UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8184
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
punaḥ sūryārcanaṃ vakṣye yaduktaṃ dhanadāya hi / (1.2)
Par.?
aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam // (1.3)
Par.?
āvāhanīṃ tato
baddhā mudrāmāvāhayedravim / (2.1)
Par.?
khakholkaṃ sthāpya mudrāṃ tu sthāpayenmantrarūpiṇīm // (2.2)
Par.?
āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva / (3.1)
Par.?
aiśānyāṃ tu śiraḥ sthāpyaṃ nairṛtyāṃ vinyasecchikhām // (3.2)
Par.?
pauraṃdaryāṃ nyased dharmam ekāgrasthitamānasaḥ / (4.1)
Par.?
vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca // (4.2)
Par.?
aiśānyāṃ sthāpayetsomaṃ paurandaryāṃ tu lohitam / (5.1)
Par.?
āgneyyāṃ somatanayaṃ yāmyāṃ caiva bṛhaspatim // (5.2)
Par.?
nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram / (6.1)
Par.?
vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca // (6.2)
Par.?
dvitīyāyāṃ tu kakṣāyāṃ sūryāndvādaśa pūjayet / (7.1)
Par.?
bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā // (7.2) Par.?
savitā caiva dhātā ca vivasvāṃśca mahābalaḥ / (8.1)
Par.?
tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate // (8.2)
Par.?
pūrvādāvarcayeddevānindrādīñchraddhayā naraḥ / (9.1)
Par.?
jayā ca vijayā caiva jayanti cāparājitā / (9.2)
Par.?
śeṣaśca vāsukiścaiva nāgānityādi pūjayet // (9.3)
Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ // (10.1)
Par.?
Duration=0.082437992095947 secs.