Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism, linguistic speculation, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha // (1.1) Par.?
sthānabhedastridhā proktaḥ prāṇe dehe bahistathā / (2.1) Par.?
prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ // (2.2) Par.?
maṇḍalaṃ sthaṇḍilaṃ pātramakṣasūtraṃ sapustakam / (3.1) Par.?
liṅgaṃ tūraṃ paṭaḥ pustaṃ pratimā mūrtireva ca // (3.2) Par.?
ityekādaśadhā bāhyaṃ punastadbahudhā bhavet / (4.1) Par.?
tatra prāṇāśrayaṃ tāvadvidhānamupadiśyate // (4.2) Par.?
adhvā samasta evāyaṃ ṣaḍvidho 'pyativistṛtaḥ / (5.1) Par.?
yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ // (5.2) Par.?
adhvanaḥ kalanaṃ yattatkramākramatayā sthitam / (6.1) Par.?
kramākramau hi citraikakalanā bhāvagocare // (6.2) Par.?
kramākramātmā kālaśca paraḥ saṃvidi vartate / (7.1) Par.?
kālī nāma parā śaktiḥ saiva devasya gīyate // (7.2) Par.?
saiva saṃvidbahiḥ svātmagarbhībhūtau kramākramau / (8.1) Par.?
sphuṭayantī praroheṇa prāṇavṛttiriti sthitā // (8.2) Par.?
saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam / (9.1) Par.?
tanmeyamātmanaḥ projjhya viviktaṃ bhāsate nabhaḥ // (9.2) Par.?
tadeva śūnyarūpatvaṃ saṃvidaḥ parigīyate / (10.1) Par.?
neti neti vimarśena yogināṃ sā parā daśā // (10.2) Par.?
sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ / (11.1) Par.?
patansamucchalattvena prāṇaspandormisaṃjñitaḥ // (11.2) Par.?
tenāhuḥ kila saṃvitprākprāṇe pariṇatā tathā / (12.1) Par.?
antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ // (12.2) Par.?
iyaṃ sā prāṇanāśaktirāntarodyogadohadā / (13.1) Par.?
spandaḥ sphurattā viśrāntirjīvo hṛtpratibhā matā // (13.2) Par.?
sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt / (14.1) Par.?
dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate // (14.2) Par.?
prāṇanāvṛttitādātmyasaṃvitkhacitadehajām / (15.1) Par.?
ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate // (15.2) Par.?
tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām / (16.1) Par.?
matiṃ pramāṇīkurvantaścārvākās tattvadarśinaḥ // (16.2) Par.?
teṣāṃ tathā bhāvanā ced dārḍhyameti nirantaram / (17.1) Par.?
taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt // (17.2) Par.?
tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram / (18.1) Par.?
buddhaṃ kutaścitsaṃsūte vicitrāṃ phalasampadam // (18.2) Par.?
adārḍhyaśaṅkanāt prācyavāsanātādavasthyataḥ / (19.1) Par.?
anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ // (19.2) Par.?
atadrūḍhānyajanatākartavyaparilopanāt / (20.1) Par.?
nāstikyavāsanāmāhuḥ pāpātpāpīyasīmimām // (20.2) Par.?
alamaprastutenātha prakṛtaṃ pravivicyate / (21.1) Par.?
yāvānsamasta evāyamadhvā prāṇe pratiṣṭhitaḥ // (21.2) Par.?
dvidhā ca so 'dhvā kriyayā mūrtyā ca pravibhajyate / (22.1) Par.?
prāṇa eva śikhā śrīmattriśirasyuditā hi sā // (22.2) Par.?
baddhā yāgādikāle tu niṣkalatvācchivātmikā / (23.1) Par.?
yato 'horātramadhye 'syāścaturviṃśatidhā gatiḥ // (23.2) Par.?
prāṇavikṣeparandhrākhyaśataiścitraphalapradā / (24.1) Par.?
kṣapā śaśī tathāpāno nāda ekatra tiṣṭhati // (24.2) Par.?
jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam / (25.1) Par.?
ūrdhvavaktro raviścandro 'dhomukho vahnirantare // (25.2) Par.?
mādhyāhnikī mokṣadā syādvyomamadhyasthito raviḥ / (26.1) Par.?
anastamitasāro hi jantucakraprabodhakaḥ // (26.2) Par.?
binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati / (27.1) Par.?
mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā // (27.2) Par.?
evaṃ baddhā śikhā yatra tattatphalaniyojikā / (28.1) Par.?
ataḥ saṃvidi sarvo 'yamadhvā viśramya tiṣṭhati // (28.2) Par.?
amūrtāyāḥ sarvagatvānniṣkriyāyāśca saṃvidaḥ / (29.1) Par.?
mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ // (29.2) Par.?
adhvā krameṇa yātavye pade saṃprāptikāraṇam / (30.1) Par.?
dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate // (30.2) Par.?
iha sarvatra śabdānāmanvarthaṃ carcayedyataḥ / (31.1) Par.?
uktaṃ śrīmanniśācāre saṃjñātra trividhā matā // (31.2) Par.?
naimittikī prasiddhā ca tathānyā pāribhāṣikī / (32.1) Par.?
pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ // (32.2) Par.?
ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet / (33.1) Par.?
kvacitsvabuddhyā sāpyūhyā kiyallekhyaṃ hi pustake // (33.2) Par.?
tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate / (34.1) Par.?
varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam // (34.2) Par.?
yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate / (35.1) Par.?
kalātattvapurābhikhyamantarbhūtamiha trayam // (35.2) Par.?
trikadvaye 'tra pratyekaṃ sthūlaṃ sūkṣmaṃ paraṃ vapuḥ / (36.1) Par.?
yato 'sti tena sarvo 'yamadhvā ṣaḍvidha ucyate // (36.2) Par.?
ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ / (37.1) Par.?
eṣa eva sa kālādhvā prāṇe spaṣṭaṃ pratiṣṭhitaḥ // (37.2) Par.?
tattvamadhyasthitātkālādanyo 'yaṃ kāla ucyate / (38.1) Par.?
eṣa kālo hi devasya viśvābhāsanakāriṇī // (38.2) Par.?
kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ / (39.1) Par.?
etadīśvaratattvaṃ tacchivasya vapurucyate // (39.2) Par.?
udriktābhogakāryātmaviśvaikātmyamidaṃ yataḥ / (40.1) Par.?
etadīśvararūpatvaṃ paramātmani yatkila // (40.2) Par.?
tatpramātari māyīye kālatattvaṃ nigadyate / (41.1) Par.?
śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ // (41.2) Par.?
tadeva puṃso māyādirāgāntaṃ kañcukībhavet / (42.1) Par.?
anāśritaṃ yato māyā kalāvidye sadāśivaḥ // (42.2) Par.?
īśvaraḥ kālaniyatī sadvidyā rāga ucyate / (43.1) Par.?
anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ // (43.2) Par.?
īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā / (44.1) Par.?
anāśrayo hi śūnyatvaṃ jñānameva hi buddhitā // (44.2) Par.?
viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā / (45.1) Par.?
tena prāṇapathe viśvā kalaneyaṃ virājate // (45.2) Par.?
yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām / (46.1) Par.?
dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ // (46.2) Par.?
otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ / (47.1) Par.?
yatno jīvanamātrātmā tatparaśca dvidhā mataḥ // (47.2) Par.?
saṃvedyaścāpy asaṃvedyo dvidhetthaṃ bhidyate punaḥ / (48.1) Par.?
sphuṭāsphuṭatvāddvaividhyaṃ pratyekaṃ paribhāvayet // (48.2) Par.?
saṃvedyajīvanābhikhyaprayatnaspandasundaraḥ / (49.1) Par.?
prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ // (49.2) Par.?
kandādhārātprabhṛtyeva vyavasthā tena kathyate / (50.1) Par.?
svacchandaśāstre nāḍīnāṃ vāyvādhāratayā sphuṭam // (50.2) Par.?
tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ / (51.1) Par.?
vedyayatnāttu hṛdayātprāṇacāro vibhajyate // (51.2) Par.?
prabhoḥ śivasya yā śaktirvāmā jyeṣṭhā ca raudrikā / (52.1) Par.?
satadanyatamāvātmaprāṇau yatnavidhāyinau // (52.2) Par.?
prabhuśaktiḥ kvacinmukhyā yathāṅgamarudīraṇe / (53.1) Par.?
ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā // (53.2) Par.?
prāṇaśaktiḥ kvacitprāṇacāre hārde yathā sphuṭam / (54.1) Par.?
trayaṃ dvayaṃ vā mukhyaṃ syādyogināmavadhāninām // (54.2) Par.?
avadhānād adṛṣṭāṃśād balavattvād atheraṇāt / (55.1) Par.?
viparyayo 'pi prāṇātmaśaktīnāṃ mukhyatāṃ prati // (55.2) Par.?
vāmā saṃsāriṇāmīśā prabhuśaktirvidhāyinī / (56.1) Par.?
jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā // (56.2) Par.?
vāmā saṃsāravamanā jyeṣṭhā śivamayī yataḥ / (57.1) Par.?
drāvayitrī rujāṃ raudrī roddhrī cākhilakarmaṇām // (57.2) Par.?
sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet / (58.1) Par.?
uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt // (58.2) Par.?
utpattisthitisaṃhārān ye na jānanti yoginaḥ / (59.1) Par.?
na muktāste tadajñānabandhanaikādhivāsitāḥ // (59.2) Par.?
sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ / (60.1) Par.?
sa ca prāṇātmakastasmāduccāraḥ kathyate sphuṭaḥ // (60.2) Par.?
hṛdayātprāṇacāraśca nāsikyadvādaśāntataḥ / (61.1) Par.?
ṣaṭtriṃśadaṅgulo jantoḥ sarvasya svāṅgulakramāt // (61.2) Par.?
kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi / (62.1) Par.?
vīryamojo balaṃ spandaḥ prāṇacāraḥ samaṃ tataḥ // (62.2) Par.?
ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam / (63.1) Par.?
nālikātithimāsābdatatsaṅgho 'tra sphuṭaṃ sthitaḥ // (63.2) Par.?
tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan / (64.1) Par.?
niḥśvasaṃścātra caṣakaḥ sapañcāṃśe 'ṅgule 'ṅgule // (64.2) Par.?
śvāsapraśvāsayornālī proktāhorātra ucyate / (65.1) Par.?
navāṅgulāmbudhituṭau praharāste 'bdhayo dinam // (65.2) Par.?
nirgame 'ntarniśenendū tayoḥ saṃdhye tuṭerdale / (66.1) Par.?
ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ // (66.2) Par.?
praharadvayamanyeṣāṃ grahāṇāmudayo 'ntarā / (67.1) Par.?
siddhirdavīyasī mokṣo 'bhicāraḥ pāralaukikī // (67.2) Par.?
aihikī dūranaikaṭyātiśayā praharāṣṭake / (68.1) Par.?
madhyāhnamadhyaniśayorabhijinmokṣabhogadā // (68.2) Par.?
nakṣatrāṇāṃ tadanyeṣāmudayo madhyataḥ kramāt / (69.1) Par.?
nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ // (69.2) Par.?
pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ / (70.1) Par.?
sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā // (70.2) Par.?
śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ / (71.1) Par.?
aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ // (71.2) Par.?
sthūlasūkṣmāḥ kramātteṣāmudayaḥ praharāṣṭake / (72.1) Par.?
dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam // (72.2) Par.?
krūratā saumyatā vābhisandherapi nirūpitā / (73.1) Par.?
dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ // (73.2) Par.?
te coktāḥ parameśena śrīmadvīrāvalīkule / (74.1) Par.?
sitāsitau dīrghahrasvau dharmādharmau dinakṣape // (74.2) Par.?
kṣīyete yadi taddīkṣā vyāptyā dhyānena yogataḥ / (75.1) Par.?
ahorātraḥ prāṇacāre kathito māsa ucyate // (75.2) Par.?
dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat / (76.1) Par.?
yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime // (76.2) Par.?
tayostu viśramo 'rdhe 'rdhe tithyaḥ pañcadaśetarāḥ / (77.1) Par.?
sapāde dvyaṅgule tithyā ahorātro vibhajyate // (77.2) Par.?
prakāśaviśramavaśāttāveva hi dinakṣape / (78.1) Par.?
saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī // (78.2) Par.?
tau kᄆptau yāvati tayā tāvatyeva dinakṣape / (79.1) Par.?
yāvatyeva hi saṃvittiruditoditasusphuṭā // (79.2) Par.?
tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi / (80.1) Par.?
yāvānevodayo vittervedyaikagrahatatparaḥ // (80.2) Par.?
tāvadevāstamayanaṃ veditṛsvātmacarvaṇam / (81.1) Par.?
vedye ca bahirantarvā dvaye vātha dvayojjhite // (81.2) Par.?
sarvathā tanmayībhūtirdinaṃ vettṛsthatā niśā / (82.1) Par.?
veditā vedyaviśrānto vettā tvantarmukhasthitiḥ // (82.2) Par.?
purā vicārayanpaścātsattāmātrasvarūpakaḥ / (83.1) Par.?
jāgradveditṛtā svapno vettṛbhāvaḥ purātanaḥ // (83.2) Par.?
paraḥ suptaṃ kṣaye rātridinayosturyamadvayam / (84.1) Par.?
kadācidvastuviśrāntisāmyenātmani carvaṇam // (84.2) Par.?
vedyavedakasāmyaṃ tat sā rātridinatulyatā / (85.1) Par.?
vedye viśrāntiradhikā dinadairghyāya tatra tu // (85.2) Par.?
nyūnā syātsvātmaviśrāntirviparīte viparyayaḥ / (86.1) Par.?
svātmautsukye prabuddhe hi vedyaviśrāntiralpikā // (86.2) Par.?
itthameva divārātrinyūnādhikyakramaṃ vadet / (87.1) Par.?
yathā deheṣvahorātranyūnādhikyādi no samam // (87.2) Par.?
tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam / (88.1) Par.?
śrītraiyambakasantānavitatāmbarabhāskaraḥ // (88.2) Par.?
dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat / (89.1) Par.?
śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ // (89.2) Par.?
hṛda ārabhya yattena rātriṃdivavibhājanam / (90.1) Par.?
tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini // (90.2) Par.?
abuddhasthānamevaitaddinatvena kathaṃ bhavet / (91.1) Par.?
alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ // (91.2) Par.?
heye tu darśite śiṣyāḥ satpathaikāntadarśinaḥ / (92.1) Par.?
vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī // (92.2) Par.?
āpyāyanātmanaikaikāṃ kalāṃ pratitithi tyajet / (93.1) Par.?
dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ // (93.2) Par.?
sāmāvasyātra sa kṣīṇaścandraḥ prāṇārkamāviśet / (94.1) Par.?
uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā / (94.2) Par.?
ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī // (94.3) Par.?
candrasūryātmanā dehaṃ pūrayet pravilāpayet / (95.1) Par.?
amṛtaṃ candrarūpeṇa dvidhā ṣoḍaśadhā punaḥ // (95.2) Par.?
pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ / (96.1) Par.?
amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī // (96.2) Par.?
evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt / (97.1) Par.?
āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu // (97.2) Par.?
tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ / (98.1) Par.?
tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ // (98.2) Par.?
tasmādviśramatuṭyardhādāmāvasyaṃ purādalam / (99.1) Par.?
paraṃ prātipadaṃ cārdhamiti saṃdhiḥ sa kalpyate // (99.2) Par.?
tatra prātipade tasmiṃstuṭyardhārdhe purādalam / (100.1) Par.?
āmāvasyaṃ tithicchedātkuryātsūryagrahaṃ viśat // (100.2) Par.?
tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu / (101.1) Par.?
taptatvāttatpibedindusahabhūḥ siṃhikāsutaḥ // (101.2) Par.?
arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau / (102.1) Par.?
rāhurmāyāpramātā syāttadācchādanakovidaḥ // (102.2) Par.?
tata eva tamorūpo vilāpayitumakṣamaḥ / (103.1) Par.?
tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ // (103.2) Par.?
arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau / (104.1) Par.?
advayena tatastena puṇya eṣa mahāgrahaḥ // (104.2) Par.?
amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ / (105.1) Par.?
yathārke meṣage rāhāvaśvinīsthe 'śvinīdine // (105.2) Par.?
āmāvāsyaṃ yadā tvardhaṃ līnaṃ prātipade dale / (106.1) Par.?
pratipacca viśuddhā syāttanmokṣo dūrage vidhau // (106.2) Par.?
grāsamokṣāntare snānadhyānahomajapādikam / (107.1) Par.?
laukikālaukikaṃ bhūyaḥphalaṃ syātpāralaukikam // (107.2) Par.?
grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan / (108.1) Par.?
mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe // (108.2) Par.?
tithiccheda ṛṇaṃ kāso vṛddhirniḥśvasanaṃ dhanam / (109.1) Par.?
ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt // (109.2) Par.?
evaṃ prāṇe viśati citsūrya induṃ sudhāmayam / (110.1) Par.?
ekaikadhyena bodhāṃśuṃ kalayā paripūrayet // (110.2) Par.?
kramasampūraṇāśāliśaśāṅkāmṛtasundarāḥ / (111.1) Par.?
tuṭyaḥ pañcadaśaitāḥ syustithayaḥ sitapakṣagāḥ // (111.2) Par.?
antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā / (112.1) Par.?
indugrahaśca pratipatsandhau pūrvapraveśataḥ // (112.2) Par.?
aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam / (113.1) Par.?
prāgvadanyadayaṃ māsaḥ prāṇacāre 'bda ucyate // (113.2) Par.?
ṣaṭsu ṣaṭsvaṅguleṣvarko hṛdayānmakarādiṣu / (114.1) Par.?
tiṣṭhan māghādikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam // (114.2) Par.?
saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule / (115.1) Par.?
meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam // (115.2) Par.?
praveśe tu tulāsthe 'rke tadeva viṣuvadbhavet / (116.1) Par.?
iha siddhipradaṃ caitaddakṣiṇāyanagaṃ tataḥ // (116.2) Par.?
garbhatā prodbubhūṣiṣyadbhāvaś cāthodbubhūṣutā / (117.1) Par.?
udbhaviṣyattvamudbhūtiprārambho 'pyudbhavasthitiḥ // (117.2) Par.?
janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt / (118.1) Par.?
makarādīni tenātra kriyā sūte sadṛkphalam // (118.2) Par.?
āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane / (119.1) Par.?
catuṣkaṃ kila mīnādyamantikaṃ cottarottaram // (119.2) Par.?
praveśe khalu tatraiva śāntipuṣṭyādisundaram / (120.1) Par.?
karma syādaihikaṃ tacca dūradūraphalaṃ kramāt // (120.2) Par.?
nirgame dinavṛddhiḥ syādviparīte viparyayaḥ / (121.1) Par.?
varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ // (121.2) Par.?
tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat / (122.1) Par.?
prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ // (122.2) Par.?
pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ / (123.1) Par.?
prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā // (123.2) Par.?
kharasāstithya ekasmin ekasmin aṅgule kramāt / (124.1) Par.?
dvādaśābdodaye te ca caitrādyā dvādaśoditāḥ // (124.2) Par.?
caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ / (125.1) Par.?
hṛdi caitroditistena tatra mantrodayo 'pi hi // (125.2) Par.?
pratyaṅgulaṃ tithīnāṃ tu triśate parikalpite / (126.1) Par.?
sapañcāṃśāṅgule 'bdaḥ syātprāṇe ṣaṣṭyabdatā punaḥ // (126.2) Par.?
śatāni ṣaṭ sahasrāṇi caikaviṃśatirityayam / (127.1) Par.?
vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate // (127.2) Par.?
praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ / (128.1) Par.?
yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane // (128.2) Par.?
iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ / (129.1) Par.?
viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate // (129.2) Par.?
ṣaṭ prāṇāścaṣakasteṣāṃ ṣaṣṭirnālī ca tāstathā / (130.1) Par.?
tithistattriṃśatā māsaste dvādaśa tu vatsaraḥ // (130.2) Par.?
abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt / (131.1) Par.?
pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate // (131.2) Par.?
ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam / (132.1) Par.?
tacca dvādaśabhirhatvā māsasaṃkhyātra labhyate // (132.2) Par.?
tāṃ punastriṃśatā hatvāhorātrakalpanā vadet / (133.1) Par.?
hatvā tāṃ caikaviṃśatyā sahasraiḥ ṣaṭśatena ca // (133.2) Par.?
prāṇasaṃkhyāṃ vadettatra ṣaṣṭyādyabdodayaṃ punaḥ / (134.1) Par.?
uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu // (134.2) Par.?
devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ / (135.1) Par.?
śatatrayeṇa ṣaṣṭyā ca nṝṇāṃ vibudhavatsaraḥ // (135.2) Par.?
śrīmatsvacchandaśāstre ca tadeva matamīkṣyate / (136.1) Par.?
pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ // (136.2) Par.?
evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ / (137.1) Par.?
tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ // (137.2) Par.?
pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā / (138.1) Par.?
divyārkābdasahasrāṇi yugeṣu caturāditaḥ // (138.2) Par.?
ekaikahānyā tāvadbhiḥ śataisteṣvaṣṭa saṃdhayaḥ / (139.1) Par.?
caturyugaikasaptatyā manvantaste caturdaśa // (139.2) Par.?
brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa / (140.1) Par.?
brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī // (140.2) Par.?
dagdhvā lokatrayaṃ dhūmāttvanyatprasvāpayettrayam / (141.1) Par.?
nirayebhyaḥ purā kālavahnervyaktiryatastataḥ // (141.2) Par.?
vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam / (142.1) Par.?
brahmaniḥśvāsanirdhūte bhasmani svedavāriṇā // (142.2) Par.?
tadīyenāplutaṃ viśvaṃ tiṣṭhettāvanniśāgame / (143.1) Par.?
tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ // (143.2) Par.?
agnivegeritā loke jane syurlayakevalāḥ / (144.1) Par.?
kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye // (144.2) Par.?
niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ / (145.1) Par.?
svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam // (145.2) Par.?
rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ / (146.1) Par.?
kramātsvasvaśatānteṣu naśyantyatrāṇḍalopataḥ // (146.2) Par.?
abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt / (147.1) Par.?
dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ // (147.2) Par.?
brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ / (148.1) Par.?
avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī // (148.2) Par.?
tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ / (149.1) Par.?
sarve rudrāstathā mūle māyāgarbhādhikāriṇaḥ // (149.2) Par.?
avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate / (150.1) Par.?
nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ // (150.2) Par.?
na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet / (151.1) Par.?
sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate // (151.2) Par.?
sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe / (152.1) Par.?
sṛjatyeva punastena na samyaṅmuktirīdṛśī // (152.2) Par.?
pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ / (153.1) Par.?
śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām // (153.2) Par.?
tatkramānniyatiḥ kālo rāgo vidyā kaletyamī / (154.1) Par.?
yāntyanyonyaṃ layaṃ teṣām āyur gāhanikaṃ dinam // (154.2) Par.?
taddinaprakṣaye viśvaṃ māyāyāṃ pravilīyate / (155.1) Par.?
kṣīṇāyāṃ niśi tāvatyāṃ gahaneśaḥ sṛjetpunaḥ // (155.2) Par.?
evamavyaktakālaṃ tu parārdhairdaśabhirjahi / (156.1) Par.?
māyāhastāvatī rātrirbhavetpralaya eṣa saḥ // (156.2) Par.?
māyākālaṃ parārdhānāṃ guṇayitvā śatena tu / (157.1) Par.?
aiśvaro divaso nādaḥ prāṇātmātra sṛjejjagat // (157.2) Par.?
tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati / (158.1) Par.?
prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā // (158.2) Par.?
prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate / (159.1) Par.?
aṃśāṃśikāto 'pyetasyāḥ sūkṣmasūkṣmataro layaḥ // (159.2) Par.?
guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu / (160.1) Par.?
sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca // (160.2) Par.?
sadāśivaḥ svakālānte bindvardhendunirodhikāḥ / (161.1) Par.?
ākramya nāde līyeta gṛhītvā sacarācaram // (161.2) Par.?
nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt / (162.1) Par.?
śaktitattve layaṃ yāti nijakālaparikṣaye // (162.2) Par.?
etāvacchaktitattve tu vijñeyaṃ khalvaharniśam / (163.1) Par.?
śaktiḥ svakālavilaye vyāpinyāṃ līyate punaḥ // (163.2) Par.?
vyāpinyā taddivārātraṃ līyate sāpyanāśrite / (164.1) Par.?
parārdhakoṭyā hatvāpi śaktikālamanāśrite // (164.2) Par.?
dinaṃ rātriśca tatkāle parārdhaguṇite 'pi ca / (165.1) Par.?
so 'pi yāti layaṃ sāmyasaṃjñe sāmanase pade // (165.2) Par.?
sa kālaḥ sāmyasaṃjñaḥ syānnityo 'kalyaḥ kalātmakaḥ / (166.1) Par.?
yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam // (166.2) Par.?
ataḥ sāmanasāt kālānnimeṣonmeṣamātrataḥ / (167.1) Par.?
tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam // (167.2) Par.?
daśaśatasahasramayutaṃ lakṣaniyutakoṭi sārbudaṃ vṛndam / (168.1) Par.?
kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca // (168.2) Par.?
ityekasmātprabhṛti hi daśadhā daśadhā krameṇa kalayitvā / (169.1) Par.?
ekādiparārdhānteṣvaṣṭādaśasu sthitiṃ brūyāt // (169.2) Par.?
catvāra ete pralayā mukhyāḥ sargāśca tatkalāḥ / (170.1) Par.?
bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam // (170.2) Par.?
kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ / (171.1) Par.?
śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ // (171.2) Par.?
tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā / (172.1) Par.?
śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ // (172.2) Par.?
tatsṛṣṭau sṛṣṭisaṃhārā niḥsaṃkhyā jagatāṃ yataḥ / (173.1) Par.?
antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā // (173.2) Par.?
laye brahmā harī rudraśatānyaṣṭakapañcakam / (174.1) Par.?
ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani // (174.2) Par.?
māyātattvalaye tvete prayānti paramaṃ padam / (175.1) Par.?
māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ // (175.2) Par.?
tatrāpyaupādhikādbhedāllaye bhedaṃ pare viduḥ / (176.1) Par.?
evaṃ tāttveśvare varge līne sṛṣṭau punaḥ pare // (176.2) Par.?
tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate / (177.1) Par.?
brāhmī nāma parasyaiva śaktistāṃ yatra pātayet // (177.2) Par.?
sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt / (178.1) Par.?
śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam // (178.2) Par.?
chāditaprathitāśeṣaṃ śaktirekaḥ śivastathā / (179.1) Par.?
evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ // (179.2) Par.?
so 'pi saṃvidi saṃvicca cinmātre jñeyavarjite / (180.1) Par.?
cinmātrameva devī ca sā parā parameśvarī // (180.2) Par.?
aṣṭātriṃśaṃ ca tattattvaṃ hṛdayaṃ tatparāparam / (181.1) Par.?
tena saṃvittvamevaitatspandamānaṃ svabhāvataḥ // (181.2) Par.?
layodayā iti prāṇe ṣaṣṭyabdodayakīrtanam / (182.1) Par.?
icchāmātrapratiṣṭheyaṃ kriyāvaicitryacarcanā // (182.2) Par.?
kālaśaktistato bāhye naitasyā niyataṃ vapuḥ / (183.1) Par.?
svapnasvapne tathā svapne supte saṃkalpagocare // (183.2) Par.?
samādhau viśvasaṃhārasṛṣṭikramavivecane / (184.1) Par.?
mito 'pi kila kālāṃśo vitatatvena bhāsate // (184.2) Par.?
pramātrabhede bhede 'tha citro vitatimāpyasau / (185.1) Par.?
evaṃ prāṇe yathā kālaḥ kriyāvaicitryaśaktijaḥ // (185.2) Par.?
tathāpāne 'pi hṛdayānmūlapīṭhavisarpiṇi / (186.1) Par.?
mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ // (186.2) Par.?
brahmādyanāśritāntānāṃ cinute sṛṣṭisaṃhṛtī / (187.1) Par.?
śaśvadyadyapyapāno 'yam itthaṃ vahati kiṃtvasau // (187.2) Par.?
avedyayatno yatnena yogibhiḥ samupāsyate / (188.1) Par.?
hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ // (188.2) Par.?
brahmādayo 'nāśritāntāḥ sevyante 'tra suyogibhiḥ / (189.1) Par.?
ete ca parameśānaśaktitvādviśvavartinaḥ // (189.2) Par.?
dehamapyaśnuvānāstatkāraṇānīti kāmike / (190.1) Par.?
bālyayauvanavṛddhatvanidhaneṣu punarbhave // (190.2) Par.?
muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ / (191.1) Par.?
tasyānte tu parā devī yatra yukto na jāyate // (191.2) Par.?
anena jñātamātreṇa dīkṣānugrahakṛdbhavet / (192.1) Par.?
samastakāraṇollāsapade suvidite yataḥ // (192.2) Par.?
akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam / (193.1) Par.?
adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam // (193.2) Par.?
kṣīyate tadupāsāyāṃ yenordhvādharaḍambaraḥ / (194.1) Par.?
atrāpānodaye prāgvatṣaṣṭyabdodayayojanām // (194.2) Par.?
yāvatkurvīta tuṭyāderyuktāṅgulavibhāgataḥ / (195.1) Par.?
evaṃ samāne 'pi vidhiḥ sa hi hārdīṣu nāḍiṣu // (195.2) Par.?
saṃcaransarvatodikkaṃ daśadhaiva vibhāvyate / (196.1) Par.?
daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ // (196.2) Par.?
nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ / (197.1) Par.?
aṣṭāsu digdaleṣveṣa krāmaṃstaddikpateḥ kramāt // (197.2) Par.?
ceṣṭitānyanukurvāṇo raudraḥ saumyaśca bhāsate / (198.1) Par.?
sa eva nāḍītritaye vāmadakṣiṇamadhyage // (198.2) Par.?
indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam / (199.1) Par.?
sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam // (199.2) Par.?
tāvadvahannahorātraṃ caturviṃśatidhā caret / (200.1) Par.?
viṣuvadvāsare prātaḥ sāṃśāṃ nālīṃ sa madhyagaḥ // (200.2) Par.?
vāmetarodaksavyānyair yāvat saṃkrāntipañcakam / (201.1) Par.?
evaṃ kṣīṇāsu pādonacaturdaśasu nāliṣu // (201.2) Par.?
madhyāhne dakṣaviṣuvannavaprāṇaśatīṃ vahet / (202.1) Par.?
dakṣodaganyodagdakṣaiḥ punaḥ saṃkrāntipañcakam // (202.2) Par.?
navāsu śatamekaikaṃ tato viṣuvaduttaram / (203.1) Par.?
pañcake pañcake 'tīte saṃkrānterviṣuvadbahiḥ // (203.2) Par.?
yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā / (204.1) Par.?
evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt // (204.2) Par.?
ārabhyāharniśāvṛddhihrāsasaṅkrāntigo 'pyasau / (205.1) Par.?
rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ // (205.2) Par.?
sa śarvaryudayo madhyamudakto viṣutedṛśī / (206.1) Par.?
vyāptau viṣer yato vṛttiḥ sāmyaṃ ca vyāptirucyate // (206.2) Par.?
tadarhati ca yaḥ kālo viṣuvattadihoditaḥ / (207.1) Par.?
viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige // (207.2) Par.?
tatkrameṇaiva saṃkrāntihrāsavṛddhī divāniśoḥ / (208.1) Par.?
itthaṃ samānamaruto varṣadvayavikalpanam // (208.2) Par.?
cāra ekatra nahyatra śvāsapraśvāsacarcanam / (209.1) Par.?
samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram // (209.2) Par.?
kālasaṃkhyā susūkṣmaikacāragā gaṇyate budhaiḥ / (210.1) Par.?
saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila // (210.2) Par.?
antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ / (211.1) Par.?
uktaḥ samānagaḥ kāla udāne tu nirūpyate // (211.2) Par.?
prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam / (212.1) Par.?
nāsāśaktyantayoḥ sthāne brahmarandhrordhvadhāmanī // (212.2) Par.?
tenodāne 'tra hṛdayānmūrdhanyadvādaśāntagam / (213.1) Par.?
tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet // (213.2) Par.?
vyāne tu viśvātmamaye vyāpake kramavarjite / (214.1) Par.?
sūkṣmasūkṣmocchaladrūpamātraḥ kālo vyavasthitaḥ // (214.2) Par.?
sṛṣṭiḥ pravilayaḥ sthemā saṃhāro 'nugraho yataḥ / (215.1) Par.?
kramātprāṇādike kāle taṃ taṃ tatrāśrayettataḥ // (215.2) Par.?
prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ / (216.1) Par.?
yatnajo 'yatnajaḥ sūkṣmaḥ paraḥ sthūlaḥ sa kathyate // (216.2) Par.?
eko nādātmako varṇaḥ sarvavarṇāvibhāgavān / (217.1) Par.?
so 'nastamitarūpatvād anāhata ihoditaḥ // (217.2) Par.?
sa tu bhairavasadbhāvo mātṛsadbhāva eṣa saḥ / (218.1) Par.?
parā saikākṣarā devī yatra līnaṃ carācaram // (218.2) Par.?
hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat / (219.1) Par.?
praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt // (219.2) Par.?
ikārokārayorādisandhau saṃdhyakṣaradvayam / (220.1) Par.?
eo iti praveśe tu aiau iti dvayaṃ viduḥ // (220.2) Par.?
ṣaṇṭhārṇāni praveśe tu dvādaśāntalalāṭayoḥ / (221.1) Par.?
gale hṛdi ca bindvarṇavisargau paritaḥsthitau // (221.2) Par.?
kādipañcakamādyasya varṇasyāntaḥ sadoditam / (222.1) Par.?
evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ // (222.2) Par.?
hṛdyeṣa prāṇarūpastu sakāro jīvanātmakaḥ / (223.1) Par.?
binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ // (223.2) Par.?
uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate / (224.1) Par.?
praveśe ṣoḍaśaunmukhye ravayaḥ ṣaṇṭhavarjitāḥ // (224.2) Par.?
tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam / (225.1) Par.?
kālo 'rdhamātraḥ kādīnāṃ trayastriṃśata ucyate // (225.2) Par.?
mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ / (226.1) Par.?
ekāśītimimām ardhamātrāṇām āha no guruḥ // (226.2) Par.?
yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt / (227.1) Par.?
ekāśītipadā devī śaktiḥ proktā śivātmikā // (227.2) Par.?
śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ / (228.1) Par.?
tathā tathā parāmarśaśakticakreśvaraḥ prabhuḥ // (228.2) Par.?
sthūlaikāśītipadajaparāmarśair vibhāvyate / (229.1) Par.?
tata eva parāmarśo yāvatyekaḥ samāpyate // (229.2) Par.?
tāvattatpadamuktaṃ no suptiṅniyamayantritam / (230.1) Par.?
ekāśītipadodāravimarśakramabṛṃhitaḥ // (230.2) Par.?
sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ / (231.1) Par.?
ardhamātrā nava nava syuścaturṣu caturṣu yat // (231.2) Par.?
aṅguleṣviti ṣaṭtriṃśatyekāśītipadodayaḥ / (232.1) Par.?
aṅgule navabhāgena vibhakte navamāṃśakāḥ // (232.2) Par.?
vedā mātrārdhamanyattu dvicatuḥṣaḍguṇaṃ trayam / (233.1) Par.?
evamaṅgularandhrāṃśacatuṣkadvayagaṃ laghu // (233.2) Par.?
dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal / (234.1) Par.?
kṣakārastryardhamātrātmā mātrikaḥ satathāntarā // (234.2) Par.?
viśrāntāvardhamātrāsya tasmiṃstu kalite sati / (235.1) Par.?
aṅgulārdhe 'dribhāgena tvardhamātrā purā punaḥ // (235.2) Par.?
kṣakāraḥ sarvasaṃyogagrahaṇātmā tu sarvagaḥ / (236.1) Par.?
sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ // (236.2) Par.?
itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale / (237.1) Par.?
krūre saumye vilomena hādi yāvadapaścimam // (237.2) Par.?
hṛdyakāro dvādaśānte hakārastadidaṃ viduḥ / (238.1) Par.?
ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ // (238.2) Par.?
śivaśaktyavibhāgena mātraikāśītikā tviyam / (239.1) Par.?
dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret // (239.2) Par.?
uktaḥ sūkṣmodayastraidhaṃ dvidhoktastu parodayaḥ / (240.1) Par.?
atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ // (240.2) Par.?
ekaikamardhapraharaṃ dine vargāṣṭakodayaḥ / (241.1) Par.?
rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu // (241.2) Par.?
eṣa vargodayo rātrau divā cāpy ardhayāmagaḥ / (242.1) Par.?
prāṇatrayodaśaśatī pañcāśadadhikā ca sā // (242.2) Par.?
adhyardhā kila saṃkrāntirvarge varge divāniśoḥ / (243.1) Par.?
tadaikye tūdayaścāraśatānāṃ saptaviṃśatiḥ // (243.2) Par.?
nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī ravīn / (244.1) Par.?
satribhāgaiva saṃkrāntirvarge pratyekamucyate // (244.2) Par.?
aharniśaṃ tadaikye tu śatānāṃ śruticakṣuṣī / (245.1) Par.?
sthūlo vargodayaḥ so 'yamathārṇodaya ucyate // (245.2) Par.?
ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam / (246.1) Par.?
bahiścaṣakaṣaṭtriṃśaddina itthaṃ tathāniśi // (246.2) Par.?
śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram / (247.1) Par.?
yāmalasthitiyoge tu rudraśaktyavibhāgitā // (247.2) Par.?
dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ / (248.1) Par.?
sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ // (248.2) Par.?
iti pañcāśikā seyaṃ varṇānāṃ paricarcitā / (249.1) Par.?
ekonāṃ ye tu tāmāhustanmataṃ sampracakṣmahe // (249.2) Par.?
vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ / (250.1) Par.?
varṇe 'dhikaṃ taddviguṇamavibhāge divāniśoḥ // (250.2) Par.?
sthūlo varṇodayaḥ so 'yaṃ purā sūkṣmo nigadyate // (251.1) Par.?
iti kālatattvamuditaṃ śāstramukhāgamanijānubhavasiddham // (252.1) Par.?
Duration=0.82316112518311 secs.