.?
deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca // (629.2) Par.?
samavetais tu yad dattaṃ prārthanīyaṃ tathaiva tat / (630.1) Par.?
na ca yāceta yaḥ kaścil lābhāt sa parihīyate // (630.2) Par.?
corataḥ salilād agner dravyaṃ yas tu samāharet / (631.1) Par.?
tasyāṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidhiḥ // (631.2) Par.?
śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ / (632.1) Par.?
ekadvitricaturbhāgān hareyus te yathottaram // (632.2) Par.?
pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam / (633.1) Par.?
rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi // (633.2) Par.?
corāṇāṃ mukhyabhūtas tu caturo 'ṃśāṃs tato haret / (634.1) Par.?
śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca // (634.2) Par.?
teṣāṃ cet prasṛtānāṃ yo grahaṇaṃ samavāpnuyāt / (635.1) Par.?
tanmokṣaṇārthaṃ yad dattaṃ vaheyus te yathāṃśataḥ // (635.2) Par.?
nartakānām eṣa eva dharmaḥ sadbhir udāhṛtaḥ / (636.1) Par.?
tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ / (636.2) Par.?
pramukhā dvyaṃśam arhanti so 'yaṃ sambhūya kurvatām // (636.3) Par.?
vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tathā / (637.1) Par.?
aniyamyāṃśakartṝṇāṃ sarveṣām eṣa nirṇayaḥ // (637.2) Par.?
dattānapākarma dattāpradānikaṃ vā
vikrayaṃ caiva dānaṃ ca na neyāḥ syur anicchavaḥ / (638.1) Par.?
dārāḥ putrāś ca sarvasvam ātmanaiva tu yojayet // (638.2) Par.?
āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā / (639.1) Par.?
anyathā na pravarteta iti śāstraviniścayaḥ // (639.2) Par.?
sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam / (640.1) Par.?
yad dravyaṃ tat svakaṃ deyam adeyaṃ syād ato 'nyathā // (640.2) Par.?
ataś ca sutadārāṇāṃ vaśitvaṃ tv anuśāsane / (641.1) Par.?
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ // (641.2) Par.?
svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham / (642.1) Par.?
na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam // (642.2) Par.?
pratiśrutasyādānena dattasyācchādanena ca / (643.1) Par.?
kalpakoṭiśataṃ martyas tiryagyonau ca jāyate // (643.2) Par.?
avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam / (644.1) Par.?
upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā // (644.2) Par.?
bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt / (645.1) Par.?
anena vidhinā labdhaṃ vidyāt pratyupakārataḥ // (645.2) Par.?
prāṇasaṃśayam āpannaṃ yo mām uttārayed itaḥ / (646.1) Par.?
sarvasvaṃ tasya dāsyāmīty ukte 'pi na tathā bhavet // (646.2) Par.?
kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ / (647.1) Par.?
vyatyāsaparihāsāc ca yad dattaṃ tat punar haret // (647.2) Par.?
yā tu kāryasya siddhyartham utkocā syāt pratiśrutā / (648.1) Par.?
tasminn api prasiddhe 'rthe na deyā syāt kathaṃcana // (648.2) Par.?
atha prāg eva dattā syāt pratidāpyas tathā balāt / (649.1) Par.?
daṇḍaṃ caikādaśaguṇam āhur gārgīyamānavāḥ // (649.2) Par.?
stenasāhasikodvṛttapārajāyikaśaṃsanāt / (650.1) Par.?
darśanād vṛttanaṣṭasya tathāsatyapravartanāt // (650.2) Par.?
prāptam etais tu yat kiṃcit tad utkocākhyam ucyate / (651.1) Par.?
na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk // (651.2) Par.?
niyukto yas tu kāryeṣu sa ced utkocam āpnuyāt / (652.1) Par.?
sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam // (652.2) Par.?
aniyuktas tu kāryārtham utkocaṃ yam avāpnuyāt / (653.1) Par.?
kṛtapratyupakārārthas tasya doṣo na vidyate // (653.2) Par.?
svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt / (654.1) Par.?
adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ // (654.2) Par.?
yogādhamanavikrītaṃ yogadānapatigraham / (655.1) Par.?
yasya vāpy upadhiṃ paśyet tat sarvaṃ vinivartayet // (655.2) Par.?
bhṛtāvaniścitāyāṃ tu daśabhāgam avāpnuyāt / (656.1) Par.?
lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ // (656.2) Par.?
vetanasyānapākarma
karmārambhaṃ tu yaḥ kṛtvā siddhaṃ naiva tu kārayet / (657.1) Par.?
balāt kārayitavyo 'sau akurvan daṇḍam arhati // (657.2) Par.?
vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim // (658.1) Par.?
na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā // (659.1) Par.?
tyajet pathi sahāyaṃ yaḥ śrāntaṃ rogārtam eva vā / (660.1) Par.?
prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan // (660.2) Par.?
yadā tu pathi tadbhāṇḍam āsidhyeta hriyeta vā / (661.1) Par.?
yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim // (661.2) Par.?
hastyaśvagokharoṣṭrādīn gṛhītvā bhāṭakena yaḥ / (662.1) Par.?
nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam // (662.2) Par.?
gṛhavāryāpaṇādīṇi gṛhītvā bhāṭakena yaḥ / (663.1) Par.?
svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam // (663.2) Par.?
svāmipālavivādaḥ
kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu / (664.1) Par.?
grahaṇaṃ tatpraviṣṭānāṃ tāḍanaṃ vā bṛhaspatiḥ // (664.2) Par.?
adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane / (665.1) Par.?
svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet // (665.2) Par.?
ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat / (666.1) Par.?
duḥkheneha nivāryante labdhasvādurasā mṛgāḥ // (666.2) Par.?
dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā / (667.1) Par.?
tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ // (667.2) Par.?
samayasyānapākarma saṃvidvyatikramo vā
samūhināṃ tu yo dharmas tena dharmeṇa te sadā / (668.1) Par.?
prakuryuḥ sarvakarmāṇi svadharmeṣu vyavasthitāḥ // (668.2) Par.?
avirodhena dharmasya nirgataṃ rājaśāsanam / (669.1) Par.?
tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā // (669.2) Par.?
rājapravartitān dharmān yo naro nānupālayet / (670.1) Par.?
garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam // (670.2) Par.?
yuktiyuktaṃ ca yo hanyād vaktur yo 'navakāśadaḥ / (671.1) Par.?
ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam // (671.2) Par.?
sāhasī bhedakārī ca gaṇadravyavināśakaḥ / (672.1) Par.?
ucchedyāḥ sarva evaite vikhyāpyaivaṃ nṛpe bhṛguḥ // (672.2) Par.?
ekapātre ca vā paṅktyāṃ saṃbhoktā yasya yo bhavet / (673.1) Par.?
akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan // (673.2) Par.?
gaṇam uddiśya yat kiṃcit kṛtvarṇaṃ bhakṣitaṃ bhavet / (674.1) Par.?
ātmārthaṃ viniyuktaṃ vā deyaṃ tair eva tad bhavet // (674.2) Par.?
gaṇānāṃ śreṇivargāṇāṃ gatāḥ syur ye tu madhyatām / (675.1) Par.?
prāktanasya dhanarṇasya samāṃśāḥ sarva eva te // (675.2) Par.?
tathaiva bhojyavaibhājyadānadharmakriyāsu ca / (676.1) Par.?
samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu // (676.2) Par.?
yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam / (677.1) Par.?
rājaprasādalabdhaṃ ca sarveṣām eva tatsamam // (677.2) Par.?
naigamādisaṃjñālakṣaṇam
nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ / (678.1) Par.?
nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ // (678.2) Par.?
samūho vaṇijādīnāṃ pūgaḥ samparikīrtitaḥ / (679.1) Par.?
pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ // (679.2) Par.?
brāhmaṇānāṃ samūhas tu gaṇaḥ samparikīrtitaḥ / (680.1) Par.?
śilpopajīvino ye tu śilpinaḥ parikīrtitāḥ // (680.2) Par.?
ārhatasaugatānāṃ tu samūhaḥ saṅgha ucyate / (681.1) Par.?
cāṇḍālaśvapacādīnāṃ samūho gulma ucyate // (681.2) Par.?
gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā / (682.1) Par.?
samūhasthāś ca ye cānye vargākhyās te bṛhaspatiḥ // (682.2) Par.?
krayakikrayānuśayaḥ krīsvānuśayo vikrīye saṃpradānaṃ vā
krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam / (683.1) Par.?
sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt // (683.2) Par.?
aprāpte 'rthakriyākāle kṛte naiva pradāpayet / (684.1) Par.?
evaṃ dharmo daśāhāt tu parato 'nuśayo na tu // (684.2) Par.?
bhūmer daśāhe vikretur āyas tatkretur eva ca / (685.1) Par.?
dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param // (685.2) Par.?
krītvānuśayavān paṇyaṃ tyajed dohyādi yo naraḥ / (686.1) Par.?
aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet // (686.2) Par.?
krītvā gacchann anuśayaṃ krayī hastam upāgate / (687.1) Par.?
ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ // (687.2) Par.?
avijñātaṃ tu yat krītaṃ duṣṭaṃ paścād vibhāvitam / (688.1) Par.?
krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu // (688.2) Par.?
nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati / (689.1) Par.?
mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca // (689.2) Par.?
upahanyeta vā paṇyaṃ dahyetāpahriyeta vā / (690.1) Par.?
vikretur eva so 'nartho vikrīyāsaṃprayacchataḥ // (690.2) Par.?
dīyamānaṃ na gṛhṇāti krītapaṇyaṃ ca yaḥ krayī / (691.1) Par.?
vikrītaṃ ca tad anyatra vikretā nāparādhnuyāt // (691.2) Par.?
mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā / (692.1) Par.?
asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet // (692.2) Par.?
tryahaṃ dohyaṃ parīkṣeta pañcāhād vāhyam eva tu / (693.1) Par.?
muktāvajrapravālānāṃ saptāhaṃ syāt pravīkṣaṇam // (693.2) Par.?
dvipadām ardhamāsaṃ tu puṃsāṃ taddviguṇaṃ striyāḥ / (694.1) Par.?
daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // (694.2) Par.?
ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit / (695.1) Par.?
vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt // (695.2) Par.?
paribhuktaṃ tu yad vāsaḥ kliṣṭarūpaṃ malīmasam / (696.1) Par.?
sadoṣam api tat krītaṃ vikretur na bhavet punaḥ // (696.2) Par.?
sādhāraṇaṃ tu yat krītaṃ naiko dadyān narādhamaḥ / (697.1) Par.?
nādadyān na ca gṛhṇīyād vikrīyāc ca na caiva hi // (697.2) Par.?
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī / (698.1) Par.?
vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam // (698.2) Par.?
dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet / (699.1) Par.?
dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat // (699.2) Par.?
dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate / (700.1) Par.?
lābhaś caturtho bhāgaḥ syāt pañcamaḥ satyam ucyate // (700.2) Par.?
sandhiś ca parivṛttiś ca viṣamā vā tribhogataḥ / (701.1) Par.?
ājñayāpi krayaś cāpi daśābdaṃ vinivartayet // (701.2) Par.?
jñātyādīn ananujñāpya samīpasthānaninditān / (702.1) Par.?
krayavikrayadharmo 'pi bhūmer nāstīti nirṇayaḥ // (702.2) Par.?
svagrāme daśarātraṃ syād anyagrāme tripakṣakam / (703.1) Par.?
rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram // (703.2) Par.?
palāyite tu karade karapratibhuvā saha / (704.1) Par.?
karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ // (704.2) Par.?
samavetais tu sāmantair abhijñaiḥ pāpabhīrubhiḥ / (705.1) Par.?
kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām // (705.2) Par.?
kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā / (706.1) Par.?
ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam // (706.2) Par.?
samāḥ śatam atīte 'pi sarvaṃ tad vinivartate / (707.1) Par.?
krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati // (707.2) Par.?
tat turye pañcame ṣaṣṭhe saptame 'ṃśe 'ṣṭame 'pi vā / (708.1) Par.?
hīne yadi vinirvṛtte krayavikrāyaṇe sati // (708.2) Par.?
hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet / (709.1) Par.?
uktād alpatare hīne krayo naiva praduṣyati // (709.2) Par.?
tenāpy aṃśena hīyeta mūlyataḥ krayavikraye / (710.1) Par.?
katam apy akṛtaṃ prāhur anye dharmavido janāḥ // (710.2) Par.?
ardhādhike krayaḥ sidhyed uktalābho daśādhikaḥ / (711.1) Par.?
avakrayas tribhāgena sadya eva rucikrayaḥ // (711.2) Par.?
mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet / (712.1) Par.?
cakravṛddhyāṃ pradātavyaṃ deyaṃ tat samayād ṛte // (712.2) Par.?
abhyupetyāśuśrūṣā
yas tu na grāhayecchilpaṃ karmāṇy anyāni kārayet / (713.1) Par.?
prāpnuyāt sāhasaṃ pūrvaṃ tasmācchiṣyo nivartate // (713.2) Par.?
śikṣito 'pi śritaṃ kāmam antevāsī samācaret / (714.1) Par.?
tatra karma ca yat kuryād ācāryasyaiva tatphalam // (714.2) Par.?
svatantrasyātmano dānād dāsatvaṃ dāravad bhṛguḥ / (715.1) Par.?
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit // (715.2) Par.?
varṇānām anulāmyena dāsyaṃ na pratilomataḥ / (716.1) Par.?
rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām // (716.2) Par.?
samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet / (717.1) Par.?
brāhmaṇasya hi dāsatvān nṛpatejo vihanyate // (717.2) Par.?
kṣatraviśśūdradharmas tu samavarṇe kadācana / (718.1) Par.?
kārayed dāsakarmāṇi brāhmaṇaṃ na bṛhaspatiḥ // (718.2) Par.?
śīlādhyayanasampanne tadūnaṃ karma kāmataḥ / (719.1) Par.?
tatrāpi nāśubhaṃ kiṃcit prakurvīta dvijottamaḥ // (719.2) Par.?
viṇmūtronmārjanaṃ caiva nagnatvaparimardanam / (720.1) Par.?
prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat // (720.2) Par.?
pravrajyāvasitā yatra trayo varṇā dvijādayaḥ / (721.1) Par.?
nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ // (721.2) Par.?
śūdraṃ tu kārayed dāsaṃ krītam akrītam eva vā / (722.1) Par.?
dāsyāyaiva hi sṛṣṭaḥ sa svayam eva svayambhuvā // (722.2) Par.?
svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ / (723.1) Par.?
avekṣya bījaṃ kāryā syān na dāsī sānvayā tu sā // (723.2) Par.?
dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ / (724.1) Par.?
prakāśaṃ vikrayād yat tu na svāmī dhanam arhati // (724.2) Par.?
dāsenoḍhā svadāsī yā sāpi dāsītvam āpnuyāt / (725.1) Par.?
yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ // (725.2) Par.?
ādadyād brāhmaṇīṃ yas tu cikrīṇīta tathaiva ca / (726.1) Par.?
rājñā tad akṛtaṃ kāryaṃ daṇḍyāḥ syuḥ sarva eva te // (726.2) Par.?
kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam / (727.1) Par.?
saṃkrāmayeta vānyatra daṇḍyas tac cākṛtaṃ bhavet // (727.2) Par.?
bāladhātrīm adāsīṃ ca dāsīm iva bhunakti yaḥ / (728.1) Par.?
paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam // (728.2) Par.?
vikrośamānāṃ yo bhaktāṃ dāsīṃ vikretum icchati / (729.1) Par.?
anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam // (729.2) Par.?
tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati / (730.1) Par.?
na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam // (730.2) Par.?
pravrajyāvasito dāso moktavyaś ca na kenacit / (731.1) Par.?
anākālabhṛto dāsyān mucyate goyugaṃ dadat // (731.2) Par.?
sīmāvivādaḥ
ādhikyaṃ nyūnatā cāṃśe astināstitvam eva ca / (732.1) Par.?
abhogabhuktiḥ sīmā ca ṣaṭ bhūvād asya hetavaḥ // (732.2) Par.?
tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati / (733.1) Par.?
lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ // (733.2) Par.?
kṣetravāstutaḍāgeṣu kūpopavanasetuṣu / (734.1) Par.?
dvayor vivāde sāmantaḥ pratyayaḥ sarvavastuṣu // (734.2) Par.?
sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam / (735.1) Par.?
grāmasīmāsu ca tathā tadvan nagaradeśayoḥ // (735.2) Par.?
grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam / (736.1) Par.?
gṛhaṃ gṛhasya nirdiṣṭaṃ samantāt parirabhya hi // (736.2) Par.?
teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ / (737.1) Par.?
sthāvare ṣaṭprakāre 'pi nātra kāryā vicāraṇā // (737.2) Par.?
saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ / (738.1) Par.?
saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ // (738.2) Par.?
svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt / (739.1) Par.?
tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ // (739.2) Par.?
saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ / (740.1) Par.?
kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā // (740.2) Par.?
nājñānena hi mucyante sāmantā nirṇayaṃ prati / (741.1) Par.?
ajñānoktau daṇḍayitvā punaḥ sīmāṃ vicārayet / (741.2) Par.?
kīrtite yadi bhedaḥ syād daṇḍyās tūttamasāhasam // (741.3) Par.?
tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha / (742.1) Par.?
saṃmiśraya kārayet sīmām evaṃ dharmavido viduḥ // (742.2) Par.?
ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ / (743.1) Par.?
tanmūlatvāt tu te maulā ṛṣibhiḥ saṃprakīrtitāḥ // (743.2) Par.?
niṣpādyamānaṃ yair dṛṣṭaṃ tat kāryaṃ nṛguṇānvitaiḥ / (744.1) Par.?
vṛddhā vā yadi vāvṛddhās te vṛddhāḥ parikīrtitāḥ // (744.2) Par.?
upaśravaṇasaṃbhogakāryākhyānopacihnitāḥ / (745.1) Par.?
uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ // (745.2) Par.?
sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ / (746.1) Par.?
dviguṇās tūttarā jñeyā tato 'nye triguṇā matāḥ // (746.2) Par.?
eko yadvan nayet sīmām ubhayor īpsitaḥ kvacit / (747.1) Par.?
mastake kṣitim āropya raktavāsāḥ samāhitāḥ // (747.2) Par.?
bhayavarjitabhūpena sarvābhāve svayaṃkṛtā // (748.1) Par.?
kṣetrakūpataḍāgānāṃ kedārārāmayor api / (749.1) Par.?
gṛhaprāsādāvasathanṛpadevagṛheṣu ca // (749.2) Par.?
bahūnāṃ tu gṛhītānāṃ na sarve nirṇayaṃ yadi / (750.1) Par.?
kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam // (750.2) Par.?
sīmācaṅkramaṇe kośe pādasparśe tathaiva ca / (751.1) Par.?
tripakṣapakṣasaptāhaṃ daivarājikam iṣyate // (751.2) Par.?
mekhalābhramaniṣkāsagavākṣān noparodhayet / (752.1) Par.?
praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet // (752.2) Par.?
niveśasamayād ūrdhvaṃ naite yojyāḥ kadācana / (753.1) Par.?
dṛṣṭipātaṃ praṇālīṃ ca na kuryāt paraveśmasu // (753.2) Par.?
viṇmūtrodakavapraṃ ca vahniśvabhraniveśanam / (754.1) Par.?
aratnidvayam utsṛjya parakuḍyān niveśayet // (754.2) Par.?
sarve janāḥ sadā yena prayānti sa catuṣpathaḥ / (755.1) Par.?
aniruddho yathākālaṃ rājamārgaḥ sa ucyate // (755.2) Par.?
na tatra ropayet kiṃcin nopahanyāt tu kenacit / (756.1) Par.?
gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk // (756.2) Par.?
yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca / (757.1) Par.?
kāmāt purīṣaṃ kuryāc ca tasya daṇḍas tu māṣakaḥ // (757.2) Par.?
taṭākodyānatīrthāni yo 'medhyena vināśayet / (758.1) Par.?
amedhyaṃ śodhayitvā tu daṇḍayet pūrvasāhasam // (758.2) Par.?
dūṣayet siddhatīrthāni sthāpitāni mahātmabhiḥ / (759.1) Par.?
puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam // (759.2) Par.?
sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ / (760.1) Par.?
phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet // (760.2) Par.?
anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ / (761.1) Par.?
svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ // (761.2) Par.?
asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ / (762.1) Par.?
gṛhodyānataṭākānāṃ saṃskartā labhate na tu // (762.2) Par.?
vyayaṃ svāmini cāyāte na nivedya nṛpe yadi / (763.1) Par.?
athāvedya prayuktas tu tadgataṃ labhate vyayam // (763.2) Par.?
aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ / (764.1) Par.?
tadaṣṭabhāgahīnaṃ tu karṣakaḥ phalam āpnuyāt / (764.2) Par.?
varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat // (764.3) Par.?
aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ / (765.1) Par.?
kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam // (765.2) Par.?
vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet / (766.1) Par.?
śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt // (766.2) Par.?
tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ / (767.1) Par.?
samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ // (767.2) Par.?
vākpāruṣyam
huṅkāraḥ kāsanaṃ caiva loke yac ca vigarhitam / (768.1) Par.?
anukuryād anubrūyād vākpāruṣyaṃ tad ucyate // (768.2) Par.?
niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam / (769.1) Par.?
ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam / (769.2) Par.?
patanīyair upākrośais tīvram āhur manīṣiṇaḥ // (769.3) Par.?
yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit / (770.1) Par.?
abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ // (770.2) Par.?
nyagbhāvakaraṇaṃ vācā krodhāt tu kurute yadā / (771.1) Par.?
vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā // (771.2) Par.?
mahāpātakayoktrī ca rāgadveṣakarī ca yā / (772.1) Par.?
jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk // (772.2) Par.?
yo 'guṇān kīrtayet krodhān niguṇo vā guṇajñatām / (773.1) Par.?
anyasaṃjñānuyogī vā vāgduṣṭaṃ taṃ naraṃ viduḥ // (773.2) Par.?
aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt / (774.1) Par.?
anyāpadeśavādī ca vāgduṣṭaṃ taṃ naraṃ viduḥ // (774.2) Par.?
mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat / (775.1) Par.?
nāham evaṃ punar vakṣye daṇḍārdhaṃ tasya kalpayet // (775.2) Par.?
yatra syāt parihārārthaṃ patitas tena kīrtanam / (776.1) Par.?
vacanāt tatra na syāt tu doṣo yatra vibhāvayet // (776.2) Par.?
anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ / (777.1) Par.?
mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram // (777.2) Par.?
atathyaṃ śrāvitaṃ rājā prayatnena vicārayet / (778.1) Par.?
anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam // (778.2) Par.?
daṇḍapāruṣyam
hetvādibhir na paśyec ced daṇḍapāruṣyakāraṇam / (779.1) Par.?
tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet // (779.2) Par.?
ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ / (780.1) Par.?
pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ // (780.2) Par.?
karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca / (781.1) Par.?
chedane cottamo daṇḍo bhedane madhyamo bhṛguḥ // (781.2) Par.?
manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati / (782.1) Par.?
yathā yathā bhaved duḥkhaṃ daṇḍaṃ kuryāt tathā tathā // (782.2) Par.?
aspṛśyadhūrtadāsānāṃ mlecchānāṃ pāpakāriṇām / (783.1) Par.?
pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ // (783.2) Par.?
chardimūtrapurīṣādyair āpādyaḥ sa caturguṇaḥ / (784.1) Par.?
ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ // (784.2) Par.?
udgūraṇe tu hastasya kāryo dvādaśako damaḥ / (785.1) Par.?
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu // (785.2) Par.?
vākpāruṣye yathaivoktāḥ prātilomyānulomataḥ / (786.1) Par.?
tathaiva daṇḍapāruṣye pātyā daṇḍā yathākramam // (786.2) Par.?
dehendriyavināśe tu yathā daṇḍaṃ prakalpayet / (787.1) Par.?
tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ / (787.2) Par.?
samutthānavyayaṃ cāsau dadyād ā vraṇaropaṇāt // (787.3) Par.?
vāgdaṇḍas tāḍanaṃ caiva yeṣūktam aparādhiṣu / (788.1) Par.?
hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā // (788.2) Par.?
śrāntāṃs tṛṣārtān kṣudhitān akāle vāhayen naraḥ / (789.1) Par.?
kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam // (789.2) Par.?
dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām / (790.1) Par.?
sarpamārjāranakulaśvasūkaravadhe nṛṇām // (790.2) Par.?
gokumārīdevapaśumukṣāṇaṃ vṛṣabhaṃ tathā / (791.1) Par.?
vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ // (791.2) Par.?
pramāpaṇe prāṇabhṛtāṃ dadyāt tatpratirūpakam / (792.1) Par.?
tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ // (792.2) Par.?
vanaspatīnāṃ sarveṣām upabhogo yathā yathā / (793.1) Par.?
tathā tathā damaḥ kāryo hiṃsāyām iti dhāraṇā // (793.2) Par.?
śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā / (794.1) Par.?
yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ // (794.2) Par.?
sāhasam
sahasā yat kṛtaṃ karma tat sāhasam udāhṛtam // (795.1) Par.?
sānvayas tv apahāro yaḥ prasahya haraṇaṃ ca yat / (796.1) Par.?
sāhasaṃ ca bhaved evaṃ steyam uktaṃ vinihnavaḥ // (796.2) Par.?
vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate / (797.1) Par.?
śapathaiḥ sa viśodhyaḥ syāt sarvavādeṣv ayaṃ vidhiḥ // (797.2) Par.?
ekaṃ ced bahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ / (798.1) Par.?
marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ // (798.2) Par.?
vyāpādanena tatkārī vadhaṃ citram avāpnuyāt / (799.1) Par.?
vināśahetum āyāntaṃ hanyād evāvicārayan // (799.2) Par.?
udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate / (800.1) Par.?
nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ // (800.2) Par.?
ātatāyini cotkṛṣṭe tapaḥsvādhyāyajanmataḥ / (801.1) Par.?
vadhas tatra tu naiva syāt pāpe hīne vadho bhṛguḥ // (801.2) Par.?
udyatāsiviṣāgniś ca cāpodyatakaras tathā / (802.1) Par.?
ātharvaṇena hantā ca piśunaś caiva rājani // (802.2) Par.?
bhāryātikramakārī ca randhrānveṣaṇatatparaḥ / (803.1) Par.?
evamādyān vijānīyāt sarvān evātatāyinaḥ // (803.2) Par.?
yaśovṛttaharān pāpān āhur dharmārthahārakān / (804.1) Par.?
anākṣāritapūrvo yas tv aparādhe pravartate / (804.2) Par.?
prāṇadravyāpahāre ca taṃ vidyād ātatāyinam // (804.3) Par.?
nakhināṃ śṛṅgiṇāṃ caiva daṃṣṭriṇāṃ cātatāyinām / (805.1) Par.?
hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk // (805.2) Par.?
garbhasya pātane steno brāhmaṇyāṃ śastrapātena / (806.1) Par.?
aduṣṭāṃ yoṣitaṃ hatvā hantavyo brāhmaṇo 'pi hi // (806.2) Par.?
kṣataṃ bhaṅgopamardau ca kuryād dravyeṣu yo naraḥ / (807.1) Par.?
prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ // (807.2) Par.?
hared bhindyād dahed vāpi devānāṃ pratimāṃ yadi / (808.1) Par.?
tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam // (808.2) Par.?
prākāraṃ bhedayed yas tu pātayec chātayet tathā / (809.1) Par.?
badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam // (809.2) Par.?
steyam
pracchannaṃ vā prakāśaṃ vā niśāyām athavā divā / (810.1) Par.?
yat paradravyaharaṇaṃ steyaṃ tat parikīrtitam // (810.2) Par.?
anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi / (811.1) Par.?
caureṇa vā parikṣiptaṃ loptraṃ yatnāt parīkṣayet // (811.2) Par.?
tulāmānapratimānapratirūpakalakṣitaiḥ / (812.1) Par.?
carann alakṣitair vāpi prāpnuyāt pūrvasāhasam // (812.2) Par.?
gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet / (813.1) Par.?
ārakṣakāṃś ca dikpālān yadi cauro na labhyate // (813.2) Par.?
grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet / (814.1) Par.?
vivīte svāminā deyaṃ cauroddhartā vivītake // (814.2) Par.?
svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu / (815.1) Par.?
gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ // (815.2) Par.?
caurair hṛtaṃ prayatnena svarūpaṃ pratipādayet / (816.1) Par.?
tadabhāve tu mūlyaṃ syād anyathā kilbiṣī nṛpaḥ // (816.2) Par.?
labdhe 'pi caure yadi tu moṣas tasmān na labhyate / (817.1) Par.?
dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ // (817.2) Par.?
tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ / (818.1) Par.?
muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet // (818.2) Par.?
yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā / (819.1) Par.?
taccheṣam āpnuyāt tasmāt pratyaye svāminā kṛte // (819.2) Par.?
svadeśaghātino ye syus tathā mārganirodhakāḥ / (820.1) Par.?
teṣāṃ sarvasvam ādāya rājā śūle niveśayet // (820.2) Par.?
acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ / (821.1) Par.?
upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet // (821.2) Par.?
yena yena paradrohaṃ karoty aṅgena taskaraḥ / (822.1) Par.?
chindyād aṅgaṃ nṛpas tasya na karoti yathā punaḥ // (822.2) Par.?
trapuṣe vāruke dve tu pañcāmraṃ pañcadāḍimam / (823.1) Par.?
kharjūrabadarādīnāṃ muṣṭiṃ gṛhṇan na duṣyati // (823.2) Par.?
mānavāḥ sadya evāhuḥ sahoḍhānāṃ pravāsanam / (824.1) Par.?
gautamānām aniṣṭaṃ yat prāṇyucchedād vigarhitam // (824.2) Par.?
sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam / (825.1) Par.?
pragṛhyācchinnam āvedya sarvasvair viprayojayet // (825.2) Par.?
ayaḥsaṃdānaguptās tu mandabhaktā balānvitāḥ / (826.1) Par.?
kuryuḥ karmāṇi nṛpater ā mṛtyor iti kauśikaḥ // (826.2) Par.?
paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet / (827.1) Par.?
gṛhītvā tasya taddravyam adaṇḍaṃ taṃ visarjayet // (827.2) Par.?
corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ / (828.1) Par.?
kretāraś caiva bhāṇḍānāṃ pratigrāhiṇa eva ca / (828.2) Par.?
samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān // (828.3) Par.?
avidvān yājako vā syāt pravaktā cānavasthitaḥ / (829.1) Par.?
tau ubhau coradaṇḍena vinīya sthāpayet pathi // (829.2) Par.?
strīsaṃgrahaṇam
dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ / (830.1) Par.?
kaṇṭhakeśāṇcalagrāhaḥ karṇanāsākarādiṣu / (830.2) Par.?
ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ // (830.3) Par.?
strīṣu vṛttopabhogaḥ syāt prasahya puruṣo yadā / (831.1) Par.?
vadhe tatra pravarteta kāryātikramaṇaṃ hi tat // (831.2) Par.?
kāmārtā svairiṇī yā tu svayam eva prakāmayet / (832.1) Par.?
rājādeśena moktavyā vikhyāpya janasaṃnidhau // (832.2) Par.?
ārambhakṛtsahāyaś ca tathā mārgānudeśakaḥ / (833.1) Par.?
āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām // (833.2) Par.?
yuddhopadeśakaś caiva tadvināśapradarśakaḥ / (834.1) Par.?
upekṣākāryayuktaś ca doṣavaktranumokakaḥ // (834.2) Par.?
aniṣeddhākṣamo yaḥ syāt sarve tatkāryakāriṇaḥ / (835.1) Par.?
yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet // (835.2) Par.?
strīpuṃdharmaḥ
patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā / (836.1) Par.?
saubhāgyavadavaidhavyakāmyayā bhartṛbhaktayā // (836.2) Par.?
matiśuśrūṣayaiva strī sarvān kāmān samaśnute / (837.1) Par.?
divaḥ punar ihāyātā sukhānāṃ śevadhir bhavet // (837.2) Par.?
mṛte bhartari yā sādhvī brahmacarye vyavasthitā / (838.1) Par.?
sārundhatīsamācārā brahmaloke mahīyate // (838.2) Par.?
dāyavibhāgaḥ
sakalaṃ dravyajātaṃ yad bhāgair gṛhṇanti tat samaiḥ / (839.1) Par.?
pitaro bhrātaraś caiva vibhāgo dharmya ucyate // (839.2) Par.?
paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ / (840.1) Par.?
svayaṃ copārjite pitrā na putraḥ svāmyam arhati // (840.2) Par.?
paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam / (841.1) Par.?
dāyādānāṃ vibhāge tu sarvam etad vibhajyate // (841.2) Par.?
dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam / (842.1) Par.?
gūḍhadravyābhiśaṅkāyāṃ pratyayas tatra kīrtitaḥ // (842.2) Par.?
gṛhopaskaravāhyāś ca dohyābharaṇakarmiṇaḥ / (843.1) Par.?
dṛśyamānā vibhajyante kośaṃ gūḍhe 'bravīd bhṛguḥ // (843.2) Par.?
jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet / (844.1) Par.?
nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā // (844.2) Par.?
samprāptavyavahārāṇāṃ vibhāgaś ca vidhīyate / (845.1) Par.?
puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā // (845.2) Par.?
aprāptavyavahārāṇāṃ ca dhanaṃ vyayavivarjitam / (846.1) Par.?
nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca // (846.2) Par.?
proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam / (847.1) Par.?
bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ / (847.2) Par.?
paugaṇḍāḥ paratas taṃ tu vibhajeran yathāṃśataḥ // (847.3) Par.?
bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam / (848.1) Par.?
vibhāgakāle deyaṃ tadrikthibhiḥ sarvam eva tu // (848.2) Par.?
tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet / (849.1) Par.?
bhāvitaṃ cet pramāṇena virodhāt parato yadā // (849.2) Par.?
dharmārthaṃ prītidattaṃ ca yad ṛṇaṃ syān niyojitam / (850.1) Par.?
tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt // (850.2) Par.?
pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam / (851.1) Par.?
ṛṇam evaṃvidhaṃ śodhyaṃ vibhāge bandhubhiḥ saha // (851.2) Par.?
ṛṇaṃ prītipradānaṃ ca dattvā śeṣaṃ vibhājayet // (852.1) Par.?
dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā / (853.1) Par.?
mātāpi pitari prete putratulyāṃśabhāginī // (853.2) Par.?
yathā yathā vibhāgāptaṃ dhanaṃ yāgārthatām iyāt / (854.1) Par.?
tathā tathā vidhātavyaṃ vidvadbhir bhāgagauravam // (854.2) Par.?
loke rikthavibhāge 'pi na kaścit prabhutām iyāt / (855.1) Par.?
bhoga eva tu kartavyo na dānaṃ na ca vikrayaḥ // (855.2) Par.?
vibhaktā avibhaktā vā dāyādāḥ sthāvare samāḥ / (856.1) Par.?
eko hy anīśaḥ sarvatra dānādhamanavikraye // (856.2) Par.?
avibhakte 'nuje prete tatsutaṃ rikthabhāginam / (857.1) Par.?
kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt // (857.2) Par.?
labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt / (858.1) Par.?
sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet / (858.2) Par.?
labheta tat suto vāpi nivṛttiḥ parato bhavet // (858.3) Par.?
utpanne caurase putre caturthāṃśaharāḥ sutāḥ / (859.1) Par.?
savarṇā asavarṇās tu grāsācchādanabhājanāḥ // (859.2) Par.?
kanyakānāṃ tv adattānāṃ caturtho bhāga iṣyate / (860.1) Par.?
putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam // (860.2) Par.?
kṣetrikasya matenāpi phalam utpādayet tu yaḥ / (861.1) Par.?
tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ // (861.2) Par.?
klībaṃ vihāya patitaṃ yā punar labhate patim / (862.1) Par.?
tasyāṃ paunarbhavo jāto vyaktam utpādakasya saḥ // (862.2) Par.?
na mūtraṃ phenilaṃ yasya viṣṭhā cāpsu nimajjati / (863.1) Par.?
meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate // (863.2) Par.?
akramoḍhāsutaś caiva sagotrādyas tu jāyate / (864.1) Par.?
pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati // (864.2) Par.?
akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ / (865.1) Par.?
asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet // (865.2) Par.?
pratilomaprasūtā yā tasyāḥ putro na rikthabhāk / (866.1) Par.?
grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam // (866.2) Par.?
bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt / (867.1) Par.?
apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ // (867.2) Par.?
avibhājyāni
svaśaktyapahṛtaṃ naṣṭaṃ svayam āptaṃ ca yad bhavet / (868.1) Par.?
etat sarvaṃ pitā putrair vibhāge naiva dāpyate // (868.2) Par.?
parabhaktopayogena vidyā prāptān yatas tu yā / (869.1) Par.?
tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate // (869.2) Par.?
upanyaste tu yal labdhaṃ vidyayā paṇapūrvakam / (870.1) Par.?
vidyādhanaṃ tu tad vidyād vibhāge na vibhajyate // (870.2) Par.?
śiṣyād ārtvijyataḥ praśnāt saṃdigdhapraśnanirṇayāt / (871.1) Par.?
svajñānaśaṃsanād vādāl labdhaṃ prādhyayanāc ca yat / (871.2) Par.?
vidyādhanaṃ tu tat prāhur vibhāge na vibhajyate // (871.3) Par.?
śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet // (872.1) Par.?
paraṃ nirasya yal labdhaṃ vidyāto dyūtapūrvakam / (873.1) Par.?
vidyādhanaṃ tu tad vidyān na vibhājyaṃ bṛhaspatiḥ // (873.2) Par.?
vidyāpratijñayā labdhaṃ śiṣyād āptaṃ ca yad bhavet / (874.1) Par.?
ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ // (874.2) Par.?
vidyābalakṛtaṃ caiva yājyataḥ śiṣyatas tathā / (875.1) Par.?
etad vidyādhanaṃ prāhuḥ sāmānyaṃ yad ato 'nyathā // (875.2) Par.?
kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā / (876.1) Par.?
śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ // (876.2) Par.?
nāvidyānāṃ tu vaidyena deyaṃ vidyādhanāt kvacit / (877.1) Par.?
samavidyādhikānāṃ tu deyaṃ vaidyena tad dhanam // (877.2) Par.?
āruhya saṃśayaṃ yatra prasabhaṃ karma kurvate / (878.1) Par.?
tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ / (878.2) Par.?
tatra labdhaṃ tu yat kiṃcit dhanaṃ śauryeṇa tad bhavet // (878.3) Par.?
śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam / (879.1) Par.?
etat sarvaṃ vibhāge tu vibhājyaṃ naiva rikthibhiḥ // (879.2) Par.?
dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam / (880.1) Par.?
saṃgrāmād āhṛtaṃ yat tu vidrāvya dviṣatāṃ balam / (880.2) Par.?
svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate // (880.3) Par.?
yal labdhaṃ dānakāle tu svajātyā kanyayā saha / (881.1) Par.?
kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam // (881.2) Par.?
vaivāhikaṃ tu tad vidyād bhāryayā yat sahāgatam / (882.1) Par.?
dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam // (882.2) Par.?
vivāhakāle yat kiṃcid varāyoddiśya dīyate / (883.1) Par.?
kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ // (883.2) Par.?
dhanaṃ patraniviṣṭaṃ tu dharmārthaṃ ca nirūpitam / (884.1) Par.?
udakaṃ caiva dāsaś ca nibandho yaḥ kramāgataḥ // (884.2) Par.?
dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet / (885.1) Par.?
yathā kālopayogyāni tathā yojyāni bandhubhiḥ // (885.2) Par.?
gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam / (886.1) Par.?
prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ // (886.2) Par.?
deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ / (887.1) Par.?
uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet // (887.2) Par.?
pracchāditarikthasya punarvibhāgaḥ
pracchāditaṃ yadi dhanaṃ punar āsādya tat samam / (888.1) Par.?
bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ // (888.2) Par.?
anyonyāpahṛtaṃ dravyaṃ durvibhaktaṃ ca yad bhavet / (889.1) Par.?
paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ // (889.2) Par.?
vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet / (890.1) Par.?
hṛtaṃ naṣṭaṃ ca yal labdhaṃ prāg uktaṃ ca punar bhajet // (890.2) Par.?
bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet / (891.1) Par.?
bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet // (891.2) Par.?
kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ / (892.1) Par.?
tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ // (892.2) Par.?
tṛtīyaḥ pañcamo vāpi saptamaś cāpi yo bhavet / (893.1) Par.?
janmanām aparijñāne labhetāṃśaṃ kramāgatam // (893.2) Par.?
yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ / (894.1) Par.?
tadanvayasyāgatasya dātavyā gotajair mahī // (894.2) Par.?
vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ / (895.1) Par.?
vibhajeyuḥ punar dvyaṃśaṃ sa labhetodayo yataḥ // (895.2) Par.?
vibhaktacihnādi
vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ / (896.1) Par.?
bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt // (896.2) Par.?
strīdhanalakṣaṇaṃ strīdhanaprakārāś ca
adhyagnyadhyāvāhanikaṃ dattaṃ ca prītitaḥ striyaiḥ / (897.1) Par.?
bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam // (897.2) Par.?
vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau / (898.1) Par.?
tad adhyagnikṛtaṃ sadbhiḥ strīdhanaṃ parikīrtitam // (898.2) Par.?
yat punar labhate nārī nīyamānā pitur gṛhāt / (899.1) Par.?
adhyāvāhanikaṃ caiva strīdhanaṃ tad udāhṛtam // (899.2) Par.?
prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā / (900.1) Par.?
pādavandanikaṃ caiva prītidattaṃ tad ucyate // (900.2) Par.?
gṛhopaskaravāhyānāṃ dohyābharaṇakarmiṇām / (901.1) Par.?
mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam // (901.2) Par.?
vivāhāt parato yat tu labdhaṃ bhartṛkulāt striyā / (902.1) Par.?
anvādheyaṃ tad uktaṃ tu labdhaṃ bandhukulāt tathā // (902.2) Par.?
ūrdhvaṃ labdhaṃ tu yat kiṃcit saṃskārāt prītitaḥ striyā / (903.1) Par.?
bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ // (903.2) Par.?
ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā / (904.1) Par.?
bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam // (904.2) Par.?
strīdhane svāmyādivicāraḥ
pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai / (905.1) Par.?
yathāśaktyā dvisāhasrād dātavyaṃ sthāvarād ṛte // (905.2) Par.?
yat tu sopādhikaṃ dattaṃ yac ca yogavaśena vā / (906.1) Par.?
pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate // (906.2) Par.?
prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ / (907.1) Par.?
bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam // (907.2) Par.?
saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate / (908.1) Par.?
yasmāt tadānṛśasyārthaṃ tair dattam upajīvanam // (908.2) Par.?
saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam / (909.1) Par.?
vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣv api // (909.2) Par.?
bhartṛdāyaṃ mṛte patyau vinyaset strī yatheṣṭataḥ / (910.1) Par.?
vidyamāne tu saṃrakṣet kṣapayet tat kule 'nyathā // (910.2) Par.?
atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ / (911.1) Par.?
prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt // (911.2) Par.?
grāsācchādanavāsānām ācchedo yatra yoṣitaḥ / (912.1) Par.?
tatra svam ādadīta strī vibhāgaṃ rikthināṃ tathā // (912.2) Par.?
likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset / (913.1) Par.?
vyādhitā pretakāle tu gacched bandhujanaṃ tataḥ // (913.2) Par.?
na bhartā naiva ca suto na pitā bhrātaro na ca / (914.1) Par.?
ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ // (914.2) Par.?
yadi hy ekataro 'py eṣāṃ strīdhanaṃ bhakṣayed balāt / (915.1) Par.?
savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt // (915.2) Par.?
tad eva yady anujñāpya bhakṣayet prītipūrvakam / (916.1) Par.?
mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet // (916.2) Par.?
vyādhitaṃ vyasanasthaṃ ca dhanikair vopapīḍitam / (917.1) Par.?
jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ // (917.2) Par.?
jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ / (918.1) Par.?
anīśāḥ strīdhanasyoktā daṇḍyās tv apaharanti ye // (918.2) Par.?
bhartrā pratiśrutaṃ deyam ṛṇavat strīdhanaṃ sutaiḥ / (919.1) Par.?
tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset // (919.2) Par.?
mṛtāyāḥ striyā dhanādhikāriṇaḥ
bhaginyo bāndhavaiḥ sārdhaṃ vibhajeran sabhartṛkāḥ / (920.1) Par.?
strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ // (920.2) Par.?
duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet / (921.1) Par.?
bandhudattaṃ tu bandhūnām abhāve bhrtṛgāmi tat // (921.2) Par.?
pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam / (922.1) Par.?
aprajāyām atātāyāṃ bhrātṛgāmi tu sarvadā // (922.2) Par.?
āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā / (923.1) Par.?
abhāve tadapatyānāṃ mātāpitros tad iṣyate // (923.2) Par.?
aputradhane patnyādayo dhanādhikāriṇaḥ
aputrā śayanaṃ bhartuḥ pālayantī gurau sthitā / (924.1) Par.?
bhuñjīta ā maraṇāt kṣāntā dāyādā ūrdhvam āpnuyuḥ // (924.2) Par.?
svaryāte svāmini strī tu grāsācchādanabhāginī / (925.1) Par.?
avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam // (925.2) Par.?
bhoktum arhati kᄆptāṃśaṃ guruśuśrūṣaṇe ratā / (926.1) Par.?
na kuryād yadi śuśrūṣāṃ cailapiṇḍe niyojayet // (926.2) Par.?
mṛte bhartari bhartṛaṃśaṃ labheta kulapālikā / (927.1) Par.?
yāvajjīvaṃ na hi svāmyaṃ dānādhamanavikraye // (927.2) Par.?
vratopavāsaniratā brahmacarye vyavasthitā / (928.1) Par.?
damadānaratā nityam aputrāpi divaṃ vrajet // (928.2) Par.?
patnī bhartur dhanaharī yā syād avyabhicāriṇī / (929.1) Par.?
tadabhāve tu duhitā yady anūḍhā bhavet tadā // (929.2) Par.?
aputrasyātha kulajā patnī duhitaro 'pi vā / (930.1) Par.?
tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ // (930.2) Par.?
vibhakte saṃsthite dravyaṃ putrābhāve pitā haret / (931.1) Par.?
bhrātā vā jananī vātha mātā vā tat pituḥ kramāt / (931.2) Par.?
apacārakriyyayuktā nirlajjā vārthanāśikā // (931.3) Par.?
vyabhicāraratā yā ca strī dhanaṃ sā na cārhati // (932.1) Par.?
nārī khalv ananujñātā pitrā bhartrā sutena vā / (933.1) Par.?
viphalaṃ tad bhavet tasyā yat karoty aurdhvadehikam // (933.2) Par.?
adāyikaṃ rājagāmi yoṣidbhṛtyordhvadehikam / (934.1) Par.?
apāsya śrotriyadravyaṃ śrotriyebhyas tad arpayet // (934.2) Par.?
saṃsṛṣṭānāṃ tu saṃsṛṣṭāḥ pṛthaksthānāṃ pṛthaksthitāḥ / (935.1) Par.?
abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ // (935.2) Par.?
dyūtasamāhvayau
dyūtaṃ naiva tu seveta krodhalobhavivardhakam / (936.1) Par.?
asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam // (936.2) Par.?
dhruvaṃ dyūtāt kalir yasmād viṣaṃ sarpamukhād iva / (937.1) Par.?
tasmād rājā nivarteta viṣaye vyasanaṃ hi tat // (937.2) Par.?
varteta cet prakāśaṃ tu dvārāvasthitatoraṇam / (938.1) Par.?
asaṃmohārtham āryāṇāṃ kārayet tat karapadam // (938.2) Par.?
sabhikaḥ kārayed dyūtaṃ deyaṃ dadyāt svayaṃ nṛpe / (939.1) Par.?
daśakaṃ tu śate vṛddhiṃ gṛhṇīyāc ca parājayāt // (939.2) Par.?
jetur dadyāt svakaṃ dravyaṃ jitād grāhyaṃ tripakṣakam / (940.1) Par.?
sadyo vā sabhikenaiva kitāvāt tu na saṃśayaḥ // (940.2) Par.?
ekarūpā dvirūpā vā dyūte yasyākṣadevinaḥ / (941.1) Par.?
dṛśyate ca jayas tasya yasmin rakṣā vyavasthitā // (941.2) Par.?
athavā kitavo rājñe dattvā bhāgaṃ yathoditam / (942.1) Par.?
prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate // (942.2) Par.?
prasahya dāpayed deyaṃ tasmin sthāne na cānyathā / (943.1) Par.?
jitaṃ vai sabhikas tatra sabhikapratyayā kriyā // (943.2) Par.?
anabhijño jito mocyo 'mocyo 'bhijño jito rahaḥ / (944.1) Par.?
sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet // (944.2) Par.?
vigrahe 'tha jaye lābhe karaṇe kūṭadevinām / (945.1) Par.?
pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi // (945.2) Par.?
mlecchaśvapākadhūrtānāṃ kitavānāṃ tapasvinām / (946.1) Par.?
tatkṛtācāram etṝṇāṃ niścayo na tu rājani // (946.2) Par.?
prakīrṇakam
pūrvoktād uktaśeṣaṃ syād adhikāracyutaṃ ca yat / (947.1) Par.?
āhṛtya paratantrārhtanibaddham asamañjasam // (947.2) Par.?
dṛṣṭāntatvena śāstrānte punar uktakriyāsthitam / (948.1) Par.?
anena vidhinā yac ca vākyaṃ tat syāt prakīrṇakam // (948.2) Par.?
rājadharmān svadharmāṃś ca saṃdigdhānāṃ ca bhāṣaṇam / (949.1) Par.?
pūrvoktād uktaśeṣaṃ ca sarvaṃ tat syāt prakīrṇakam // (949.2) Par.?
sadbhāgakaraśulkaṃ ca garte deyaṃ tathaiva ca / (950.1) Par.?
saṃgrāmacaurabhedī ca paradārābhimardanam // (950.2) Par.?
gobrāhmaṇajighāṃsā ca śasyavyāghātakṛt tathā / (951.1) Par.?
etān daśāparādhāṃs tu nṛpatiḥ svayam anviṣet // (951.2) Par.?
niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ / (952.1) Par.?
varṇāśramavilopaś ca prarṇasaṅkaralopanam // (952.2) Par.?
nidhir niṣphalavittaṃ ca daridrasya dhanāgamaḥ / (953.1) Par.?
etāṃś cāraiḥ suviditān svayaṃ rājā nivārayet // (953.2) Par.?
anāmnā tāni kāryāṇi kriyāvādāṃś ca vādinām / (954.1) Par.?
prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam // (954.2) Par.?
aśāstravihitaṃ yac ca prajāyāṃ sampravartate / (955.1) Par.?
upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ // (955.2) Par.?
mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini / (956.1) Par.?
yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam // (956.2) Par.?
pramāṇena tu kūṭena mudrayā vāpi kūṭayā / (957.1) Par.?
kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam // (957.2) Par.?
rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ / (958.1) Par.?
apriyasya ca yo vaktā vadhaṃ teṣāṃ pravartayet // (958.2) Par.?
pratirūpasya kartāraḥ prekṣakāḥ prakarāś ca ye / (959.1) Par.?
rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham // (959.2) Par.?
pravrajyāvasitaṃ śūdraṃ japahomaparaṃ tathā / (960.1) Par.?
vadhena śāsayet pāpaṃ daṇḍyo vā dviguṇaṃ damam // (960.2) Par.?
sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam / (961.1) Par.?
tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ // (961.2) Par.?
sadvṛttānām tu sarveṣām aparādho yadā bhavet / (962.1) Par.?
avaśenaiva daivāt tu tatra daṇḍaṃ na kalpayet // (962.2) Par.?
samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api / (963.1) Par.?
ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ / (963.2) Par.?
yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet // (963.3) Par.?
rājāno mantriṇaś caiva viśeṣād evam āpnuyuḥ / (964.1) Par.?
aśāsanāt tu pāpānāṃ natānāṃ daṇḍadhāraṇāt // (964.2) Par.?
paratantrāś ca ye kecid dāsatvaṃ ye ca saṃsthitāḥ / (965.1) Par.?
anāthās te tu nirdiṣṭās teṣāṃ daṇḍas tu tāḍanam // (965.2) Par.?
tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍambanam / (966.1) Par.?
eṣa daṇḍo hi dāsasya nārthadaṇḍo vidhīyate // (966.2) Par.?
suvarṇaśatam ekaṃ tu vadhārho daṇḍam arhati / (967.1) Par.?
aṅgacchede tadardhaṃ tu vivāse pañcaviṃśatim // (967.2) Par.?
kulīnāryaviśiṣṭeṣu nikṛṣṭeṣv anusārataḥ / (968.1) Par.?
sarvasvaṃ vā nigṛhyaitān purāt śīghraṃ pravāsayet // (968.2) Par.?
nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet / (969.1) Par.?
sarveṣāṃ pāpayuktānāṃ viśeṣārthaś ca śāstrataḥ // (969.2) Par.?
vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet / (970.1) Par.?
tadakarmaviyuto 'sau vṛttas tasya damo hi saḥ // (970.2) Par.?
kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī / (971.1) Par.?
aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu // (971.2) Par.?
etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet / (972.1) Par.?
bālavṛddhāturastrīṇāṃ na daṇḍas tāḍanaṃ damaḥ // (972.2) Par.?
strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ / (973.1) Par.?
nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati // (973.2) Par.?
anyāyopārjitaṃ nyastaṃ kośe kośaṃ niveśayet / (974.1) Par.?
kāryārthe kāryanāśaḥ syād buddhimān nopapātayet // (974.2) Par.?
dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam / (975.1) Par.?
putre rājyaṃ samāsajya kurvīta prāyaṇaṃ vane // (975.2) Par.?
evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ / (976.1) Par.?
hiteṣu caiva lokasya sarvān bhṛtyān niyojayet // (976.2) Par.?
Duration=3.1306180953979 secs.