Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ / (1.1) Par.?
pratyāyāte pavanatanaye niścitārthaḥ sa kāmī kalpākārāṃ kathamapi niśām ā vibhātaṃ viṣehe // (1.2) Par.?
kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā / (2.1) Par.?
krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃ rākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa // (2.2) Par.?
tasmin sītāgatim anugate taddukūlāṅkamūrtau tanmañjīrapratimaninade nyastaniṣpandadṛṣṭiḥ / (3.1) Par.?
vīraś cetovilayam agamat tanmayātmā muhūrtaṃ śaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ // (3.2) Par.?
labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan / (4.1) Par.?
cakre tasmai sarasijadalaiḥ sopacārāṃ saparyāṃ kāntāśleṣād adhikasubhagaḥ kāmināṃ dūtalābhaḥ // (4.2) Par.?
kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe / (5.1) Par.?
viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe // (5.2) Par.?
vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam / (6.1) Par.?
labdhaṃ yena praguṇagatinā tatpriyāyāḥ sakāśāt tatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca // (6.2) Par.?
madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam / (7.1) Par.?
sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau // (7.2) Par.?
icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām / (8.1) Par.?
lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm // (8.2) Par.?
sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām / (9.1) Par.?
asmatprītyai janakatanayājīvitārthaṃ ca gacchann ekaṃ rakṣaḥpadam iti sakhe doṣaleśaṃ sahethāḥ // (9.2) Par.?
vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām / (10.1) Par.?
saṃmodas te pathi pariṇamec candrakair ujjhitānāṃ meghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam // (10.2) Par.?
āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam / (11.1) Par.?
svinno dānair vipinakariṇāṃ saumya seviṣyate tvām āmodānām ahamahamikām ādiśan gandhavāhaḥ // (11.2) Par.?
paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ / (12.1) Par.?
yenānviṣyasy acalatanayāpādalākṣānuṣaktaṃ cūḍācandraṃ puravijayinaḥ svarṇadīphenapūrṇam // (12.2) Par.?
sūkṣmākārair dinakarakaraiḥ kalpitāntaḥśalākāḥ śāropāntāḥ śatamakhadhanuḥśeṣacitrāṃśukena / (13.1) Par.?
ūḍhāḥ paścād ucitagatinā vāyunā rājahaṃsachatrāyeran nabhasi bhavataḥ śāradā vārivāhāḥ // (13.2) Par.?
drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe / (14.1) Par.?
gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ // (14.2) Par.?
prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā / (15.1) Par.?
sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena // (15.2) Par.?
sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ / (16.1) Par.?
uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā // (16.2) Par.?
aṅgīkurvann amṛtarucirām utpatiṣṇoḥ salīlaṃ chāyām antas tava maṇimayo mālyavān eṣa śailaḥ / (17.1) Par.?
śobhāṃ vakṣyaty adhikalalitāṃ śobhamānām atīndor devasyāder upajanayato mānasād indubimbam // (17.2) Par.?
mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ / (18.1) Par.?
prācīneṣu pratijanapadaṃ saṃhatāv adbhutānāṃ magnā dṛṣṭiḥ katham api sakhe matkṛte te nivāryā // (18.2) Par.?
śrutvā śabdaṃ śravaṇamadhuraṃ tāvakaṃ pāmarīṇāṃ pratyāsannāt sapadi bhavanāt sādaraṃ nirgatānām / (19.1) Par.?
abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ // (19.2) Par.?
ikṣucchāye kisalayamayaṃ talpam ātasthuṣīṇāṃ saṃlāpais tair muditamanasāṃ śālisaṃrakṣikāṇām / (20.1) Par.?
karṇāṭāndhravyatikaravaśāt karbure gītibhede muhyantīnāṃ madanakaluṣaṃ maugdhyam āsvādayethāḥ // (20.2) Par.?
viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ / (21.1) Par.?
abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ // (21.2) Par.?
tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ / (22.1) Par.?
sādhāraṇyāt phalapariṇateḥ saṃghaśo badhyamānāṃ śaktyā kāmaṃ madhuvijayinas tvaṃ ca kuryāḥ saparyām // (22.2) Par.?
stokonmagnasphuritapulināṃ tvannivāsecchayeva drakṣyasyārāt kanakamukharāṃ dakṣiṇām añjanādreḥ / (23.1) Par.?
āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnāny arcāhetor upaharati yā nūnam ardhendumauleḥ // (23.2) Par.?
nirviśyāināṃ nibhṛtam anabhivyaktamañjupraṇādo mandādhūtaḥ pulinapavanair vañjulāmodagarbhaiḥ / (24.1) Par.?
avyāsaṃgaḥ sapadi padavīṃ saṃśrayānyair alaṅghyo bandīkuryus taṭavasatayo mā bhavantaṃ kirātāḥ // (24.2) Par.?
tuṇḍīrākhyaṃ tadanu mahitaṃ maṇḍalaṃ vīkṣamāṇaḥ kṣetraṃ yāyāḥ kṣapitaduritaṃ tatra satyavratākhyam / (25.1) Par.?
patyau roṣāt salilavapuṣo yatra vāgdevatāyāḥ setur jajñe sakalajagatām ekasetuḥ sa devaḥ // (25.2) Par.?
nānāratnair upacitaguṇāṃ nityasaṃgītanādāṃbhūmer drakṣyasy ucitavibhavaṃ bhūṣaṇaṃ tatra kāñcīm / (26.1) Par.?
yasyāṃ nityaṃ nihitanayano hastiśailādhivāsī dvandvātītaḥ sa khalu puruṣo dṛśyate satyakāmaḥ // (26.2) Par.?
tām āsīdan praṇama nagarīṃ bhaktinamreṇa mūrdhnā jātām ādau kṛtayugamukhe dhātur icchāvaśena / (27.1) Par.?
yadvīthīnāṃ karigiripater vāhavegāvadhūtān dhanyān reṇūṃs tridaśapatayo dhārayanty uttamā?gaiḥ // (27.2) Par.?
mandādhūtāt tadanu mahito niḥsṛtaś cūtaṣaṇḍāt pārśve tasyāḥ paśupatiśiraścandranīhāravāhī / (28.1) Par.?
dūrāt prāptaṃ priyasakham iva tvām upaiṣyaty avaśyaṃ kampāpāthaḥkamalavanikākāmuko gandhavāhaḥ // (28.2) Par.?
varṇastomair iva pariṇatā saptabhedair mahāughair mānyā madhyenagaram abhitaḥ sevitā devatābhiḥ / (29.1) Par.?
svacchasvāduprasarasubhagā svāminī vaḥ kavīnāṃ vegāsaṃjñāṃ vahati mahatīṃ vallabhā padmayoneḥ // (29.2) Par.?
tīrthe puṃsāṃ śamitakaluṣe tatra sārasvatākhye snātvā sārdhaṃ munibhir anaghaiḥ samyag ullāsitā?gaḥ / (30.1) Par.?
viśvaṃ citte vigatarajasi vyañjayantīm aśeṣaṃ vakṣyasy antar bahir api parāṃ śuddhim akṣepaṇīyām // (30.2) Par.?
tasyās tīre sarasijabhuvaḥ saumya vaitānavedir divyaṃ kurvan draviḍaviṣayaṃ dṛśyate hastiśailaḥ / (31.1) Par.?
yasyopānte kṛtavasatayo yāpayitvā śarīraṃ vartiṣyante vitamasi pade vāsudevasya dhanyāḥ // (31.2) Par.?
saṃcinvānā taruṇatulasīdāmabhiḥ svām abhikhyāṃ tasyāṃ vedyām anuvidadhatī śītalaṃ havyavāham / (32.1) Par.?
bhogāiśvaryapriyasahacaraiḥ kヤ āpi lakṣmīkaṭākṣair bhūyaḥ śyāmā bhuvanajananī devatā saṃnidhatte // (32.2) Par.?
lakṣmīvidyullalitavapuṣaṃ tatra kāruṇyapūrṇaṃ mā bhaiṣīs tvaṃ marakataśilāmecakaṃ vīkṣya megham / (33.1) Par.?
śuddhair nityaṃ paricitapadas tvādṛśair devahaṃsair haṃsībhūtaḥ sa khalu bhavatām anvavāyāgrajanmā // (33.2) Par.?
sārāsvādī savanahaviṣāṃ svāminas te sa devaḥ śuddhaṃ cakṣuḥ śrutipariṣadāṃ cakṣuṣāṃ bhāgadheyam / (34.1) Par.?
a?gīkuryād vinatam amṛtāsārasaṃvādibhis tvām āvirmodair abhimatavarasthūlalakṣaiḥ kaṭākṣaiḥ // (34.2) Par.?
madhvāsaktaṃ sarasijam iva svinnam ālambamāno devyā hastaṃ taditarakaranyastalīlāravindaḥ / (35.1) Par.?
devaḥ śrīmān yadi sa viharet svairam ārāmabhūmau vyakto vālavyajanavapuṣā vījayes taṃ tvam eva // (35.2) Par.?
jātaprītir janapadam athメ o madhyamaṃ la?ghayitvā dūrāllakṣyakramukanivahaśyāmalān yāhi colān / (36.1) Par.?
pratyudgacchanmakaravalanastambhitaiḥ sahyajāyāḥ srotobhedair vividhagatibhiḥ saṃvibhaktāvakāśān // (36.2) Par.?
saṃdhyārāgaṃ surabhirajanīsaṃbhavair a?garāgaiḥ keśair jyotsnātimirakalahaṃ pālikāpīḍagarbhaiḥ / (37.1) Par.?
ābibhrāṇāḥ sarasijadṛśo haṃsa dolādhirohād ādhāsyante madakalagiras teṣu netrotsavaṃ te // (37.2) Par.?
pṛthvīlīlātilakasubhagaṃ paścimaṃ bhāgam eṣāṃ nāmnā varṣaṃ jalacara nadīmātṛkaṃ gāhamānaḥ / (38.1) Par.?
drakṣyasy ārāt parimitatayā magnakailāsadṛśyaṃ śvetaṃ śailaṃ phaṇipatim iva kṣmātalād ujjihānam // (38.2) Par.?
sphārālokapraśamitatamaḥsaṃcayaṃ tatra puṃsāṃ pratyagrūpaṃ praguṇavibhavaṃ prārthanīyaṃ budhānām / (39.1) Par.?
nedīyāṃsaṃ kuśalanivahaṃ nantur ādhāsyate te divyaṃ tejo jaladhitanayāsnehanityānuṣaktam // (39.2) Par.?
snigdhacchāyaṃ tadanu vitataṃ tasya dhāmメ ↑va nīlaṃ nīlīpuṣpastabakalalitaṃ kānanaṃ saṃvicīyāḥ / (40.1) Par.?
dṛṣṭe tasminn animiṣavadhūnityanirveśayogye svargodyānaśriyam api laghuṃ maṃsyate mānasaṃ te // (40.2) Par.?
kurvan nānākusumarajasā yatra citraṃ vitānaṃ pūgāraṇye mṛdu vicalayan pālikācāmarāṇi / (41.1) Par.?
pādanyāsakṣamam avakiran kṣmātalaṃ puṣpajālaiḥ prāyo vāyuḥ parijanavidhiṃ pañcabāṇasya dhatte // (41.2) Par.?
srotovegād atha janapadaṃ saumya sīmantayantī pratyādeśo vibudhasaritaḥ syandate sahyakanyā / (42.1) Par.?
kāle kāle pariṇativaśāt parvabhedāvakīrṇaiḥ puṇḍr↑kṣūṇāṃ pulinaviśadair gadgadā mauktikāughaiḥ // (42.2) Par.?
sahyotsaṃgāt sapadi marutā sāgaraṃ nīyamānāṃ bhadrālāpair vihitakuśalāṃ tvādṛśānāṃ dvijānām / (43.1) Par.?
yām askannāḥ sarasakuhalīpatrapātair niśānte mandasmerāṃ madhuparimalair vāsayantメ ○va pūgāḥ // (43.2) Par.?
tasmin drakṣyasy amaramahilāmauligandhair avandhyām ātanvānāṃ vyapagatarasaṃ mānase mānasaṃ vaḥ / (44.1) Par.?
tīrthair anyair api parigatāṃ śuddhihetoḥ samantāccandrollāsaprathitayaśasaḥ saṃpadaṃ puṣkariṇyāḥ // (44.2) Par.?
tīre tasyā viracitapadaṃ sādhubhiḥ sevyamānaṃ śraddhāyogād vinamitatanuḥ śeṣapīṭhaṃ bhajethāḥ / (45.1) Par.?
yasminn asmatkuladhanatayā saumya sāketabhājaḥ sthānaṃ bhāvyaṃ munibhir uditaṃ śrīmato ra?gadhāmnaḥ // (45.2) Par.?
satve divye svayam udayatas tasya dhāmnaḥ prasa?gān mañjūṣāyāṃ marakatam iva bhrājamānaṃ tadantaḥ / (46.1) Par.?
ceto dhāvaty upahitabhujaṃ śeṣabhoge śayānaṃ dīrghāpā?gaṃ jaladhitanayājīvitaṃ devam ādyam // (46.2) Par.?
corākrāntaṃ tadanu vipinaṃ colapāṇḍyāntarasthaṃ jhillīnādaśravaṇaparuṣaṃ śīghram eva vyatīyāḥ / (47.1) Par.?
tīrṇe tasmin prakaṭaya sakhe śītalāṃs te ninādān śabdāyante na khalu kavayaḥ saṃnidhau durjanānām // (47.2) Par.?
srastāpīḍapracaladalakaṃ vyaktatāṭa?karatnaṃ muktācūrṇasphuritatilakaṃ vaktraṃ uttānayantyaḥ / (48.1) Par.?
deśe tasmin kuvalayadṛśo jātakautūhalās tvāṃ mālādīrghair madhuravirutaṃ mānayiṣyanty apā?gaiḥ // (48.2) Par.?
nityāvāsaṃ vṛṣabham acalaṃ sundarākhyasya viṣṇoḥ pratyāsīdan sapadi vinato bhāgadheyaṃ nataḥ syāḥ / (49.1) Par.?
yasyメ otsaṃge balivijayinas tasya mañjīravāntaṃ pātho divyaṃ paśupatijaṭāsparśahīnaṃ vibhāti // (49.2) Par.?
īśād astrāṇy adhigatavatāṃ kṣatriyāṇāṃ prabhāvāt kārāvāsasmaraṇacakitaiḥ siktasasyān payodaiḥ / (50.1) Par.?
paśyan yāyāḥ param alakayā spardhamānair ajasraṃ puṇyāvāsaiḥ purajanapadair maṇḍitān pāṇḍyadeśān // (50.2) Par.?
muktājālair janitapulināṃ śuktisaṃtānamuktais tārāpūrṇaṃ divam iva tatas tāmraparṇīṃ bhajethāḥ / (51.1) Par.?
pratyāsattyā niyataviśadaṃ pītasindhor maharṣeḥ pānīyaṃ te pariṇamayitā tatra muktāmayatvam // (51.2) Par.?
tasyāḥ svairaṃ sarasijamukhāsvādasaṃprītacetāḥ śītībhūtas taralalaharībāhusaṃśleṣaṇena / (52.1) Par.?
adhyāsīnaḥ pulinam anilair vījitaś candanādreḥ śrāntiṃ śāntiṃ gamayatu bhavān sāgaraṃ la?ghayiṣyan // (52.2) Par.?
savyaṃ tasyāḥ kiyad iva gataḥ śyāmatālītamālāṃ tvatprāyāṇāṃ taruṇavayasāṃ cetaso nandayitrīm / (53.1) Par.?
velām abdher vividhalaharīdattamuktābhirāmāṃ drakṣyasy ārād dviguṇapulināṃ ketakīnāṃ parāgaiḥ // (53.2) Par.?
sthitvā tatra kṣaṇam ubhayataḥ śailaśṛ?gāvatīrṇaiḥ srotobhedair adhigataguṇaṃ cāruviṣphāraghoṣaiḥ / (54.1) Par.?
lakṣyīkurvan daśamukhapurīṃ saumya patraprakṛṣṭo velācāpaṃ śara iva sakhe vegatas tvaṃ vyatīyāḥ // (54.2) Par.?
dāvāsaktaṃ vanam iva nabhaḥ saṃdhyayヤ ↑vānuviddhaṃ sindūrā?kaṃ dvipam iva hariṃ svāmbareṇメ ↑va juṣṭam / (55.1) Par.?
vidyudbhinnaṃ ghanam iva sakhe vidrumāraṇyayogād dehenāikaṃ mithunam iva ca drakṣyasi tvaṃ payodhim // (55.2) Par.?
asmatpūrvaiḥ surapatihṛtaṃ draṣṭukāmais tura?gaṃ bhitvā kṣoṇīm agaṇitabalaiḥ sāgaro vardhitātmā / (56.1) Par.?
satkārārthaṃ tava yadi girīn ādiśed guptapakṣān aśrānto 'pi praṇayam ucitaṃ nāiva bandhor vihanyāḥ // (56.2) Par.?
tatrāsīnaḥ kva cana sarasi smerahemāravinde labdhāsvādo madhubhir amitaiḥ saṃvinītādhvakhedaḥ / (57.1) Par.?
drakṣyasy agre laghutaragatiḥ śeṣam ulla?ghya sindhos toyāghātān masṛṇitaśilāramyavelaṃ suvelam // (57.2) Par.?
yasyāsanne payasi jaladhes tvatpraticchandacandrāḥ pakṣacchedakṣaritarudhirastomasaṃdarśanīyāḥ / (58.1) Par.?
vīcīprāpter viṣamitaruco mauktikais tārakābhaiḥ saṃdhyām anyāṃ niyatam avanau darśayanti pravālāḥ // (58.2) Par.?
yatrāraṇyaṃ varuṇavasater vīcivegāpanītair muktāratnastabakaśabalair vidrumair utpravālam / (59.1) Par.?
rakṣobhītaiḥ svayam animiṣair āhṛtasthāpitānāṃ mandārāṇāṃ madhuparimalair vāsitaṃ maulidaghnaiḥ // (59.2) Par.?
tasmin dṛśyā bhavati bhavataś cārusaudhāvadātā la?kā sindhor mahitapuline rājahaṃs○va līnā / (60.1) Par.?
tvām āyāntaṃ pavanataralair yā patākāpadeśaiḥ pakṣair abhyujjigamiṣur iva sthāsyati śrāvyanādā // (60.2) Par.?
Duration=0.20492196083069 secs.