Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9746
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat // (1.1) Par.?
vikalpasyaiva saṃskāre jāte niṣpratiyogini / (2.1) Par.?
abhīṣṭe vastuni prāptirniścitā bhogamokṣayoḥ // (2.2) Par.?
vikalpaḥ kasyacitsvātmasvātantryādeva susthiraḥ / (3.1) Par.?
upāyāntarasāpekṣyaviyogenaiva jāyate // (3.2) Par.?
kasyacittu vikalpo 'sau svātmasaṃskaraṇaṃ prati / (4.1) Par.?
upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ // (4.2) Par.?
vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ / (5.1) Par.?
tathāpi niścayātmāsāvaṇoḥ svātantryayojakaḥ // (5.2) Par.?
niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ / (6.1) Par.?
aṇuśabdena te coktā dūrāntikavibhedataḥ // (6.2) Par.?
tatra buddhau tathā prāṇe dehe cāpi pramātari / (7.1) Par.?
apāramārthike 'pyasmin paramārthaḥ prakāśate // (7.2) Par.?
yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat / (8.1) Par.?
tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ // (8.2) Par.?
uktaṃ traiśirase caitaddevyai candrārdhamaulinā / (9.1) Par.?
jīvaḥ śaktiḥ śivasyaiva sarvatraiva sthitāpi sā // (9.2) Par.?
svarūpapratyaye rūḍhā jñānasyonmīlanātparā / (10.1) Par.?
tasya cidrūpatāṃ satyāṃ svātantryollāsakalpanāt // (10.2) Par.?
paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet / (11.1) Par.?
tatra svātantryadṛṣṭyā vā darpaṇe mukhabimbavat // (11.2) Par.?
viśuddhaṃ nijacaitanyaṃ niścinotyatadātmakam / (12.1) Par.?
buddhiprāṇādito bhinnaṃ caitanyaṃ niścitaṃ balāt // (12.2) Par.?
satyatastadabhinnaṃ syāttasyānyonyavibhedataḥ / (13.1) Par.?
viśvarūpāvibheditvaṃ śuddhatvādeva jāyate // (13.2) Par.?
niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ / (14.1) Par.?
antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi // (14.2) Par.?
prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham / (15.1) Par.?
tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā // (15.2) Par.?
dṛṣṭe 'pyadṛṣṭakalpatvaṃ vikalpena tu niścayaḥ / (16.1) Par.?
buddhiprāṇaśarīreṣu pāramaiśvaryam añjasā // (16.2) Par.?
vikalpyaṃ śūnyarūpe na pramātari vikalpanam / (17.1) Par.?
buddhirdhyānamayī tatra prāṇa uccāraṇātmakaḥ // (17.2) Par.?
uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ / (18.1) Par.?
ādyā tu prāṇanābhikhyāparoccārātmikā bhavet // (18.2) Par.?
śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ / (19.1) Par.?
tatra dhyānamayaṃ tāvadanuttaramihocyate // (19.2) Par.?
yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ / (20.1) Par.?
sarvatattvamayaḥ proktametacca triśiromate // (20.2) Par.?
kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram / (21.1) Par.?
īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit // (21.2) Par.?
somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ / (22.1) Par.?
taddhyānāraṇisaṃkṣobhānmahābhairavahavyabhuk // (22.2) Par.?
hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet / (23.1) Par.?
tasya śaktimataḥ sphītaśakterbhairavatejasaḥ // (23.2) Par.?
mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet / (24.1) Par.?
vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet // (24.2) Par.?
parā parāparā ceyamaparā ca sadoditā / (25.1) Par.?
sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā // (25.2) Par.?
caturthaṃ cānavacchinnaṃ rūpamāsāmakalpitam / (26.1) Par.?
evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ // (26.2) Par.?
ekaikamāsāṃ vahnyarkasomatacchāntibhāsanam / (27.1) Par.?
etad ānuttaraṃ cakraṃ hṛdayāccakṣurādibhiḥ // (27.2) Par.?
vyomabhirniḥsaratyeva tattadviṣayagocare / (28.1) Par.?
taccakrabhābhistatrārthe sṛṣṭisthitilayakramāt // (28.2) Par.?
somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate / (29.1) Par.?
evaṃ śabdādiviṣaye śrotrādivyomavartmanā // (29.2) Par.?
cakreṇānena patatā tādātmyaṃ paribhāvayet / (30.1) Par.?
anena kramayogena yatra yatra patatyadaḥ // (30.2) Par.?
cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat / (31.1) Par.?
itthaṃ viśvādhvapaṭalamayatnenaiva līyate // (31.2) Par.?
bhairavīyamahācakre saṃvittiparivārite / (32.1) Par.?
tataḥ saṃskāramātreṇa viśvasyāpi parikṣaye // (32.2) Par.?
svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat / (33.1) Par.?
tatastaddāhyavilayāt tatsaṃskāraparikṣayāt // (33.2) Par.?
praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam / (34.1) Par.?
anena dhyānayogena viśvaṃ cakre vilīyate // (34.2) Par.?
tatsaṃvidi tataḥ saṃvidvilīnārthaiva bhāsate / (35.1) Par.?
citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī // (35.2) Par.?
evaṃ pratikṣaṇaṃ viśvaṃ svasaṃvidi vilāpayan / (36.1) Par.?
visṛjaṃśca tato bhūyaḥ śaśvadbhairavatāṃ vrajet // (36.2) Par.?
evaṃ triśūlāt prabhṛti catuṣpañcārakakramāt / (37.1) Par.?
pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet // (37.2) Par.?
catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā / (38.1) Par.?
asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ // (38.2) Par.?
saṃvinnāthasya mahato devasyollāsisaṃvidaḥ / (39.1) Par.?
naivāsti kācitkalanā viśvaśaktermaheśituḥ // (39.2) Par.?
śaktayo 'sya jagat kṛtsnaṃ śaktimāṃstu maheśvaraḥ / (40.1) Par.?
iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat // (40.2) Par.?
ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat / (41.1) Par.?
śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ // (41.2) Par.?
anayaiva diśānyāni dhyānānyapi samāśrayet / (42.1) Par.?
anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā // (42.2) Par.?
atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā / (43.1) Par.?
tadupāyatayā brūmo 'nuttarapravikāsanam // (43.2) Par.?
nijānande pramātraṃśamātre hṛdi purā sthitaḥ / (44.1) Par.?
śūnyatāmātraviśrānternirānandaṃ vibhāvayet // (44.2) Par.?
prāṇodaye prameye tu parānandaṃ vibhāvayet / (45.1) Par.?
tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ // (45.2) Par.?
parānandagatastiṣṭhedapānaśaśiśobhitaḥ / (46.1) Par.?
tato 'nantasphuranmeyasaṃghaṭṭaikāntanirvṛtaḥ // (46.2) Par.?
samānabhūmimāgatya brahmānandamayo bhavet / (47.1) Par.?
tato 'pi mānameyaughakalanāgrāsatatparaḥ // (47.2) Par.?
udānavahnau viśrānto mahānandaṃ vibhāvayet / (48.1) Par.?
tatra viśrāntimabhyetya śāmyatyasminmahārciṣi // (48.2) Par.?
nirupādhirmahāvyāptirvyānākhyopādhivarjitā / (49.1) Par.?
tadā khalu cidānando yo jaḍānupabṛṃhitaḥ // (49.2) Par.?
nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ / (50.1) Par.?
yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat // (50.2) Par.?
yadanāhatasaṃvitti paramāmṛtabṛṃhitam / (51.1) Par.?
yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ // (51.2) Par.?
tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān / (52.1) Par.?
tatra viśrāntirādheyā hṛdayoccārayogataḥ // (52.2) Par.?
yā tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ / (53.1) Par.?
ityetaddhṛdayādyekasvabhāve 'pi svadhāmani // (53.2) Par.?
ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate / (54.1) Par.?
prāṇadaṇḍaprayogena pūrvāparasamīkṛteḥ // (54.2) Par.?
catuṣkikāmbujālambilambikāsaudhamāśrayet / (55.1) Par.?
triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām // (55.2) Par.?
icchājñānakriyāśaktisamatve praviśet sudhīḥ / (56.1) Par.?
ekāṃ vikāsinīṃ bhūyastvasaṃkocāṃ vikasvarām // (56.2) Par.?
śrayed bhrūbindunādāntaśaktisopānamālikām / (57.1) Par.?
tatrordhvakuṇḍalībhūmau spandanodarasundaraḥ // (57.2) Par.?
visargastatra viśrāmyenmatsyodaradaśājuṣi / (58.1) Par.?
rāsabhī vaḍavā yadvatsvadhāmānandamandiram // (58.2) Par.?
vikāsasaṃkocamayaṃ praviśya hṛdi hṛṣyati / (59.1) Par.?
tadvanmuhurlīnasṛṣṭabhāvavrātasunirbharām // (59.2) Par.?
śrayedvikāsasaṃkocarūḍhabhairavayāmalām / (60.1) Par.?
ekīkṛtamahāmūlaśūlavaisargike hṛdi // (60.2) Par.?
parasminneti viśrāntiṃ sarvāpūraṇayogataḥ / (61.1) Par.?
atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam // (61.2) Par.?
prakāśasyātmaviśrāntāvahamityeva dṛśyatām / (62.1) Par.?
anuttaravimarśe prāgvyāpārādivivarjite // (62.2) Par.?
cidvimarśaparāhaṃkṛt prathamollāsinī sphuret / (63.1) Par.?
tata udyogasaktena sa dvādaśakalātmanā // (63.2) Par.?
sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet / (64.1) Par.?
athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ // (64.2) Par.?
saṃjīvanyamṛtaṃ bodhavahnau visṛjati sphuran / (65.1) Par.?
icchājñānakriyāśaktisūkṣmarandhrasrugagragam // (65.2) Par.?
tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam / (66.1) Par.?
visargāmṛtametāvad bodhākhye hutabhojini // (66.2) Par.?
visṛṣṭaṃ cedbhavetsarvaṃ hutaṃ ṣoḍhādhvamaṇḍalam / (67.1) Par.?
yato 'nuttaranāthasya visargaḥ kulanāyikā / (67.2) Par.?
tatkṣobhaḥ kādihāntaṃ tatprasarastattvapaddhatiḥ // (67.3) Par.?
aṃa iti kuleśvaryā sahito hi kuleśitā / (68.1) Par.?
paro visargaviśleṣastanmayaṃ viśvamucyate // (68.2) Par.?
vitprāṇaguṇadehāntarbahirdravyamayīmimām / (69.1) Par.?
arcayejjuhuyāddhyāyeditthaṃ saṃjīvanīṃ kalām // (69.2) Par.?
ānandanāḍīyugalaspandanāvahitau sthitaḥ / (70.1) Par.?
enāṃ visarganiḥṣyandasaudhabhūmiṃ prapadyate // (70.2) Par.?
śākte kṣobhe kulāveśe sarvanāḍyagragocare / (71.1) Par.?
vyāptau sarvātmasaṃkoce hṛdayaṃ praviśetsudhīḥ // (71.2) Par.?
somasūryakalājālaparasparanigharṣataḥ / (72.1) Par.?
agnīṣomātmake dhāmni visargānanda unmiṣet // (72.2) Par.?
alaṃ rahasyakathayā guptametatsvabhāvataḥ / (73.1) Par.?
yoginīhṛdayaṃ tatra viśrāntaḥ syātkṛtī budhaḥ // (73.2) Par.?
hānādānatiraskāravṛttau rūḍhimupāgataḥ / (74.1) Par.?
abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ // (74.2) Par.?
arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani / (75.1) Par.?
kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet // (75.2) Par.?
vaktramantastayā samyak saṃvidaḥ pravikāsayet / (76.1) Par.?
saṃvidakṣamaruccakraṃ jñeyābhinnaṃ tato bhavet // (76.2) Par.?
tajjñeyaṃ saṃvidākhyena vahninā pravilīyate / (77.1) Par.?
vilīnaṃ tat trikoṇe 'smiñśaktivahnau vilīyate // (77.2) Par.?
tatra saṃvedanodārabindusattāsunirvṛtaḥ / (78.1) Par.?
saṃhārabījaviśrānto yogī paramayo bhavet // (78.2) Par.?
antarbāhye dvaye vāpi sāmānyetarasundaraḥ / (79.1) Par.?
saṃvitspandastriśaktyātmā saṃkocapravikāsavān // (79.2) Par.?
asaṃkocavikāso 'pi tadābhāsanatastathā / (80.1) Par.?
antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute // (80.2) Par.?
tataḥ svātantryanirmeye vicitrārthakriyākṛti / (81.1) Par.?
vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ // (81.2) Par.?
tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale / (82.1) Par.?
śāntyādisiddhayastattadrūpatādātmyato yataḥ // (82.2) Par.?
divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ / (83.1) Par.?
so 'nimīlita evaitat kuryātsvātmamayaṃ jagat // (83.2) Par.?
mahāsāhasasaṃyogavilīnākhilavṛttikaḥ / (84.1) Par.?
puñjībhūte svaraśmyoghe nirbharībhūya tiṣṭhati // (84.2) Par.?
akiṃciccintakastatra spaṣṭadṛgyāti saṃvidam / (85.1) Par.?
yadvisphuliṅgāḥ saṃsārabhasmadāhaikahetavaḥ // (85.2) Par.?
taduktaṃ parameśena triśirobhairavāgame / (86.1) Par.?
śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam // (86.2) Par.?
madhyanāḍyordhvagamanaṃ taddharmaprāptilakṣaṇam / (87.1) Par.?
visargāntapadātītaṃ prāntakoṭinirūpitam // (87.2) Par.?
adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt / (88.1) Par.?
mahāprakāśamudayajñānavyaktipradāyakam // (88.2) Par.?
anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet / (89.1) Par.?
nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā // (89.2) Par.?
catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā / (90.1) Par.?
tatsthaṃ vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet // (90.2) Par.?
khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti / (91.1) Par.?
khamadhyāsyādhikāreṇa padasthāścinmarīcayaḥ // (91.2) Par.?
bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ / (92.1) Par.?
bhāvābhāvagatī ruddhvā bhāvābhāvāvarodhadṛk // (92.2) Par.?
ātmāṇukulamūlāni śaktirbhūtiścitī ratiḥ / (93.1) Par.?
śaktitrayaṃ draṣṭṛdṛśyoparaktaṃ tadvivarjitam // (93.2) Par.?
etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam / (94.1) Par.?
dhāmasthaṃ dhāmamadhyasthaṃ dhāmodarapuṭīkṛtam // (94.2) Par.?
dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru / (95.1) Par.?
taddhāma dhāmagatyā tu bhedyaṃ dhāmāntamāntaram // (95.2) Par.?
bhedopabhedabhedena bhedaḥ kāryastu madhyataḥ / (96.1) Par.?
iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ // (96.2) Par.?
śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ / (97.1) Par.?
śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ // (97.2) Par.?
sthūlaḥ sūkṣmaḥ paro hṛdyaḥ kaṇṭhyastālavya eva ca / (98.1) Par.?
sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ // (98.2) Par.?
jitarāvo mahāyogī saṃkrāmetparadehagaḥ / (99.1) Par.?
parāṃ ca vindati vyāptiṃ pratyahaṃ hyabhyaseta tam // (99.2) Par.?
tāvadyāvad arāve sā rāvāllīyeta rāviṇī / (100.1) Par.?
atra bhāvanayā dehagatopāyaiḥ pare pathi // (100.2) Par.?
vivikṣoḥ pūrṇatāsparśātprāgānandaḥ prajāyate / (101.1) Par.?
tato 'pi vidyudāpātasadṛśe dehavarjite // (101.2) Par.?
dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ / (102.1) Par.?
jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ // (102.2) Par.?
svabalākramaṇāddehaśaithilyāt kampamāpnuyāt / (103.1) Par.?
galite dehatādātmyaniścaye 'ntarmukhatvataḥ // (103.2) Par.?
nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani / (104.1) Par.?
tataḥ satyapade rūḍho viśvātmatvena saṃvidam // (104.2) Par.?
saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā / (105.1) Par.?
ātmanyanātmābhimatau satyāmeva hyanātmani // (105.2) Par.?
ātmābhimāno dehādau bandho muktistu tallayaḥ / (106.1) Par.?
ādāvanātmanyātmatve līne labdhe nijātmani // (106.2) Par.?
ātmanyanātmatānāśe mahāvyāptiḥ pravartate / (107.1) Par.?
ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcakam // (107.2) Par.?
ityuktamata eva śrīmālinīvijayottare / (108.1) Par.?
pradarśite 'smin ānandaprabhṛtau pañcake yadā // (108.2) Par.?
yogī viśettadā tattaccakreśatvaṃ haṭhādvrajet / (109.1) Par.?
yathā sarveśinā bodhenākrāntāpi tanuḥ kvacit // (109.2) Par.?
kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam / (110.1) Par.?
tathaiva cakre kutrāpi praveśātko 'pi sambhavet // (110.2) Par.?
ānandacakraṃ vahnyaśri kanda udbhava ucyate / (111.1) Par.?
kampo hṛttālu nidrā ca ghūrṇiḥ syādūrdhvakuṇḍalī // (111.2) Par.?
etacca sphuṭamevoktaṃ śrīmattraiśirase mate / (112.1) Par.?
evaṃ pradarśitoccāraviśrāntihṛdayaṃ param // (112.2) Par.?
yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat / (113.1) Par.?
atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate // (113.2) Par.?
idaṃ tallakṣaṇaṃ pūrṇaśaktibhairavasaṃvidaḥ / (114.1) Par.?
dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ // (114.2) Par.?
ahaṃtācchāditonmeṣibhāvedaṃbhāvayuk sa ca / (115.1) Par.?
vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam // (115.2) Par.?
naraśaktisamunmeṣi śivarūpādvibheditam / (116.1) Par.?
yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat // (116.2) Par.?
viśeṣaspandarūpaṃ tad vyaktaṃ liṅgaṃ cidātmakam / (117.1) Par.?
vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca / (117.2) Par.?
avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā // (117.3) Par.?
ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ / (118.1) Par.?
vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam // (118.2) Par.?
tenātmaliṅgametat parame śivaśaktyaṇusvabhāvamaye / (119.1) Par.?
avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā // (119.2) Par.?
ekasya spandanasyaiṣā traidhaṃ bhedavyavasthitiḥ / (120.1) Par.?
atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ // (120.2) Par.?
yoginīhṛdayaṃ liṅgamidamānandasundaram / (121.1) Par.?
bījayonisamāpattyā sūte kāmapi saṃvidam // (121.2) Par.?
atra prayāsavirahātsarvo 'sau devatāgaṇaḥ / (122.1) Par.?
ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ // (122.2) Par.?
atra bhairavanāthasya sasaṃkocavikāsikā / (123.1) Par.?
bhāsate durghaṭā śaktir asaṃkocavikāsinaḥ // (123.2) Par.?
etalliṅgasamāpattivisargānandadhārayā / (124.1) Par.?
siktaṃ tadeva sadviśvaṃ śaśvan navanavāyate // (124.2) Par.?
anuttare 'bhyupāyo 'tra tādrūpyādeva varṇitaḥ / (125.1) Par.?
jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate // (125.2) Par.?
artheṣu tadbhogavidhau tadutthe duḥkhe sukhe vā galitābhiśaṅkam / (126.1) Par.?
anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ // (126.2) Par.?
satyevātmani citsvabhāvamahasi svānte tathopakriyāṃ tasmai kurvati tatpracāravivaśe satyakṣavarge 'pi ca / (127.1) Par.?
satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām // (127.2) Par.?
ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate / (128.1) Par.?
taccetthaṃ triśiraḥśāstre parameśena bhāṣitam // (128.2) Par.?
grāhyagrāhakacidvyāptityāgākṣepaniveśanaiḥ / (129.1) Par.?
karaṇaṃ saptadhā prāhurabhyāsaṃ bodhapūrvakam // (129.2) Par.?
tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā / (130.1) Par.?
guruvaktrācca boddhavyaṃ karaṇaṃ yadyapi sphuṭam // (130.2) Par.?
tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate / (131.1) Par.?
ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ // (131.2) Par.?
avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate / (132.1) Par.?
sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ // (132.2) Par.?
tadabhyāsavaśādyāti kramādyogī cidātmatām / (133.1) Par.?
tathā hyanacke sācke vā kādau sānte punaḥpunaḥ // (133.2) Par.?
smṛte proccārite vāpi sā sā saṃvit prasūyate / (134.1) Par.?
bāhyārthasamayāpekṣā ghaṭādyā dhvanayo 'pi ye // (134.2) Par.?
te 'pyarthabhāvanāṃ kuryurmanorājyavadātmani / (135.1) Par.?
taduktaṃ parameśena bhairavo vyāpako 'khile // (135.2) Par.?
iti bhairavaśabdasya saṃtatoccāraṇācchivaḥ / (136.1) Par.?
śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ // (136.2) Par.?
smṛtiśca smaraṇaṃ pūrvaṃ sarvabhāveṣu vastutaḥ / (137.1) Par.?
mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam // (137.2) Par.?
smṛtiḥ svarūpajanikā sarvabhāveṣu rañjikā / (138.1) Par.?
anekākārarūpeṇa sarvatrāvasthitena tu // (138.2) Par.?
svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ / (139.1) Par.?
vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā // (139.2) Par.?
kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ / (140.1) Par.?
saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām // (140.2) Par.?
vācyābhāvād udāsīnasaṃvitspandāt svadhāmataḥ / (141.1) Par.?
prāṇollāsanirodhābhyāṃ bījapiṇḍeṣu pūrṇatā // (141.2) Par.?
sukhasītkārasatsamyaksāmyaprathamasaṃvidaḥ / (142.1) Par.?
saṃvedanaṃ hi prathamaṃ sparśo 'nuttarasaṃvidaḥ // (142.2) Par.?
hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini / (143.1) Par.?
caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ // (143.2) Par.?
tato visargoccārāṃśe dvādaśāntapathāvubhau / (144.1) Par.?
hṛdayena sahaikadhyaṃ nayate japatatparaḥ // (144.2) Par.?
kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ / (145.1) Par.?
ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet // (145.2) Par.?
saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani / (146.1) Par.?
tejastryaśraṃ tālukaṇṭhe bindurūrdhvapade sthitaḥ // (146.2) Par.?
ityenayā budho yuktyā varṇajapyaparāyaṇaḥ / (147.1) Par.?
anuttaraṃ paraṃ dhāma praviśedacirāt sudhīḥ // (147.2) Par.?
varṇaśabdena nīlādi yadvā dīkṣottare yathā / (148.1) Par.?
saṃhāranragnimaruto rudrabinduyutānsmaret // (148.2) Par.?
hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha / (149.1) Par.?
visphuliṅgāgnivan nīlapītaraktādicitritam // (149.2) Par.?
jājvalīti hṛdambhoje bījadīpaprabodhitam / (150.1) Par.?
dīpavajjvalito bindurbhāsate vighanārkavat // (150.2) Par.?
svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ / (151.1) Par.?
śivena hematāṃ yadvattāmraṃ sūtena vedhitam // (151.2) Par.?
upalakṣaṇametacca sarvamantreṣu lakṣayet / (152.1) Par.?
yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam // (152.2) Par.?
tat saṃvidādhikyavaśādabhautikamiva sthitam / (153.1) Par.?
atastathāvidhe rūpe rūḍho rohati saṃvidi // (153.2) Par.?
anācchāditarūpāyām anupādhau prasannadhīḥ / (154.1) Par.?
nīle pīte sukhe duḥkhe saṃvidrūpamakhaṇḍitam // (154.2) Par.?
gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā / (155.1) Par.?
uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ // (155.2) Par.?
anuttarapadaprāptāvabhyupāyavidhikramaḥ / (156.1) Par.?
akiṃciccintanaṃ vīryaṃ bhāvanāyāṃ ca sā punaḥ // (156.2) Par.?
dhyāne tadapi coccāre karaṇe so 'pi taddhvanau / (157.1) Par.?
sa sthānakalpane bāhyamiti kramamupāśrayet // (157.2) Par.?
laṅghanena paro yogī mandabuddhiḥ krameṇa tu / (158.1) Par.?
vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam / (158.2) Par.?
mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā // (158.3) Par.?
ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ // (159.1) Par.?
Duration=0.59328317642212 secs.