Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ / (1.1) Par.?
prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ / (1.2) Par.?
tatra svatantratāmātramadhikaṃ pravivicyate // (1.3) Par.?
yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati / (2.1) Par.?
na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate // (2.2) Par.?
ato 'sau parameśānaḥ svātmavyomanyanargalaḥ / (3.1) Par.?
iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ // (3.2) Par.?
nirmale makure yadvadbhānti bhūmijalādayaḥ / (4.1) Par.?
amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ // (4.2) Par.?
sadṛśaṃ bhāti nayanadarpaṇāmbaravāriṣu / (5.1) Par.?
tathā hi nirmale rūpe rūpamevāvabhāsate // (5.2) Par.?
pracchannarāgiṇī kāntapratibimbitasundaram / (6.1) Par.?
darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati // (6.2) Par.?
na hi sparśo 'sya vimalo rūpameva tathā yataḥ / (7.1) Par.?
nairmalyaṃ cātiniviḍasajātīyaikasaṃgatiḥ // (7.2) Par.?
svasmin abhedādbhinnasya darśanakṣamataiva yā / (8.1) Par.?
atyaktasvaprakāśasya nairmalyaṃ tadgurūditam // (8.2) Par.?
nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ / (9.1) Par.?
aṃśāṃśikātaḥ kvāpyanyadvimalaṃ tattadicchayā // (9.2) Par.?
bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat / (10.1) Par.?
teṣāmevāsti sadvidyāmayaṃ tvapratighātakam // (10.2) Par.?
tadevamubhayākāramavabhāsaṃ prakāśayan / (11.1) Par.?
vibhāti varado bimbapratibimbadṛśākhile // (11.2) Par.?
yastvāha netratejāṃsi svacchātpratiphalantyalam / (12.1) Par.?
viparyasya svakaṃ vaktraṃ gṛhṇantīti sa pṛcchyate // (12.2) Par.?
dehādanyatra yattejastadadhiṣṭhāturātmanaḥ / (13.1) Par.?
tenaiva tejasā jñatve ko 'rthaḥ syāddarpaṇena tu // (13.2) Par.?
viparyastaistu tejobhirgrāhakātmatvamāgataiḥ / (14.1) Par.?
rūpaṃ dṛśyeta vadane nije na makurāntare // (14.2) Par.?
svamukhe sparśavaccaitadrūpaṃ bhāyānmametyalam / (15.1) Par.?
na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ // (15.2) Par.?
rūpasaṃsthānamātraṃ tatsparśagandharasādibhiḥ / (16.1) Par.?
nyagbhūtaireva tadyuktaṃ vastu tatpratibimbitam // (16.2) Par.?
nyagbhāvo grāhyatābhāvāttadabhāvo 'pramāṇataḥ / (17.1) Par.?
sa cārthasaṃgamābhāvātso 'pyādarśe 'navasthiteḥ // (17.2) Par.?
ata eva gurutvādirdharmo naitasya lakṣyate / (18.1) Par.?
nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ // (18.2) Par.?
tasmāttu naiṣa bhedena yadbhāti tata ucyate / (19.1) Par.?
ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt // (19.2) Par.?
dīpacakṣurvibodhānāṃ kāṭhinyābhāvataḥ param / (20.1) Par.?
sarvataścāpi nairmalyānna vibhādarśavatpṛthak // (20.2) Par.?
etacca devadevena darśitaṃ bodhavṛddhaye / (21.1) Par.?
mūḍhānāṃ vastu bhavati tato 'pyanyatra nāpyalam // (21.2) Par.?
pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na / (22.1) Par.?
svacchasyaivaiṣa kasyāpi mahimeti kṛpālunā // (22.2) Par.?
na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā / (23.1) Par.?
na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ // (23.2) Par.?
itthaṃ pradarśite 'mutra pratibimbanavartmani / (24.1) Par.?
śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate // (24.2) Par.?
na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt / (25.1) Par.?
tenaiva vaktrā dūrasthaiḥ śabdasyāśravaṇādapi // (25.2) Par.?
piṭhirādipidhānāṃśaviśiṣṭachidrasaṃgatau / (26.1) Par.?
citratvāccāsya śabdasya pratibimbaṃ mukhādivat // (26.2) Par.?
idamanyasya vedyasya rūpamityavabhāsate / (27.1) Par.?
yathādarśe tathā kenāpyuktam ākarṇaye tviti // (27.2) Par.?
niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ / (28.1) Par.?
tanmadhyagāḥ pramātāraḥ śṛṇvanti pratiśabdakam // (28.2) Par.?
mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet / (29.1) Par.?
svapaścātsthaṃ priyaṃ paśyeṭṭaṅkitaṃ mukure vapuḥ // (29.2) Par.?
sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ // (30.1) Par.?
ataḥ kūpādipiṭhirākāśe tatpratibimbitam / (31.1) Par.?
vaktrākāśaṃ saśabdaṃ sadbhāti tatparavaktravat // (31.2) Par.?
yathā cādarśapāścātyabhāgastho vetti no mukham / (32.1) Par.?
tathā tathāvidhākāśapaścātstho vetti na dhvanim // (32.2) Par.?
śabdo na cānabhivyaktaḥ pratibimbati taddhruvam / (33.1) Par.?
abhivyaktiśrutī tasya samakālaṃ dvitīyake // (33.2) Par.?
kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā / (34.1) Par.?
tulyakālaṃ hi no hastatacchāyārūpaniścayaḥ // (34.2) Par.?
itthaṃ pradarśite 'mutra pratibimbasatattvake / (35.1) Par.?
prakṛtaṃ brūmahe tatra pratibimbanamarhati // (35.2) Par.?
śabdo nabhasi sānande sparśadhāmani sundaraḥ / (36.1) Par.?
sparśo 'nyo 'pi dṛḍhāghātaśūlaśītādikodbhavaḥ / (36.2) Par.?
parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ // (36.3) Par.?
na caiṣa mukhyastatkāryapāramparyāprakāśanāt // (37.1) Par.?
evaṃ ghrāṇāntare gandho raso dantodake sphuṭaḥ // (38.1) Par.?
yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate / (39.1) Par.?
tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi // (39.2) Par.?
na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ // (40.1) Par.?
ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā / (41.1) Par.?
tadā tadāttaṃ pratibimbamindriye svakāṃ kriyāṃ sūyata eva tādṛśīm // (41.2) Par.?
na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ / (42.1) Par.?
ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ // (42.2) Par.?
asaṃbhave bāhyagatasya tādṛśaḥ sva eva tasmin pratibimbitastathā / (43.1) Par.?
karoti tāṃ sparśavaraḥ sukhātmikāṃ sa cāpi kasyāmapi nāḍisaṃtatau // (43.2) Par.?
tena saṃvittimakure viśvamātmānamarpayat / (44.1) Par.?
nāthasya vadate 'muṣya vimalāṃ viśvarūpatām // (44.2) Par.?
yathā ca gandharūpaspṛgrasādyāḥ pratibimbitāḥ / (45.1) Par.?
tadādhāroparāgeṇa bhānti khaḍge mukhādivat // (45.2) Par.?
tathā viśvamidaṃ bodhe pratibimbitamāśrayet / (46.1) Par.?
prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram // (46.2) Par.?
yathā ca sarvataḥ svacche sphaṭike sarvato bhavet / (47.1) Par.?
pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi // (47.2) Par.?
atyantasvacchatā sā yat svākṛtyanavabhāsanam / (48.1) Par.?
ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt // (48.2) Par.?
pratibimbaṃ ca bimbena bāhyasthena samarpyate / (49.1) Par.?
tasyaiva pratibimbatve kiṃ bimbam avaśiṣyatām // (49.2) Par.?
yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate / (50.1) Par.?
tadapi pratibimbatvameti bodhe 'nyathā tvasat // (50.2) Par.?
itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam / (51.1) Par.?
sāmrājyameva viśvatra pratibimbasya jṛmbhate // (51.2) Par.?
nanu bimbasya virahe pratibimbaṃ kathaṃ bhavet / (52.1) Par.?
kiṃ kurmo dṛśyate taddhi nanu tadbimbamucyatām // (52.2) Par.?
naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate / (53.1) Par.?
anyāmiśraṃ svatantraṃ sadbhāsamānaṃ mukhaṃ yathā // (53.2) Par.?
svarūpānapahānena pararūpasadṛkṣatām / (54.1) Par.?
pratibimbātmatāmāhuḥ khaḍgādarśatalādivat // (54.2) Par.?
uktaṃ ca sati bāhye 'pi dhīrekānekavedanāt / (55.1) Par.?
anekasadṛśākārā na tvaneketi saugataiḥ // (55.2) Par.?
nanvitthaṃ pratibimbasya lakṣaṇaṃ kiṃ taducyate / (56.1) Par.?
anyavyāmiśraṇāyogāt tadbhedāśakyabhāsanam / (56.2) Par.?
pratibimbamiti prāhurdarpaṇe vadanaṃ yathā // (56.3) Par.?
bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam / (57.1) Par.?
paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate // (57.2) Par.?
lakṣaṇasya vyavasthaiṣākasmācced bimbamucyatām / (58.1) Par.?
prājñā vastuni yujyante na tu sāmayike dhvanau // (58.2) Par.?
nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ / (59.1) Par.?
kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na // (59.2) Par.?
ataśca lakṣaṇasyāsya proktasya tadasaṃbhave / (60.1) Par.?
na hānirhetumātre tu praśno 'yaṃ paryavasyati // (60.2) Par.?
tatrāpi ca nimittākhye nopādāne kathaṃcana / (61.1) Par.?
nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ // (61.2) Par.?
ata eva purovartinyāloke smaraṇādinā / (62.1) Par.?
nimittena ghanenāstu saṃkrāntadayitākṛtiḥ // (62.2) Par.?
anyathā saṃvidārūḍhā kāntā vicchedayoginī / (63.1) Par.?
kasmādbhāti na vai saṃvid vicchedaṃ purato gatā // (63.2) Par.?
ata evāntaraṃ kiṃciddhīsaṃjñaṃ bhavatu sphuṭam / (64.1) Par.?
yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane // (64.2) Par.?
ato nimittaṃ devasya śaktayaḥ santu tādṛśe / (65.1) Par.?
itthaṃ viśvamidaṃ nāthe bhairavīyacidambare / (65.2) Par.?
pratibimbamalaṃ svacche na khalvanyaprasādataḥ // (65.3) Par.?
ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ / (66.1) Par.?
tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām // (66.2) Par.?
akulasyāsya devasya kulaprathanaśālinī / (67.1) Par.?
kaulikī sā parā śaktir aviyukto yayā prabhuḥ // (67.2) Par.?
tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ / (68.1) Par.?
ānandaśaktiḥ saivoktā yato viśvaṃ visṛjyate // (68.2) Par.?
parāparātparaṃ tattvaṃ saiṣā devī nigadyate / (69.1) Par.?
tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ // (69.2) Par.?
devīyāmalaśāstre sā kathitā kālakarṣiṇī / (70.1) Par.?
mahāḍāmarake yāge śrīparā mastake tathā // (70.2) Par.?
śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā / (71.1) Par.?
saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam // (71.2) Par.?
icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ / (72.1) Par.?
saiva prakṣubdharūpā cedīśitrī samprajāyate // (72.2) Par.?
tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ / (73.1) Par.?
svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ // (73.2) Par.?
jñātavyaviśvonmeṣātmā jñānaśaktitayā sthitaḥ / (74.1) Par.?
iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm // (74.2) Par.?
sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām / (75.1) Par.?
jñeyāṃśaḥ pronmiṣankṣobhaṃ yadaiti balavattvataḥ // (75.2) Par.?
ūnatābhāsanaṃ saṃvinmātratve jāyate tadā / (76.1) Par.?
rūḍhaṃ tajjñeyavargasya sthitiprārambha ucyate // (76.2) Par.?
rūḍhireṣā vibodhābdheścitrākāraparigrahaḥ / (77.1) Par.?
idaṃ tadbījasaṃdarbhabījaṃ cinvanti yoginaḥ // (77.2) Par.?
icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca yā / (78.1) Par.?
iṣyamāṇaṃ hi sā vastudvairūpyeṇātmani śrayet // (78.2) Par.?
aciradyutibhāsinyā śaktyā jvalanarūpayā / (79.1) Par.?
iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā // (79.2) Par.?
unmeṣaśaktāvastyetajjñeyaṃ yadyapi bhūyasā / (80.1) Par.?
tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ // (80.2) Par.?
icchāśakterataḥ prāhuścātūrūpyaṃ parāmṛtam / (81.1) Par.?
kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit // (81.2) Par.?
prakṣobhakatvaṃ bījatvaṃ kṣobhādhāraśca yonitā / (82.1) Par.?
kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi // (82.2) Par.?
kṣobhaḥ syājjñeyadharmatvaṃ kṣobhaṇā tadbahiṣkṛtiḥ / (83.1) Par.?
antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā // (83.2) Par.?
kṣobho 'tadicche tattvecchābhāsanaṃ kṣobhaṇāṃ viduḥ / (84.1) Par.?
yadaikyāpattimāsādya tadicchā kṛtinī bhavet // (84.2) Par.?
kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ / (85.1) Par.?
saṃvidāmīṣaṇādīnām anudbhinnaviśeṣakam // (85.2) Par.?
yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare / (86.1) Par.?
tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ / (86.2) Par.?
yato grāhyamidaṃ bhāsyadbhinnakalpaṃ cidātmanaḥ // (86.3) Par.?
eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam / (87.1) Par.?
haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt // (87.2) Par.?
jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ / (88.1) Par.?
kṛtārthā jāyate kṣobhādhāro 'traitatprakīrtitam // (88.2) Par.?
tatastadāntaraṃ jñeyaṃ bhinnakalpatvamicchati / (89.1) Par.?
viśvabījādataḥ sarvaṃ bāhyaṃ bimbaṃ vivartsyati // (89.2) Par.?
kṣobhyakṣobhakabhāvasya satattvaṃ darśitaṃ mayā / (90.1) Par.?
śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ // (90.2) Par.?
prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam / (91.1) Par.?
nāpi yoniryato naitatkṣobhādhāratvamṛcchati // (91.2) Par.?
ātmanyeva ca viśrāntyā tatproktamamṛtātmakam / (92.1) Par.?
itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam // (92.2) Par.?
ucchaladvividhākāramanyonyavyatimiśraṇāt / (93.1) Par.?
yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan // (93.2) Par.?
tāvicchonmeṣasaṃghaṭṭādgacchato 'tivicitratām / (94.1) Par.?
anuttarānandacitī icchāśaktau niyojite // (94.2) Par.?
trikoṇamiti tatprāhurvisargāmodasundaram / (95.1) Par.?
anuttarānandaśaktī tatra rūḍhimupāgate // (95.2) Par.?
trikoṇadvitvayogena vrajataḥ ṣaḍarasthitim / (96.1) Par.?
ta evonmeṣayoge 'pi punastanmayatāṃ gate // (96.2) Par.?
kriyāśakteḥ sphuṭaṃ rūpam abhivyaṅktaḥ parasparam / (97.1) Par.?
icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi // (97.2) Par.?
te eva śaktī tādrūpyabhāginyau nānyathāsthite / (98.1) Par.?
nanvanuttaratānandau svātmanā bhedavarjitau // (98.2) Par.?
kathametāvatīmenāṃ vaicitrīṃ svātmani śritau / (99.1) Par.?
śṛṇu tāvadayaṃ saṃvinnātho 'parimitātmakaḥ // (99.2) Par.?
anantaśaktivaicitryalayodayakaleśvaraḥ / (100.1) Par.?
asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ // (100.2) Par.?
maheśvaratvaṃ saṃvittvaṃ tadatyakṣyadghaṭādivat / (101.1) Par.?
paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam // (101.2) Par.?
jaḍādvilakṣaṇo bodho yato na parimīyate / (102.1) Par.?
tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ // (102.2) Par.?
āśrayantyūrmaya iva svātmasaṃghaṭṭacitratām / (103.1) Par.?
svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam // (103.2) Par.?
etadeva paraṃ prāhuḥ kriyāśakteḥ sphuṭaṃ vapuḥ / (104.1) Par.?
asmiṃścaturdaśe dhāmni sphuṭībhūtatriśaktike // (104.2) Par.?
triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane / (105.1) Par.?
nirañjanamidaṃ coktaṃ gurubhistattvadarśibhiḥ // (105.2) Par.?
śaktimānañjyate yasmānna śaktirjātu kenacit / (106.1) Par.?
icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate // (106.2) Par.?
tadeva śaktimatsvaiḥ svairiṣyamāṇādikaiḥ sphuṭam / (107.1) Par.?
etattritayamaikyena yadā tu prasphuret tadā // (107.2) Par.?
na kenacid upādheyaṃ svasvavipratiṣedhataḥ / (108.1) Par.?
lolībhūtamataḥ śaktitritayaṃ tattriśūlakam / (108.2) Par.?
yasmin āśu samāveśādbhavedyogī nirañjanaḥ // (108.3) Par.?
itthaṃ parāmṛtapadādārabhyāṣṭakamīdṛśam / (109.1) Par.?
brāhmyādirūpasaṃbhedād yātyaṣṭāṣṭakatāṃ sphuṭam // (109.2) Par.?
atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam / (110.1) Par.?
kurvantyapi jñeyakalākāluṣyādbindurūpiṇī // (110.2) Par.?
uditāyāṃ kriyāśaktau somasūryāgnidhāmani / (111.1) Par.?
avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ // (111.2) Par.?
tattvarakṣāvidhāne ca taduktaṃ parameśinā / (112.1) Par.?
hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ // (112.2) Par.?
boddhavyo layabhedena bindurvimalatārakaḥ / (113.1) Par.?
yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ // (113.2) Par.?
adhaūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate / (114.1) Par.?
hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat // (114.2) Par.?
svayaṃ tannirapekṣo 'sau prakāśo gururāha ca / (115.1) Par.?
yanna sūryo na vā somo nāgnirbhāsayate 'pi ca // (115.2) Par.?
na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ / (116.1) Par.?
kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate // (116.2) Par.?
svasvātantryaprabhāvodyadvicitropādhisaṃgataḥ / (117.1) Par.?
prakāśo yāti taikṣṇyādimavāntaravicitratām // (117.2) Par.?
durdarśano 'pi gharmāṃśuḥ patitaḥ pāthasāṃ pathi / (118.1) Par.?
netrānandatvamabhyeti paśyopādheḥ prabhāvitām // (118.2) Par.?
sūryādiṣu prakāśo 'sāvupādhikaluṣīkṛtaḥ / (119.1) Par.?
saṃvitprakāśaṃ māheśamata eva hyapekṣate // (119.2) Par.?
prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam / (120.1) Par.?
prakāśyavastusārāṃśavarṣi tatsoma ucyate // (120.2) Par.?
sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate / (121.1) Par.?
anyonyamaviyuktau tau svatantrāvapyubhau sthitau // (121.2) Par.?
bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam / (122.1) Par.?
tato jvalanacidrūpaṃ citrabhānuḥ prakīrtitaḥ // (122.2) Par.?
yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat / (123.1) Par.?
saṃvideva tu vijñeyatādātmyādanapekṣiṇī // (123.2) Par.?
svatantratvātpramātoktā vicitro jñeyabhedataḥ / (124.1) Par.?
somāṃśadāhyavastūtthavaicitryābhāsabṛṃhitaḥ // (124.2) Par.?
tata evāgniruditaścitrabhānurmaheśinā / (125.1) Par.?
jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ // (125.2) Par.?
sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ / (126.1) Par.?
ajña eva yato jñātānubhavātmā na rūpataḥ // (126.2) Par.?
na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate / (127.1) Par.?
tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt // (127.2) Par.?
mānataiva tu sā prācyapramātṛparikalpitā / (128.1) Par.?
ucchalantyapi saṃvittiḥ kālakramavivarjanāt // (128.2) Par.?
uditaiva satī pūrṇā mātṛmeyādirūpiṇī / (129.1) Par.?
pākādistu kriyā kālaparicchedātkramocitā // (129.2) Par.?
matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate / (130.1) Par.?
itthaṃ prakāśatattvasya somasūryāgnitā sthitā // (130.2) Par.?
api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate / (131.1) Par.?
eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate // (131.2) Par.?
kṣobhānandavaśāddīrghaviśrāntyā soma ucyate / (132.1) Par.?
yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam // (132.2) Par.?
prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ / (133.1) Par.?
atra prakāśamātraṃ yatsthite dhāmatraye sati // (133.2) Par.?
uktaṃ bindutayā śāstre śivabindurasau mataḥ / (134.1) Par.?
makārādanya evāyaṃ tacchāyāmātradhṛdyathā // (134.2) Par.?
ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ / (135.1) Par.?
ikāra eva rephāṃśacchāyayānyo yathā svaraḥ // (135.2) Par.?
tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san / (136.1) Par.?
asyāntarvisisṛkṣāsau yā proktā kaulikī parā // (136.2) Par.?
saiva kṣobhavaśādeti visargātmakatāṃ dhruvam / (137.1) Par.?
uktaṃ ca triśiraḥśāstre kalāvyāptyantacarcane // (137.2) Par.?
kalā saptadaśī tasmādamṛtākārarūpiṇī / (138.1) Par.?
parāparasvasvarūpabindugatyā visarpitā // (138.2) Par.?
prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā / (139.1) Par.?
śaktikuṇḍalikā caiva prāṇakuṇḍalikā tathā // (139.2) Par.?
visargaprāntadeśe tu parā kuṇḍalinīti ca / (140.1) Par.?
śivavyometi paramaṃ brahmātmasthānamucyate // (140.2) Par.?
visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ / (141.1) Par.?
svātmanaḥ svātmani svātmakṣepo vaisargikī sthitiḥ // (141.2) Par.?
visarga evamutsṛṣṭa āśyānatvamupāgataḥ / (142.1) Par.?
haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate // (142.2) Par.?
anuttaraṃ paraṃ dhāma tadevākulamucyate / (143.1) Par.?
visargastasya nāthasya kaulikī śaktirucyate // (143.2) Par.?
visargatā ca saivāsyā yadānandodayakramāt / (144.1) Par.?
spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ // (144.2) Par.?
visarga eva tāvānyadākṣiptaitāvadātmakaḥ / (145.1) Par.?
iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ // (145.2) Par.?
ata eva visargo 'yam avyaktahakalātmakaḥ / (146.1) Par.?
kāmatattvamiti śrīmatkulaguhvara ucyate // (146.2) Par.?
yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam / (147.1) Par.?
dhvanirūpamanicchaṃ tu dhyānadhāraṇavarjitam // (147.2) Par.?
tatra cittaṃ samādhāya vaśayedyugapajjagat / (148.1) Par.?
ata eva visargasya haṃse yadvatsphuṭā sthitiḥ // (148.2) Par.?
tadvatsānuttarādīnāṃ kādisāntatayā sthitiḥ / (149.1) Par.?
anuttarātkavargasya sūtiḥ pañcātmanaḥ sphuṭam // (149.2) Par.?
pañcaśaktyātmatovaśa ekaikatra yathā sphuṭaḥ / (150.1) Par.?
icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ // (150.2) Par.?
cavargaḥ pañcaśaktyātmā kramaprasphuṭatātmakaḥ / (151.1) Par.?
yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ // (151.2) Par.?
dvirūpāyāstato jātaṃ ṭatādyaṃ vargayugmakam / (152.1) Par.?
unmeṣāt pādivargastu yato viśvaṃ samāpyate // (152.2) Par.?
jñeyarūpamidaṃ pañcaviṃśatyantaṃ yataḥ sphuṭam / (153.1) Par.?
jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam // (153.2) Par.?
icchāśaktiśca yā dvedhā kṣubhitākṣubhitatvataḥ / (154.1) Par.?
sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām // (154.2) Par.?
saiva śīghrataropāttajñeyakāluṣyarūṣitā / (155.1) Par.?
vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati // (155.2) Par.?
tadvadunmeṣaśaktirdvirūpā vaijātyaśaktigā / (156.1) Par.?
vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam // (156.2) Par.?
icchaivānuttarānandayātā śīghratvayogataḥ / (157.1) Par.?
vāyurityucyate vahnirbhāsanātsthairyato dharā // (157.2) Par.?
idaṃ catuṣkamantaḥsthamata eva nigadyate / (158.1) Par.?
icchādyantargatatvena svasamāptau ca saṃsthiteḥ // (158.2) Par.?
sajātīyakaśaktīnāmicchādyānāṃ ca yojanam / (159.1) Par.?
kṣobhātmakamidaṃ prāhuḥ kṣobhākṣobhātmanāmapi // (159.2) Par.?
anuttarasya sājātye bhavettu dvitayī gatiḥ / (160.1) Par.?
anuttaraṃ yattatraikaṃ taccedānandasūtaye // (160.2) Par.?
prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ / (161.1) Par.?
atrāpyanuttaraṃ dhāma dvitīyamapi sūtaye // (161.2) Par.?
na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā / (162.1) Par.?
icchā yā karmaṇā hīnā yā caiṣṭavyena rūṣitā // (162.2) Par.?
śīghrasthairyaprabhinnena tridhā bhāvamupāgatā / (163.1) Par.?
anunmiṣitamunmīlatpronmīlitamiti sthitam // (163.2) Par.?
iṣyamāṇaṃ tridhaitasyāṃ tādrūpyasyāparicyuteḥ / (164.1) Par.?
tadeva svoṣmaṇā svātmasvātantryapreraṇātmanā // (164.2) Par.?
bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam / (165.1) Par.?
tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate // (165.2) Par.?
amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate / (166.1) Par.?
kṣobhādyantavirāmeṣu tadeva ca parāmṛtam // (166.2) Par.?
sītkārasukhasadbhāvasamāveśasamādhiṣu / (167.1) Par.?
tadeva brahma paramamavibhaktaṃ pracakṣate // (167.2) Par.?
uvāca bhagavāneva tacchrīmatkulaguhvare / (168.1) Par.?
śaktiśaktimadaikātmyalabdhānvarthābhidhānake // (168.2) Par.?
kākacañcupuṭākāraṃ dhyānadhāraṇavarjitam / (169.1) Par.?
viṣatattvamanackākhyaṃ tava snehātprakāśitam // (169.2) Par.?
kāmasya pūrṇatā tattvaṃ saṃghaṭṭe pravibhāvyate / (170.1) Par.?
viṣasya cāmṛtaṃ tattvaṃ chādyatve 'ṇoścyute sati // (170.2) Par.?
vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ / (171.1) Par.?
nirañjanaṃ paraṃ dhāma tattvaṃ tasya tu sāñjanam // (171.2) Par.?
kriyāśaktyātmakaṃ viśvamayaṃ tasmātsphuredyataḥ / (172.1) Par.?
icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam // (172.2) Par.?
etattrayasamāveśaḥ śivo bhairava ucyate / (173.1) Par.?
atra rūḍhiṃ sadā kuryāditi no guravo jaguḥ // (173.2) Par.?
viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca / (174.1) Par.?
grahaḥ kevala evāhamiti bhāvanayā sphuret // (174.2) Par.?
nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā / (175.1) Par.?
kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā // (175.2) Par.?
tathāhi tatragā yāsāvicchāśaktirudīritā / (176.1) Par.?
saiva sūte svakartavyamantaḥsthaṃ sveṣṭarūpakam // (176.2) Par.?
yattvatra rūṣaṇāhetur eṣitavyaṃ sthitaṃ tataḥ / (177.1) Par.?
bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat // (177.2) Par.?
jñeyārūṣaṇayā yuktaṃ samudāyātmakaṃ viduḥ / (178.1) Par.?
ṣaṇṭhaṃ kṣobhakatākṣobhadhāmatvābhāvayogataḥ // (178.2) Par.?
etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt / (179.1) Par.?
ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā // (179.2) Par.?
kādihāntam idaṃ prāhuḥ kṣobhādhāratayā budhāḥ / (180.1) Par.?
yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet // (180.2) Par.?
tannidarśanayogena pañcāśattamavarṇatā / (181.1) Par.?
pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam // (181.2) Par.?
catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt / (182.1) Par.?
ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam // (182.2) Par.?
bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam / (183.1) Par.?
itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā // (183.2) Par.?
vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila / (184.1) Par.?
svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau // (184.2) Par.?
ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ / (185.1) Par.?
saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ // (185.2) Par.?
ato 'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ / (186.1) Par.?
candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam // (186.2) Par.?
bhoktaiva bhogyabhāvena dvaividhyātsaṃvyavasthitaḥ / (187.1) Par.?
ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat // (187.2) Par.?
ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate / (188.1) Par.?
anuttaraṃ parāmṛśyaparāmarśakabhāvataḥ // (188.2) Par.?
saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā / (189.1) Par.?
anuttarānandabhuvāmicchādye bhogyatāṃ gate // (189.2) Par.?
saṃdhyakṣarāṇāmudayo bhoktṛrūpaṃ ca kathyate / (190.1) Par.?
anuttarānandamayo devo bhoktaiva kathyate // (190.2) Par.?
icchādikaṃ bhogyameva tata evāsya śaktitā / (191.1) Par.?
bhogyaṃ bhoktari līnaṃ ced bhoktā tadvastutaḥ sphuṭaḥ // (191.2) Par.?
ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam / (192.1) Par.?
tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ // (192.2) Par.?
tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate / (193.1) Par.?
tenākṣiptaṃ yato viśvamato 'sminsamupāsite // (193.2) Par.?
viśvaśaktāvavacchedavandhye jātamupāsanam / (194.1) Par.?
ityeṣa mahimaitāvāniti tāvanna śakyate // (194.2) Par.?
aparicchinnaśakteḥ kaḥ kuryācchaktiparicchidām / (195.1) Par.?
tasmādanuttaro devaḥ svācchandyānuttaratvataḥ // (195.2) Par.?
visargaśaktiyuktatvāt sampanno viśvarūpakaḥ / (196.1) Par.?
evaṃ pañcāśadāmarśapūrṇaśaktirmaheśvaraḥ // (196.2) Par.?
vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ / (197.1) Par.?
ekāśītipadā devī hyatrāntarbhāvayiṣyate // (197.2) Par.?
ekāmarśasvabhāvatve śabdarāśiḥ sa bhairavaḥ / (198.1) Par.?
āmṛśyacchāyayā yogātsaiva śaktiśca mātṛkā // (198.2) Par.?
sā śabdarāśisaṃghaṭṭādbhinnayonistu mālinī / (199.1) Par.?
prāgvannavatayāmarśāt pṛthagvargasvarūpiṇī // (199.2) Par.?
ekaikāmarśarūḍhau tu saiva pañcāśadātmikā / (200.1) Par.?
itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ // (200.2) Par.?
śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ / (201.1) Par.?
visarga eva śākto 'yaṃ śivabindutayā punaḥ // (201.2) Par.?
garbhīkṛtānantaviśvaḥ śrayate 'nuttarātmatām / (202.1) Par.?
aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ // (202.2) Par.?
parāmarśaḥ sa evokto dvayasaṃpattilakṣaṇaḥ / (203.1) Par.?
anuttaravisargātmaśivaśaktyadvayātmani // (203.2) Par.?
parāmarśo nirbharatvādahamityucyate vibhoḥ / (204.1) Par.?
anuttarādyā prasṛtir hāntā śaktisvarūpiṇī // (204.2) Par.?
pratyāhṛtāśeṣaviśvānuttare sā nilīyate / (205.1) Par.?
tadidaṃ viśvamantaḥsthaṃ śaktau sānuttare pare // (205.2) Par.?
tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ / (206.1) Par.?
tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ // (206.2) Par.?
saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā / (207.1) Par.?
tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam // (207.2) Par.?
ekameva paraṃ rūpaṃ bhairavasyāhamātmakam / (208.1) Par.?
visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate // (208.2) Par.?
tata evasamasto 'yamānandarasavibhramaḥ / (209.1) Par.?
tathāhi madhure gīte sparśe vā candanādike // (209.2) Par.?
mādhyasthyavigame yāsau hṛdaye spandamānatā / (210.1) Par.?
ānandaśaktiḥ saivoktā yataḥ sahṛdayo janaḥ // (210.2) Par.?
pūrvaṃ visṛjyasakalaṃ kartavyaṃ śūnyatānale / (211.1) Par.?
cittaviśrāntisaṃjño 'yamāṇavastadanantaram // (211.2) Par.?
dṛṣṭaśrutāditadvastupronmukhatvaṃ svasaṃvidi / (212.1) Par.?
cittasaṃbodhanāmoktaḥ śāktollāsabharātmakaḥ // (212.2) Par.?
tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi / (213.1) Par.?
rūḍheḥ pūrṇatayāveśānmitacittalayācchive // (213.2) Par.?
prāgvadbhaviṣyadaunmukhyasaṃbhāvyamitatālayāt / (214.1) Par.?
cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ // (214.2) Par.?
tattvarakṣāvidhāne 'to visargatraidhamucyate / (215.1) Par.?
hṛtpadmakośamadhyasthastayoḥ saṃghaṭṭa iṣyate // (215.2) Par.?
visargo 'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ / (216.1) Par.?
dvitīyaḥ sa visargastu cittasaṃbodhalakṣaṇaḥ // (216.2) Par.?
ekībhūtaṃ vibhātyatra jagadetaccarācaram / (217.1) Par.?
grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā // (217.2) Par.?
tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ / (218.1) Par.?
grāhyagrāhakavicchittisampūrṇagrahaṇātmakaḥ // (218.2) Par.?
tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ / (219.1) Par.?
ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ // (219.2) Par.?
nirūpito 'yamarthaḥ śrīsiddhayogīśvarīmate / (220.1) Par.?
sātra kuṇḍalinī bījaṃ jīvabhūtā cidātmikā // (220.2) Par.?
tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ / (221.1) Par.?
ā ityavarṇādityādiyāvadvaisargikī kalā // (221.2) Par.?
kakārādisakārāntā visargātpañcadhā sa ca / (222.1) Par.?
bahiścāntaśca hṛdaye nāde 'tha parame pade // (222.2) Par.?
bindurātmani mūrdhāntaṃ hṛdayādvyāpako hi saḥ / (223.1) Par.?
ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat // (223.2) Par.?
gurorlakṣaṇametāvadādimāntyaṃ ca vedayet / (224.1) Par.?
pūjyaḥ so 'hamiva jñānī bhairavo devatātmakaḥ // (224.2) Par.?
ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ / (225.1) Par.?
tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati // (225.2) Par.?
visargaśaktirviśvasya kāraṇaṃ ca nirūpitā / (226.1) Par.?
aitareyākhyavedānte parameśena vistarāt // (226.2) Par.?
yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham / (227.1) Par.?
a iti brahma paramaṃ tatsaṃghaṭṭodayātmakam // (227.2) Par.?
tasyāpi ca paraṃ vīryaṃ pañcabhūtakalātmakam / (228.1) Par.?
bhogyatvenānnarūpaṃ ca śabdasparśarasātmakam // (228.2) Par.?
śabdo 'pi madhuro yasmādvīryopacayakārakaḥ / (229.1) Par.?
taddhi vīryaṃ paraṃ śuddhaṃ visisṛkṣātmakaṃ matam // (229.2) Par.?
tadbalaṃ ca tadojaśca te prāṇāḥ sā ca kāntatā / (230.1) Par.?
tasmādvīryātprajāstāśca vīryaṃ karmasu kathyate // (230.2) Par.?
yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ / (231.1) Par.?
vīrye tacca prajāsvevaṃ visarge viśvarūpatā // (231.2) Par.?
śabdarāśiḥ sa evokto mātṛkā sāca kīrtitā / (232.1) Par.?
kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate // (232.2) Par.?
bījayonisamāpattivisargodayasundarā / (233.1) Par.?
mālinī hi parā śaktirnirṇītā viśvarūpiṇī // (233.2) Par.?
eṣā vastuta ekaiva parā kālasya karṣiṇī / (234.1) Par.?
śaktimadbhedayogena yāmalatvaṃ prapadyate // (234.2) Par.?
tasya pratyavamarśo yaḥ paripūrṇo 'hamātmakaḥ / (235.1) Par.?
sa svātmani svatantratvādvibhāgamavabhāsayet // (235.2) Par.?
vibhāgābhāsane cāsya tridhā vapurudāhṛtam / (236.1) Par.?
paśyantī madhyamā sthūlā vaikharītyabhiśabditam // (236.2) Par.?
tāsāmapi tridhā rūpaṃ sthūlasūkṣmaparatvataḥ / (237.1) Par.?
tatra yā svarasandarbhasubhagā nādarūpiṇī // (237.2) Par.?
sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ / (238.1) Par.?
avibhāgaikarūpatvaṃ mādhuryaṃ śaktirucyate // (238.2) Par.?
sthānavāyvādigharṣotthā sphuṭataiva ca pāruṣī / (239.1) Par.?
tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ // (239.2) Par.?
sājātyāttanmayībhūtir jhag ityevopalabhyate / (240.1) Par.?
yeṣāṃ na tanmayībhūtiste dehādinimajjanam // (240.2) Par.?
avidanto magnasaṃvinmānāstvahṛdayā iti / (241.1) Par.?
yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ // (241.2) Par.?
sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī / (242.1) Par.?
madhyāyāś cāvibhāgāṃśasadbhāva iti raktatā // (242.2) Par.?
avibhāgasvaramayī yatra syāttatsurañjakam / (243.1) Par.?
avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ // (243.2) Par.?
kilāvyaktadhvanau tasminvādane parituṣyati / (244.1) Par.?
yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet // (244.2) Par.?
sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā / (245.1) Par.?
asminsthūlatraye yattadanusandhānamādivat // (245.2) Par.?
pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate / (246.1) Par.?
ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ // (246.2) Par.?
pṛthagevānusandhānatrayaṃ saṃvedyate kila / (247.1) Par.?
etasyāpi trayasyādyaṃ yad rūpam anupādhimat // (247.2) Par.?
tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ / (248.1) Par.?
vibhāgābhāsanāyāṃ ca mukhyāstisro 'tra śaktayaḥ // (248.2) Par.?
anuttarā parecchā ca parāparatayā sthitā / (249.1) Par.?
unmeṣaśaktirjñānākhyā tvapareti nigadyate // (249.2) Par.?
kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ / (250.1) Par.?
āsāmeva samāveśātkriyāśaktitayoditāt // (250.2) Par.?
saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate / (251.1) Par.?
etāvaddevadevasya mukhyaṃ tacchakticakrakam // (251.2) Par.?
etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ / (252.1) Par.?
parāmarśātmakatvena visargākṣepayogataḥ // (252.2) Par.?
iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit / (253.1) Par.?
śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām // (253.2) Par.?
pūjayedbhairavātmākhyāṃ yoginīdvādaśāvṛtām / (254.1) Par.?
tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam // (254.2) Par.?
ekārataḥ samārabhya sahasrāraṃ pravartate / (255.1) Par.?
tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame // (255.2) Par.?
upāsāśca dvayādvaitavyāmiśrākārayogataḥ / (256.1) Par.?
śrīmattraiśirase tacca kathitaṃ vistarādbahu // (256.2) Par.?
iha no likhitaṃ vyāsabhayāccānupayogataḥ / (257.1) Par.?
tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ // (257.2) Par.?
ghoraghoratarāṇāṃ tu sotṛtvācca tadātmikāḥ / (258.1) Par.?
sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye // (258.2) Par.?
tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate / (259.1) Par.?
upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ // (259.2) Par.?
anullāsād upādhīnāṃ yadvā praśamayogataḥ / (260.1) Par.?
praśamaśca dvidhā śāntyā haṭhapākakrameṇa tu // (260.2) Par.?
alaṃ grāsarasākhyena satataṃ jvalanātmanā / (261.1) Par.?
haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca / (261.2) Par.?
upadeśāya yujyeta bhedendhanavidāhakam // (261.3) Par.?
nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ / (262.1) Par.?
vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ // (262.2) Par.?
haṭhapākena bhāvānāṃ rūpe bhinne vilāpite / (263.1) Par.?
aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ // (263.2) Par.?
tāstṛptāḥ svātmanaḥ pūrṇaṃ hṛdayaikāntaśāyinam / (264.1) Par.?
cidvyomabhairavaṃ devamabhedenādhiśerate // (264.2) Par.?
evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ / (265.1) Par.?
āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate // (265.2) Par.?
āsāmeva ca devīnāmāvāpodvāpayogataḥ / (266.1) Par.?
ekadvitricatuṣpañcaṣaṭsaptāṣṭanavottaraiḥ // (266.2) Par.?
rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ / (267.1) Par.?
alamanyena bahunā prakṛte 'tha niyujyate // (267.2) Par.?
saṃvidātmani viśvo 'yaṃ bhāvavargaḥ prapañcavān / (268.1) Par.?
pratibimbatayā bhāti yasya viśveśvaro hi saḥ // (268.2) Par.?
evamātmani yasyedṛgavikalpaḥ sadodayaḥ / (269.1) Par.?
parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ // (269.2) Par.?
pūrṇāhaṃtāparāmarśo yo 'syāyaṃ pravivecitaḥ / (270.1) Par.?
mantramudrākriyopāsāstadanyā nātra kāścana // (270.2) Par.?
bhūyobhūyaḥ samāveśaṃ nirvikalpamimaṃ śritaḥ / (271.1) Par.?
abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham // (271.2) Par.?
ita eva prabhṛtyeṣā jīvanmuktirvicāryate / (272.1) Par.?
yatra sūtraṇayāpīyam upāyopeyakalpanā // (272.2) Par.?
prāktane tvāhnike kācidbhedasya kalanāpi no / (273.1) Par.?
tenānupāye tasminko mucyate vā kathaṃ kutaḥ // (273.2) Par.?
nirvikalpe parāmarśe śāmbhavopāyanāmani / (274.1) Par.?
pañcāśadbhedatāṃ pūrvasūtritāṃ yojayedbudhaḥ // (274.2) Par.?
dharāmevāvikalpena svātmani pratibimbitām / (275.1) Par.?
paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ // (275.2) Par.?
yāvadante paraṃ tattvaṃ samastāvaraṇordhvagam / (276.1) Par.?
vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam // (276.2) Par.?
tadapyakalpitodārasaṃviddarpaṇabimbitam / (277.1) Par.?
paśyanvikalpavikalo bhairavībhavati svayam // (277.2) Par.?
yathā raktaṃ puraḥ paśyannirvikalpakasaṃvidā / (278.1) Par.?
tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ // (278.2) Par.?
tadvaddharādikaikaikasaṃghātasamudāyataḥ / (279.1) Par.?
parāmṛśansvamātmānaṃ pūrṇa evāvabhāsate // (279.2) Par.?
matta evoditamidaṃ mayyeva pratibimbitam / (280.1) Par.?
madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ // (280.2) Par.?
sṛṣṭeḥ sthiteḥ saṃhṛteśca tadetatsūtraṇaṃ kṛtam / (281.1) Par.?
yatra sthitaṃ yataśceti tadāha spandaśāsane // (281.2) Par.?
etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param / (282.1) Par.?
viśvātmakatvaṃ cetyanyallakṣaṇaṃ kiṃ nu kathyatām // (282.2) Par.?
svātmanyeva cidākāśe viśvamasmyavabhāsayan / (283.1) Par.?
sraṣṭā viśvātmaka iti prathayā bhairavātmatā // (283.2) Par.?
ṣaḍadhvajātaṃ nikhilaṃ mayyeva pratibimbitam / (284.1) Par.?
sthitikartāhamasmīti sphuṭeyaṃ viśvarūpatā // (284.2) Par.?
sadoditamahābodhajvālājaṭilatātmani / (285.1) Par.?
viśvaṃ dravati mayyetaditi paśyanpraśāmyati // (285.2) Par.?
anantacitrasadgarbhasaṃsārasvapnasadmanaḥ / (286.1) Par.?
ploṣakaḥ śiva evāhamityullāsī hutāśanaḥ // (286.2) Par.?
jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ / (287.1) Par.?
taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ // (287.2) Par.?
tadasminparamopāye śāmbhavādvaitaśālini / (288.1) Par.?
ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ // (288.2) Par.?
snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā / (289.1) Par.?
adhvakᄆptir yāgavidhir homajapyasamādhayaḥ // (289.2) Par.?
ityādikalpanā kāpi nātra bhedena yujyate / (290.1) Par.?
parānugrahakāritvamatrasthasya sphuṭaṃ sthitam // (290.2) Par.?
yadi tādṛganugrāhyo daiśikasyopasarpati / (291.1) Par.?
athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ // (291.2) Par.?
taṃ cārādhayate bhāvitādṛśānugraheritaḥ / (292.1) Par.?
tadā vicitraṃ dīkṣādividhiṃ śikṣeta kovidaḥ // (292.2) Par.?
bhāvinyo 'pi hyupāsāstā atraivāyānti niṣṭhitim / (293.1) Par.?
etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyate śivam // (293.2) Par.?
iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam // (294.1) Par.?
Duration=1.0569357872009 secs.