Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide // (1.1) Par.?
anantarāhnikokte 'sminsvabhāve pārameśvare / (2.1) Par.?
pravivikṣurvikalpasya kuryātsaṃskāramañjasā // (2.2) Par.?
vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam / (3.1) Par.?
svatulyaṃ so 'pi so 'pyanyaṃ so 'pyanyaṃ sadṛśātmakam // (3.2) Par.?
caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau / (4.1) Par.?
asphuṭaḥ sphuṭatābhāvī prasphuṭan sphuṭitātmakaḥ // (4.2) Par.?
tataḥ sphuṭataro yāvadante sphuṭatamo bhavet / (5.1) Par.?
asphuṭādau vikalpe ca bhedo 'pyastyāntarālikaḥ // (5.2) Par.?
tataḥ sphuṭatamodāratādrūpyaparibṛṃhitā / (6.1) Par.?
saṃvidabhyeti vimalāmavikalpasvarūpatām // (6.2) Par.?
ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam / (7.1) Par.?
bhūyo bhūyo vimṛśatāṃ jāyate tatsphuṭātmatā // (7.2) Par.?
nanu saṃvitparāmraṣṭrī parāmarśamayī svataḥ / (8.1) Par.?
parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā // (8.2) Par.?
ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā / (9.1) Par.?
nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā // (9.2) Par.?
kiṃtu durghaṭakāritvātsvācchandyānnirmalādasau / (10.1) Par.?
svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ // (10.2) Par.?
anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ / (11.1) Par.?
saiva māyā yato bheda etāvānviśvavṛttikaḥ // (11.2) Par.?
tathābhāsanamevāsya dvaitamuktaṃ maheśituḥ / (12.1) Par.?
taddvayāpāsanenāyaṃ parāmarśo 'bhidhīyate // (12.2) Par.?
durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ / (13.1) Par.?
dhārārūḍhena sattarkakuṭhāreṇeti niścayaḥ // (13.2) Par.?
tāmenāṃ bhāvanāmāhuḥ sarvakāmadughāṃ budhāḥ / (14.1) Par.?
sphuṭayedvastu yāpetaṃ manorathapadād api // (14.2) Par.?
śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam / (15.1) Par.?
heyādyālocanāttasmāttatra yatnaḥ praśasyate // (15.2) Par.?
mārge cetaḥ sthirībhūtaṃ heye 'pi viṣayecchayā / (16.1) Par.?
prerya tena nayettāvad yāvat padam anāmayam // (16.2) Par.?
mārgo 'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ / (17.1) Par.?
viṣiṇoti nibadhnāti yecchā niyatisaṃgatam // (17.2) Par.?
rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate / (18.1) Par.?
yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame // (18.2) Par.?
bhoge rajyeta durbuddhistadvanmokṣe 'pi rāgataḥ / (19.1) Par.?
sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam // (19.2) Par.?
siddhyaṅgamiti mokṣāya pratyūha iti kovidāḥ / (20.1) Par.?
śivaśāsanamāhātmyaṃ vidannapyata eva hi // (20.2) Par.?
vaiṣṇavādyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ / (21.1) Par.?
yatastāvati sā tasya vāmākhyā śaktiraiśvarī // (21.2) Par.?
pāñcarātrikavairiñcasaugatādervijṛmbhate / (22.1) Par.?
dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ // (22.2) Par.?
na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt / (23.1) Par.?
evaṃcidbhairavāveśanindātatparamānasāḥ // (23.2) Par.?
bhavantyatisughorābhiḥ śaktibhiḥ pātitā yataḥ / (24.1) Par.?
tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare // (24.2) Par.?
āśvasto nottarītavyaṃ tena bhedamahārṇavāt / (25.1) Par.?
śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam // (25.2) Par.?
vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ / (26.1) Par.?
ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ // (26.2) Par.?
bauddhārhatādyāḥ sarve te vidyārāgeṇa rañjitāḥ / (27.1) Par.?
māyāpāśena baddhatvācchivadīkṣāṃ na vindate // (27.2) Par.?
rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam / (28.1) Par.?
māyīye tacca taṃ tasmiñchāstre niyamayediti // (28.2) Par.?
mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ / (29.1) Par.?
paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā // (29.2) Par.?
viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ / (30.1) Par.?
sa savedyāpavedyātmapralayākalatāmayaḥ // (30.2) Par.?
taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ / (31.1) Par.?
tattattvapralayānte tu tadūrdhvāṃ sṛṣṭimāgataḥ // (31.2) Par.?
mantratvameti saṃbodhādananteśena kalpitāt / (32.1) Par.?
etaccāgre taniṣyāma ityāstāṃ tāvadatra tat // (32.2) Par.?
tenājñajanatākᄆptapravādair yo viḍambitaḥ / (33.1) Par.?
asadgurau rūḍhacitsa māyāpāśena rañjitaḥ // (33.2) Par.?
so 'pi sattarkayogena nīyate sadguruṃ prati / (34.1) Par.?
sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ // (34.2) Par.?
śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā / (35.1) Par.?
bhuktimuktiprasiddhyarthaṃ nīyate sadguruṃ prati // (35.2) Par.?
śaktipātastu tatraiṣa kramikaḥ sampravartate / (36.1) Par.?
sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ // (36.2) Par.?
guruśāstragate sattve 'sattve cātra vibhedakam / (37.1) Par.?
śaktipātasya vaicitryaṃ purastātpravivicyate // (37.2) Par.?
uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ / (38.1) Par.?
sarvān bhramayate māyā sāmokṣe mokṣalipsayā // (38.2) Par.?
yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ / (39.1) Par.?
sa śuddhavidyāmāhātmyācchaktipātapavitritaḥ // (39.2) Par.?
ārohatyeva sanmārgaṃ pratyūhaparivarjitaḥ / (40.1) Par.?
sa tāvatkasyacittarkaḥ svata eva pravartate // (40.2) Par.?
sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ / (41.1) Par.?
kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ // (41.2) Par.?
tatrottarottaraṃ mukhyaṃ pūrvapūrva upāyakaḥ / (42.1) Par.?
yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān // (42.2) Par.?
abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ / (43.1) Par.?
sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ // (43.2) Par.?
tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā / (44.1) Par.?
sa samastaṃ ca śāstrārthaṃ sattarkādeva manyate // (44.2) Par.?
śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet / (45.1) Par.?
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate // (45.2) Par.?
iti śrīpūrvavākye tadakasmāditi śabdataḥ / (46.1) Par.?
lokāprasiddho yo hetuḥ so 'kasmāditi kathyate // (46.2) Par.?
sa caiṣa parameśānaśuddhavidyāvijṛmbhitam / (47.1) Par.?
asya bhedāśca bahavo nirbhittiḥ sahabhittikaḥ // (47.2) Par.?
sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ / (48.1) Par.?
bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ // (48.2) Par.?
adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ / (49.1) Par.?
sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ // (49.2) Par.?
evaṃ yo vetti tattvena tasya nirvāṇagāminī / (50.1) Par.?
dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane // (50.2) Par.?
akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ / (51.1) Par.?
yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā // (51.2) Par.?
śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ / (52.1) Par.?
tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ // (52.2) Par.?
bhāvanāto 'tha vā dhyānājjapātsvapnādvratāddhuteḥ / (53.1) Par.?
prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ // (53.2) Par.?
śrīmadvājasanīye śrīvīre śrībrahmayāmale / (54.1) Par.?
śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam // (54.2) Par.?
tasya svecchāpravṛttatvāt kāraṇānantateṣyate / (55.1) Par.?
kadācidbhaktiyogena karmaṇā vidyayāpi vā // (55.2) Par.?
jñānadharmopadeśena mantrairvā dīkṣayāpi vā / (56.1) Par.?
evamādyairanekaiśca prakāraiḥ parameśvaraḥ // (56.2) Par.?
saṃsāriṇo 'nugṛhṇāti viśvasya jagataḥ patiḥ / (57.1) Par.?
mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye // (57.2) Par.?
dhyānādyogājjapājjñānān mantrārādhanato vratāt / (58.1) Par.?
samprāpyaṃ kulasāmānyaṃ jñānaṃ kaulikasiddhidam // (58.2) Par.?
tattvajñānātmakaṃ sādhyaṃ yatra yatraiva dṛśyate / (59.1) Par.?
sa eva hi gurustatra hetujālaṃ prakalpyatām // (59.2) Par.?
tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale / (60.1) Par.?
tatraiva coktaṃ sevāyāṃ kṛtāyāmavikalpataḥ // (60.2) Par.?
sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite / (61.1) Par.?
ātmīyamasya saṃjñānakrameṇa svātmadīkṣaṇam // (61.2) Par.?
sasphuratvaprasiddhyarthaṃ tataḥ sādhyaṃ prasidhyati / (62.1) Par.?
anena svātmavijñānaṃ sasphuratvaprasādhakam // (62.2) Par.?
uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ / (63.1) Par.?
tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi // (63.2) Par.?
vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate / (64.1) Par.?
pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā // (64.2) Par.?
dīkṣayejjapayogena raktādevī kramādyataḥ / (65.1) Par.?
guroralābhe proktasya vidhimetaṃ samācaret // (65.2) Par.?
mate ca pustakādvidyādhyayane doṣa īdṛśaḥ / (66.1) Par.?
ukto yastena taddoṣābhāve 'sau na niṣiddhatā // (66.2) Par.?
mantradravyādiguptatve phalaṃ kimiti codite / (67.1) Par.?
pustakādhītavidyā ye dīkṣāsamayavarjitāḥ // (67.2) Par.?
tāmasāḥ parahiṃsādi vaśyādi ca carantyalam / (68.1) Par.?
na ca tattvaṃ vidustena doṣabhāja iti sphuṭam // (68.2) Par.?
pūrvaṃ padayugaṃ vācyamanyonyaṃ hetuhetumat / (69.1) Par.?
yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam // (69.2) Par.?
guroḥ sa śāstram anvicchus taduktaṃ kramamācaret / (70.1) Par.?
yena kenāpyupāyena gurumārādhya bhaktitaḥ // (70.2) Par.?
taddīkṣākramayogena śāstrārthaṃ vettyasau tataḥ / (71.1) Par.?
abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ // (71.2) Par.?
san apyaśeṣapāśaughavinivartanakovidaḥ / (72.1) Par.?
yo yathākramayogena kasmiṃścicchāstravastuni // (72.2) Par.?
ākasmikaṃ vrajedbodhaṃ kalpitākalpito hi saḥ / (73.1) Par.?
tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ // (73.2) Par.?
utkarṣaḥ śuddhavidyāṃśatāratamyakṛto yataḥ / (74.1) Par.?
yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ // (74.2) Par.?
tathā sāṃsiddhikajñānādāhṛtajñānino 'dhamāḥ / (75.1) Par.?
tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat // (75.2) Par.?
kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam / (76.1) Par.?
yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte // (76.2) Par.?
anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ / (77.1) Par.?
yataḥ śāstrakramāttajjñaguruprajñānuśīlanāt // (77.2) Par.?
ātmapratyayitaṃ jñānaṃ pūrṇatvād bhairavāyate / (78.1) Par.?
tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ // (78.2) Par.?
tripratyayamidaṃ jñānamiti yacca niśāṭane / (79.1) Par.?
tatsaṃghātaviparyāsavigrahairbhāsate tathā // (79.2) Par.?
karaṇasya vicitratvādvicitrāmeva tāṃ chidam / (80.1) Par.?
kartuṃ vāsīṃ ca ṭaṅkaṃ ca krakacaṃ cāpi gṛhṇate // (80.2) Par.?
tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ / (81.1) Par.?
itthameva mitau vācyaṃ karaṇasya svakaṃ vapuḥ // (81.2) Par.?
na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt / (82.1) Par.?
pramātrāśvāsaparyanto yato 'dhigama ucyate // (82.2) Par.?
āśvāsaśca vicitro 'sau śaktipātavaśāttathā / (83.1) Par.?
pramite 'pi pramāṇānāmavakāśo 'styataḥ sphuṭaḥ // (83.2) Par.?
dṛṣṭvā dṛṣṭvā samāśliṣya ciraṃ saṃcarvya cetasā / (84.1) Par.?
priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati // (84.2) Par.?
itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ / (85.1) Par.?
na vyarthatā nānavasthā nānyonyāśrayatāpi ca // (85.2) Par.?
evaṃ yogāṅgamiyati tarka eva na cāparam / (86.1) Par.?
antarantaḥ parāmarśapāṭavātiśayāya saḥ // (86.2) Par.?
ahiṃsā satyamasteyabrahmacaryāparigrahāḥ / (87.1) Par.?
iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ // (87.2) Par.?
tapaḥprabhṛtayo ye ca niyamā yattathāsanam / (88.1) Par.?
prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam // (88.2) Par.?
śrīmadvīrāvalau coktaṃ bodhamātre śivātmake / (89.1) Par.?
cittapralayabandhena pralīne śaśibhāskare // (89.2) Par.?
prāpte ca dvādaśe bhāge jīvāditye svabodhake / (90.1) Par.?
mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ // (90.2) Par.?
prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate / (91.1) Par.?
rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ // (91.2) Par.?
pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ / (92.1) Par.?
anibaddhasya bandhasya tadantaḥ kila kīlanam // (92.2) Par.?
cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam / (93.1) Par.?
tatsadṛgjñānasaṃtāno dhyānamastamitā param // (93.2) Par.?
yadā tu jñeyatādātmyameva saṃvidi jāyate / (94.1) Par.?
grāhyagrahaṇatādvaitaśūnyateyaṃ samāhitiḥ // (94.2) Par.?
tadeṣā dhāraṇādhyānasamādhitritayī parām / (95.1) Par.?
saṃvidaṃ prati no kaṃcidupayogaṃ samaśnute // (95.2) Par.?
yogāṅgatā yamādestu samādhyantasya varṇyate / (96.1) Par.?
svapūrvapūrvopāyatvād antyatarkopayogataḥ // (96.2) Par.?
antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ / (97.1) Par.?
buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi // (97.2) Par.?
atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam / (98.1) Par.?
sarvātmakatvāttatrastho 'pyabhyāso 'nyavyapohanam // (98.2) Par.?
deha utplutisaṃpātadharmojjigamiṣārasāt / (99.1) Par.?
utplāvyate tadvipakṣapātāśaṅkāvyapohanāt // (99.2) Par.?
guruvākyaparāmarśasadṛśe svavimarśane / (100.1) Par.?
prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane // (100.2) Par.?
nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā / (101.1) Par.?
dhiyi ropayituṃ tena svaprabodhakramo dhruvam // (101.2) Par.?
ata eva svapnakāle śrute tatrāpi vastuni / (102.1) Par.?
tādātmyabhāvanāyogo na phalāya na bhaṇyate // (102.2) Par.?
saṃketānādare śabdaniṣṭhamāmarśanaṃ paṭhiḥ / (103.1) Par.?
tadādare tadarthastu cinteti paricarcyatām // (103.2) Par.?
tadadvayāyāṃ saṃvittāvabhyāso 'nupayogavān / (104.1) Par.?
kevalaṃ dvaitamālinyaśaṅkānirmūlanāya saḥ // (104.2) Par.?
dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam / (105.1) Par.?
tattarkasādhanāyāstu yamāderapyupāyatā // (105.2) Par.?
uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam / (106.1) Par.?
liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā // (106.2) Par.?
vihitaṃ sarvamevātra pratiṣiddhamathāpi vā / (107.1) Par.?
prāṇāyāmādikair aṅgair yogāḥ syuḥ kṛtrimā yataḥ // (107.2) Par.?
tattenākṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm / (108.1) Par.?
kiṃtvetadatra deveśi niyamena vidhīyate // (108.2) Par.?
tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti / (109.1) Par.?
evaṃ dvaitaparāmarśanāśāya parameśvaraḥ // (109.2) Par.?
kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ / (110.1) Par.?
yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ // (110.2) Par.?
vinaiva tanmukho 'nyo vā svātantryāttadvikalpanam / (111.1) Par.?
tacca svacchasvatantrātmaratnanirbhāsini sphuṭam // (111.2) Par.?
bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate / (112.1) Par.?
tadeva tu samastārthanirbharātmaikagocaram // (112.2) Par.?
śuddhavidyātmakaṃ sarvamevedamahamityalam / (113.1) Par.?
idaṃ vikalpanaṃ śuddhavidyārūpaṃ sphuṭātmakam // (113.2) Par.?
pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam / (114.1) Par.?
śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā // (114.2) Par.?
snānaśuddhyarcanāhomadhyānajapyādiyogataḥ / (115.1) Par.?
viśvametat svasaṃvittirasanirbharitaṃ rasāt // (115.2) Par.?
āviśya śuddho nikhilaṃ tarpayed adhvamaṇḍalam / (116.1) Par.?
ullāsibodhahutabhugdagdhaviśvendhanodite // (116.2) Par.?
sitabhasmani dehasya majjanaṃ snānamucyate / (117.1) Par.?
itthaṃ ca vihitasnānas tarpitānantadevataḥ // (117.2) Par.?
tato 'pi dehārambhīṇi tattvāni pariśodhayet / (118.1) Par.?
śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī // (118.2) Par.?
saivāśuddhiḥ parākhyātā śuddhistaddhīvimardanam / (119.1) Par.?
evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam // (119.2) Par.?
paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ / (120.1) Par.?
yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau // (120.2) Par.?
yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat / (121.1) Par.?
pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ // (121.2) Par.?
svatantravimalānantabhairavīyacidātmanā / (122.1) Par.?
tathāhi saṃvideveyamantarbāhyobhayātmanā // (122.2) Par.?
svātantryādvartamānaiva parāmarśasvarūpiṇī / (123.1) Par.?
sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ // (123.2) Par.?
sūrya eva hi somātmā sa ca viśvamayaḥ sthitaḥ / (124.1) Par.?
kalādvādaśakātmaiva tatsaṃvitparamārthataḥ // (124.2) Par.?
sā ca mātari vijñāne māne karaṇagocare / (125.1) Par.?
meye caturvidhaṃ bhāti rūpamāśritya sarvadā // (125.2) Par.?
śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī / (126.1) Par.?
karaṇe grahaṇākārā yataḥ śrīyogasaṃcare // (126.2) Par.?
ye cakṣurmaṇḍale śvete pratyakṣe parameśvari / (127.1) Par.?
ṣoḍaśāraṃ dvādaśāraṃ tatrasthaṃ cakramuttamam // (127.2) Par.?
prativāraṇavadrakte tadbahirye taducyate / (128.1) Par.?
dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale // (128.2) Par.?
tadantarye sthite śuddhe bhinnāñjanasamaprabhe / (129.1) Par.?
caturdale tu te jñeye agnīṣomātmake priye // (129.2) Par.?
mithunatve sthite ye ca cakre dve parameśvari / (130.1) Par.?
saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake // (130.2) Par.?
yathā yoniśca liṅgaṃ ca saṃyogātsravato 'mṛtam / (131.1) Par.?
tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ // (131.2) Par.?
taccakrapīḍanādrātrau jyotirbhātyarkasomagam / (132.1) Par.?
tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate // (132.2) Par.?
sahasrāraṃ bhaveccakraṃ tābhyāmupari saṃsthitam / (133.1) Par.?
tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam // (133.2) Par.?
tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ / (134.1) Par.?
sṛjatītthaṃ jagatsarvamātmanyātmanyanantakam // (134.2) Par.?
ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ / (135.1) Par.?
evaṃ krameṇa sarvatra cakreṣvamṛtamuttamam // (135.2) Par.?
somaḥ sravati yāvacca pañcānāṃ cakrapaddhatiḥ / (136.1) Par.?
tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran // (136.2) Par.?
sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate / (137.1) Par.?
pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt // (137.2) Par.?
dhāvati trirasārāṇi guhyacakrāṇyasau vibhuḥ / (138.1) Par.?
yato jātaṃ jagallīnaṃ yatra ca svakalīlayā // (138.2) Par.?
tatrānandaśca sarvasya brahmacārī ca tatparaḥ / (139.1) Par.?
tatra siddhiśca muktiśca samaṃ samprāpyate dvayam // (139.2) Par.?
ata ūrdhvaṃ punaryāti yāvadbrahmātmakaṃ padam / (140.1) Par.?
agnīṣomau samau tatra sṛjyete cātmanātmani // (140.2) Par.?
tatrasthastāpitaḥ somo dvedhā jaṅghe vyavasthitaḥ / (141.1) Par.?
adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt // (141.2) Par.?
gulphajānvādiṣu vyaktaṃ kuṭilārkapradīpitā / (142.1) Par.?
sā śaktistāpitā bhūyaḥ pañcārādikramaṃ sṛjet // (142.2) Par.?
evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram / (143.1) Par.?
pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam // (143.2) Par.?
ity ajānan naiva yogī jānanviśvaprabhurbhavet / (144.1) Par.?
jvalannivāsau brahmādyairdṛśyate parameśvaraḥ // (144.2) Par.?
atra tātparyataḥ proktamakṣe kramacatuṣṭayam / (145.1) Par.?
ekaikatra yatastena dvādaśātmakatoditā // (145.2) Par.?
na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam / (146.1) Par.?
meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī // (146.2) Par.?
ata eṣā sthitā saṃvidantarbāhyobhayātmanā / (147.1) Par.?
svayaṃ nirbhāsya tatrānyadbhāsayantīva bhāsate // (147.2) Par.?
tataśca prāgiyaṃ śuddhā tathābhāsanasotsukā / (148.1) Par.?
sṛṣṭiṃ kalayate devī tannāmnāgama ucyate // (148.2) Par.?
tathā bhāsitavastvaṃśarañjanāṃ sā bahirmukhī / (149.1) Par.?
svavṛtticakreṇa samaṃ tato 'pi kalayantyalam // (149.2) Par.?
sthitireṣaiva bhāvasya tāmantarmukhatārasāt / (150.1) Par.?
saṃjihīrṣuḥ sthiternāśaṃ kalayantī nirucyate // (150.2) Par.?
tato 'pi saṃhārarase pūrṇe vighnakarīṃ svayam / (151.1) Par.?
śaṅkāṃ yamātmikāṃ bhāge sūte saṃharate 'pi ca // (151.2) Par.?
saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale / (152.1) Par.?
saṃhṛtiṃ kalayatyeva svātmavahnau vilāpanāt // (152.2) Par.?
vilāpanātmikāṃ tāṃ ca bhāvasaṃhṛtimātmani / (153.1) Par.?
āmṛśatyeva yenaiṣā mayā grastamiti sphuret // (153.2) Par.?
saṃhāryopādhiretasyāḥ svasvabhāvo hi saṃvidaḥ / (154.1) Par.?
nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate // (154.2) Par.?
vilāpite 'pi bhāvaughe kaṃcidbhāvaṃ tadaiva sā / (155.1) Par.?
āśyānayedya evāste śaṅkā saṃskārarūpakaḥ // (155.2) Par.?
śubhāśubhatayā so 'yaṃ soṣyate phalasaṃpadam / (156.1) Par.?
pūrvaṃ hi bhogātpaścādvā śaṅkeyaṃ vyavatiṣṭhate // (156.2) Par.?
anyad āśyānitamapi tadaiva drāvayediyam / (157.1) Par.?
prāyaścittādikarmabhyo brahmahatyādikarmavat // (157.2) Par.?
rodhanāddrāvaṇādrūpamitthaṃ kalayate citiḥ / (158.1) Par.?
tadapi drāvayedeva tadapyāśyānayedatha // (158.2) Par.?
itthaṃ bhogye 'pi saṃbhukte sati tatkaraṇānyapi / (159.1) Par.?
saṃharantī kalayate dvādaśaivāhamātmani // (159.2) Par.?
karmabuddhyakṣavargo hi buddhyanto dvādaśātmakaḥ / (160.1) Par.?
prakāśakatvātsūryātmā bhinne vastuni jṛmbhate // (160.2) Par.?
ahaṃkārastu karaṇamabhimānaikasādhanam / (161.1) Par.?
avicchinnaparāmarśī līyate tena tatra saḥ // (161.2) Par.?
yathāhi khaḍgapāśādeḥ karaṇasya vibhedinaḥ / (162.1) Par.?
abhedini svahastādau layastadvadayaṃ vidhiḥ // (162.2) Par.?
tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam / (163.1) Par.?
saṃviddevī svatantratvātkalpite 'haṃkṛtātmani // (163.2) Par.?
sa eva paramādityaḥ pūrṇakalpastrayodaśaḥ / (164.1) Par.?
karaṇatvātprayātyeva kartari pralayaṃ sphuṭam // (164.2) Par.?
kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ / (165.1) Par.?
kalpito dehabuddhyādivyavacchedena carcitaḥ // (165.2) Par.?
kālāgnirudrasaṃjñāsya śāstreṣu paribhāṣitā / (166.1) Par.?
kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ // (166.2) Par.?
saṃsārākᄆptikᄆptibhyāṃ rodhanāddrāvaṇātprabhuḥ / (167.1) Par.?
anivṛttapaśūbhāvas tatrāhaṃkṛt pralīyate // (167.2) Par.?
so 'pi kalpitavṛttitvādviśvābhedaikaśālini / (168.1) Par.?
vikāsini mahākāle līyate 'hamidaṃmaye // (168.2) Par.?
etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ / (169.1) Par.?
iti pravikasadrūpā saṃvittiravabhāsate // (169.2) Par.?
tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī / (170.1) Par.?
paripūrṇāpi saṃvittirakule dhāmni līyate // (170.2) Par.?
pramātṛvargo mānaughaḥ pramāśca bahudhā sthitāḥ / (171.1) Par.?
meyaugha iti yatsarvamatra cinmātrameva tat // (171.2) Par.?
iyatīṃ rūpavaicitrīmāśrayantyāḥ svasaṃvidaḥ / (172.1) Par.?
svācchandyamanapekṣaṃ yatsā parā parameśvarī // (172.2) Par.?
imāḥ prāguktakalanāstadvijṛmbhocyate yataḥ / (173.1) Par.?
kṣepo jñānaṃ ca saṃkhyānaṃ gatirnāda iti kramāt // (173.2) Par.?
svātmano bhedanaṃ kṣepo bheditasyāvikalpanam / (174.1) Par.?
jñānaṃ vikalpaḥ saṃkhyānamanyato vyatibhedanāt // (174.2) Par.?
gatiḥ svarūpārohitvaṃ pratibimbavadeva yat / (175.1) Par.?
nādaḥ svātmaparāmarśaśeṣatā tadvilopanāt // (175.2) Par.?
iti pañcavidhāmenāṃ kalanāṃ kurvatī parā / (176.1) Par.?
devī kālī tathā kālakarṣiṇī ceti kathyate // (176.2) Par.?
mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu / (177.1) Par.?
etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet // (177.2) Par.?
vāmeśvarīti śabdena proktā śrīniśisaṃcare / (178.1) Par.?
itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu // (178.2) Par.?
ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit / (179.1) Par.?
kramābhāvānna yugapattadabhāvātkramo 'pi na // (179.2) Par.?
kramākramakathātītaṃ saṃvittattvaṃ sunirmalam / (180.1) Par.?
tadasyāḥ saṃvido devyā yatra kvāpi pravartanam // (180.2) Par.?
tatra tādātmyayogena pūjā pūrṇaiva vartate / (181.1) Par.?
parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ // (181.2) Par.?
sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat / (182.1) Par.?
hṛdaye svavimarśo 'sau drāvitāśeṣaviśvakaḥ // (182.2) Par.?
bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ / (183.1) Par.?
spandaḥ sa kathyate śāstre svātmanyucchalanātmakaḥ // (183.2) Par.?
kiṃciccalanametāvad ananyasphuraṇaṃ hi yat / (184.1) Par.?
ūrmireṣā vibodhābdherna saṃvidanayā vinā // (184.2) Par.?
nistaraṅgataraṅgādivṛttireva hi sindhutā / (185.1) Par.?
sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat // (185.2) Par.?
tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat / (186.1) Par.?
tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam // (186.2) Par.?
icchājñānakriyārohaṃ vinā naiva saducyate / (187.1) Par.?
tacchaktitritayārohādbhairavīye cidātmani // (187.2) Par.?
visṛjyate hi tattasmādbahirvātha visṛjyate / (188.1) Par.?
evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām // (188.2) Par.?
visargaṃ parabodhena samākṣipyaiva vartate / (189.1) Par.?
tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam // (189.2) Par.?
antarnadatparāmarśaśeṣībhūtaṃ tato 'pyalam / (190.1) Par.?
khātmatvameva samprāptaṃ śaktitritayagocarāt // (190.2) Par.?
vedanātmakatāmetya saṃhārātmani līyate / (191.1) Par.?
idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam // (191.2) Par.?
etadrūpaparāmarśam akṛtrimam anāvilam / (192.1) Par.?
ahamityāhureṣaiva prakāśasya prakāśatā // (192.2) Par.?
etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam / (193.1) Par.?
vinānena jaḍāste syurjīvā iva vinā hṛdā // (193.2) Par.?
akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret / (194.1) Par.?
prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ // (194.2) Par.?
yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā / (195.1) Par.?
nirmīyate tadevāsya dhyānaṃ syātpāramārthikam // (195.2) Par.?
nirākāre hi ciddhāmni viśvākṛtimaye sati / (196.1) Par.?
phalārthināṃ kācideva dhyeyatvenākṛtiḥ sthitā // (196.2) Par.?
yathā hyabhedātpūrṇe 'pi bhāve jalamupāharan / (197.1) Par.?
anyākṛtyapahānena ghaṭamarthayate rasāt // (197.2) Par.?
tathaiva parameśānaniyatipravijṛmbhaṇāt / (198.1) Par.?
kācidevākṛtiḥ kāṃcit sūte phalavikalpanām // (198.2) Par.?
yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati / (199.1) Par.?
tasya viśvākṛtirdevī sā cāvacchedavarjanāt // (199.2) Par.?
kule yogina udriktabhairavīyaparāsavāt / (200.1) Par.?
ghūrṇitasya sthitirdehe mudrā yā kācideva sā // (200.2) Par.?
antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ / (201.1) Par.?
jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī // (201.2) Par.?
bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ / (202.1) Par.?
udrecayanto gacchanti homakarmanimittatām // (202.2) Par.?
yaṃ kaṃcitparameśānaśaktipātapavitritam / (203.1) Par.?
purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ // (203.2) Par.?
japyādau homaparyante yadyapyekaikakarmaṇi / (204.1) Par.?
udeti rūḍhiḥ paramā tathāpītthaṃ nirūpitam // (204.2) Par.?
yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu / (205.1) Par.?
citre deśe vāhyamāno yātīcchāmātrakalpitām // (205.2) Par.?
tathā saṃvidvicitrābhiḥ śāntaghoratarādibhiḥ / (206.1) Par.?
bhaṅgībhirabhito dvaitaṃ tyājitā bhairavāyate // (206.2) Par.?
yathā puraḥsthe mukure nijaṃ vaktraṃ vibhāvayan / (207.1) Par.?
bhūyo bhūyas tad ekātma vaktraṃ vetti nijātmanaḥ // (207.2) Par.?
tathā vikalpamukure dhyānapūjārcanātmani / (208.1) Par.?
ātmānaṃ bhairavaṃ paśyannacirāt tanmayībhavet // (208.2) Par.?
tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani / (209.1) Par.?
pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram // (209.2) Par.?
phalaṃ sarvamapūrṇatve tatra tatra prakalpitam / (210.1) Par.?
akalpite hi pūrṇatve phalamanyatkimucyatām // (210.2) Par.?
eṣa yāgavidhiḥ ko 'pi kasyāpi hṛdi vartate / (211.1) Par.?
yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ // (211.2) Par.?
atra yāge gato rūḍhiṃ kaivalyamadhigacchati / (212.1) Par.?
lokairālokyamāno hi dehabandhavidhau sthitaḥ // (212.2) Par.?
atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt / (213.1) Par.?
nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam // (213.2) Par.?
na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca / (214.1) Par.?
na cāpi tatparityāgo niṣparigrahatāpi vā // (214.2) Par.?
saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ / (215.1) Par.?
tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat // (215.2) Par.?
kṣetrādisaṃpraveśaśca samayādiprapālanam / (216.1) Par.?
parasvarūpaliṅgādi nāmagotrādikaṃ ca yat // (216.2) Par.?
nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate / (217.1) Par.?
vihitaṃ sarvamevātra pratiṣiddhamathāpi ca // (217.2) Par.?
kiṃ tvetadatra deveśi niyamena vidhīyate / (218.1) Par.?
tattve cetaḥ sthirīkāryaṃ suprasannena yoginā // (218.2) Par.?
tacca yasya yathaiva syātsa tathaiva samācaret / (219.1) Par.?
tattve niścalacittastu bhuñjāno viṣayānapi // (219.2) Par.?
na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā / (220.1) Par.?
viṣāpahārimantrādisaṃnaddho bhakṣayannapi // (220.2) Par.?
viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ / (221.1) Par.?
aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam // (221.2) Par.?
prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ / (222.1) Par.?
aśuddhasya ca bhāvasya śuddhiḥ syāttādṛśaiva kim // (222.2) Par.?
anyonyāśrayavaiyarthyānavasthā itthamatra hi / (223.1) Par.?
pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā // (223.2) Par.?
anyonyāśrayatā seyamaśuddhatve 'pyayaṃ kramaḥ / (224.1) Par.?
aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet // (224.2) Par.?
vāyuto vāriṇo vāyostejasastasya vānyataḥ / (225.1) Par.?
bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā // (225.2) Par.?
mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā / (226.1) Par.?
śivātmatā teṣu śuddhiryadi tatrāpi sā na kim // (226.2) Par.?
śivātmatvāparijñānaṃ na mantreṣu dharādivat / (227.1) Par.?
te tena śuddhā iti cettajjñaptistarhi śuddhatā // (227.2) Par.?
yoginaṃ prati sā cāsti bhāveṣviti viśuddhatā / (228.1) Par.?
nanu codanayā śuddhyaśuddhyādikaviniścayaḥ // (228.2) Par.?
itthamastu tathāpyeṣā codanaiva śivoditā / (229.1) Par.?
kā syātsatīti cedetadanyatra pravitānitam // (229.2) Par.?
vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet / (230.1) Par.?
samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ // (230.2) Par.?
apavādena kartavyaḥ sāmānyavihite vidhau / (231.1) Par.?
śuddhyaśuddhī ca sāmānyavihite tattvabodhini // (231.2) Par.?
puṃsi te bādhite eva tathā cātreti varṇitam / (232.1) Par.?
nārthavādādiśaṅkā ca vākye māheśvare bhavet // (232.2) Par.?
abuddhipūrvaṃ hi tathā saṃsthite satataṃ bhavet / (233.1) Par.?
vyomādirūpe nigame śaṅkā mithyārthatāṃ prati // (233.2) Par.?
anavacchinnavijñānavaiśvarūpyasunirbharaḥ / (234.1) Par.?
śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati // (234.2) Par.?
icchāvānbhāvarūpeṇa yathā tiṣṭhāsur īśvaraḥ / (235.1) Par.?
tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ // (235.2) Par.?
arthavādo 'pi yatrānyavidhyādimukhamīkṣate / (236.1) Par.?
tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ // (236.2) Par.?
vidhivākyāntare gacchannaṅgabhāvamathāpi vā / (237.1) Par.?
na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat // (237.2) Par.?
svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate / (238.1) Par.?
tadapahnavanaṃ kartuṃ śakyaṃ vidhiniṣedhayoḥ // (238.2) Par.?
yuktiścātrāsti vākyeṣu svasaṃviccāpyabādhitā / (239.1) Par.?
yā samagrārthamāṇikyatattvaniścayakāriṇī // (239.2) Par.?
mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā / (240.1) Par.?
anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam // (240.2) Par.?
saṃvittādātmyamāpannaṃ sarvaṃ śuddhamataḥ sthitam / (241.1) Par.?
śrīmadvīrāvalau coktaṃ śuddhyaśuddhinirūpaṇe // (241.2) Par.?
sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam / (242.1) Par.?
yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata // (242.2) Par.?
tasmādyatsaṃvido nātidūre tacchuddhim āvahet / (243.1) Par.?
avikalpena bhāvena munayo 'pi tathābhavan // (243.2) Par.?
lokasaṃrakṣaṇārthaṃ tu tattattvaṃ taiḥ pragopitam / (244.1) Par.?
bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat // (244.2) Par.?
pramātṛdharma evāyaṃ cidaikyānaikyavedanāt / (245.1) Par.?
yadi vā vastudharmo 'pi mātrapekṣānibandhanaḥ // (245.2) Par.?
sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ / (246.1) Par.?
anena codanānāṃ ca svavākyairapi bādhanam // (246.2) Par.?
kvacitsaṃdarśitaṃ brahmahatyāvidhiniṣedhavat / (247.1) Par.?
bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ // (247.2) Par.?
sarvajñānottarādau ca bhāṣate sma maheśvaraḥ / (248.1) Par.?
nararṣidevadruhiṇaviṣṇurudrādyudīritam // (248.2) Par.?
uttarottaravaiśiṣṭyāt pūrvapūrvaprabādhakam / (249.1) Par.?
na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana // (249.2) Par.?
vaiṣṇavaṃ brahmasambhūtairnetyādi paricarcayet / (250.1) Par.?
bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet // (250.2) Par.?
tasmānmukhyatayā skanda lokadharmānna cācaret / (251.1) Par.?
nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret // (251.2) Par.?
yato yadyapi devena vedādyapi nirūpitam / (252.1) Par.?
tathāpi kila saṃkocabhāvābhāvavikalpataḥ // (252.2) Par.?
saṃkocatāratamyena pāśavaṃ jñānamīritam / (253.1) Par.?
vikāsatāratamyena patijñānaṃ tu bādhakam // (253.2) Par.?
idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ / (254.1) Par.?
māyīyabhedakᄆptaṃ tatsyād akālpanike katham // (254.2) Par.?
uktaṃ bhargaśikhāyāṃ ca mṛtyukālakalādikam / (255.1) Par.?
dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti // (255.2) Par.?
siddhānte liṅgapūjoktā viśvādhvamayatāvide / (256.1) Par.?
kulādiṣu niṣiddhāsau dehe viśvātmatāvide // (256.2) Par.?
iha sarvātmake kasmāttadvidhipratiṣedhane / (257.1) Par.?
niyamānupraveśena tādātmyapratipattaye // (257.2) Par.?
jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ / (258.1) Par.?
vratacaryā ca mantrārthatādātmyapratipattaye // (258.2) Par.?
tanniṣedhastu mantrārthasārvātmyapratipattaye / (259.1) Par.?
kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye // (259.2) Par.?
mantrādyārādhakasyātha tallābhāyopadiśyate / (260.1) Par.?
kṣetrādigamanābhāvavidhistu svātmanastathā // (260.2) Par.?
vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam / (261.1) Par.?
samayācārasadbhāvaḥ pālyatvenopadiśyate // (261.2) Par.?
bhedaprāṇatayā tattattyāgāttattvaviśuddhaye / (262.1) Par.?
samayādiniṣedhastu mataśāstreṣu kathyate // (262.2) Par.?
nirmaryādaṃ svasaṃbodhaṃ sampūrṇaṃ budhyatāmiti / (263.1) Par.?
parakīyamidaṃ rūpaṃ dhyeyametattu me nijam // (263.2) Par.?
jvālādiliṅgaṃ cānyasya kapālādi tu me nijam / (264.1) Par.?
ādiśabdāttapaścaryāvelātithyādi kathyate // (264.2) Par.?
nāma śaktiśivādyantametasya mama nānyathā / (265.1) Par.?
gotraṃ ca gurusaṃtāno maṭhikākulaśabditaḥ // (265.2) Par.?
śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā / (266.1) Par.?
itthamardhacatasro 'tra maṭhikāḥ śāṃkare krame // (266.2) Par.?
yugakrameṇa kūrmādyā mīnāntā siddhasaṃtatiḥ / (267.1) Par.?
ādiśabdena ca gharaṃ pallī pīṭhopapīṭhakam // (267.2) Par.?
mudrā chummeti teṣāṃ ca vidhānaṃ svaparasthitam / (268.1) Par.?
tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet // (268.2) Par.?
bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi / (269.1) Par.?
etacca mataśāstreṣu niṣiddhaṃ khaṇḍanā yataḥ // (269.2) Par.?
akhaṇḍe 'pi pare tattve bhedenānena jāyate / (270.1) Par.?
evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ // (270.2) Par.?
nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive / (271.1) Par.?
na tasya ca niṣedho yanna tattattvasya khaṇḍanam // (271.2) Par.?
viśvātmano hi nāthasya svasminrūpe vikalpitau / (272.1) Par.?
vidhirniṣedho vā śaktau na svarūpasya khaṇḍane // (272.2) Par.?
paratattvapraveśe tu yameva nikaṭaṃ yadā / (273.1) Par.?
upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit // (273.2) Par.?
na yantraṇātra kāryeti proktaṃ śrītrikaśāsane / (274.1) Par.?
samatā sarvadevānām ovallīmantravarṇayoḥ // (274.2) Par.?
āgamānāṃ gatīnāṃ ca sarvaṃ śivamayaṃ yataḥ / (275.1) Par.?
sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati // (275.2) Par.?
yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate / (276.1) Par.?
ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā / (276.2) Par.?
bhairavīyaparamādvayārcane ko 'pi rajyati maheśacoditaḥ // (276.3) Par.?
asmiṃśca yoge viśrāntiṃ kurvatāṃ bhavaḍambaraḥ / (277.1) Par.?
himānīva mahāgrīṣme svayameva vilīyate // (277.2) Par.?
alaṃ vātiprasaṅgena bhūyasātiprapañcite / (278.1) Par.?
yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ // (278.2) Par.?
ityanuttarapadapravikāse śāktamaupayikamadya viviktam // (279.1) Par.?
Duration=1.4834001064301 secs.