Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Trade
Show parallels Show headlines
Use dependency labeler
Chapter id: 7963
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate / (1.1) Par.?
krītvānuśaya ity etad vivādapadam ucyate // (1.2) Par.?
krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī / (2.1) Par.?
vikretuḥ pratideyaṃ tat tasmin evāhny avikṣatam // (2.2) Par.?
dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet / (3.1) Par.?
dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat // (3.2) Par.?
kretā paṇyaṃ parīkṣeta prāk svayaṃ guṇadoṣataḥ / (4.1) Par.?
parīkṣyābhimataṃ krītaṃ vikretur na bhavet punaḥ // (4.2) Par.?
tryahād dohyaṃ parīkṣeta pañcāhād vāhyam eva tu / (5.1) Par.?
muktāvajrapravālānāṃ saptāhaṃ syāt parīkṣaṇam // (5.2) Par.?
dvipadām ardhamāsaṃ syāt puṃsāṃ taddviguṇaṃ striyāḥ / (6.1) Par.?
daśāhaṃ sarvabījānām ekāhaṃ lohavāsasām // (6.2) Par.?
paribhuktaṃ ca yad vāsaḥ kliṣṭarūpaṃ malīmasam / (7.1) Par.?
sadoṣam api vikrītaṃ vikretur na bhavet punaḥ // (7.2) Par.?
mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ / (8.1) Par.?
dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca // (8.2) Par.?
ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt / (9.1) Par.?
yāvat kṣīṇadaśaṃ jīrṇaṃ jīrṇasyāniyamaḥ kṣaye // (9.2) Par.?
lohānām api sarveṣāṃ hetur agnikriyāvidhau / (10.1) Par.?
kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṃgamāt // (10.2) Par.?
suvarṇasya kṣayo nāsti rajate dvipalaṃ śatam / (11.1) Par.?
śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ // (11.2) Par.?
tāmre pañcapalaṃ vidyād vikārā ye ca tanmayāḥ / (12.1) Par.?
taddhātūnām anekatvād ayaso 'niyamaḥ kṣaye // (12.2) Par.?
tāntavasya ca saṃskāre kṣayavṛddhī udāhṛte / (13.1) Par.?
sūtrakārpāsikorṇānāṃ vṛddhir daśapalaṃ śatam // (13.2) Par.?
sthūlasūtravatāṃ teṣāṃ madhyānāṃ pañcakaṃ śatam / (14.1) Par.?
tripalaṃ tu susūkṣmāṇām antaḥkṣaya udāhṛtaḥ // (14.2) Par.?
triṃśāṃśo romaviddhasya kṣayaḥ karmakṛtasya tu / (15.1) Par.?
kauśeyavalkalānāṃ tu naiva vṛddhir na ca kṣayaḥ // (15.2) Par.?
krītvā nānuśayaṃ kuryād vaṇik paṇyavicakṣaṇaḥ / (16.1) Par.?
vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā // (16.2) Par.?
Duration=0.067712783813477 secs.